SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ आयरिय 352 अभिधानराजेन्द्रः भाग 2 आयरिय प्रव्राजिते सति द्वितीयविषये लब्धिरेव नारित स काकीव काकी काक्यपि हि किलैकं वारं प्रसूते इति प्रसिद्धिः / वंध्यातुल्यः सुप्रतीत इति न व्याख्या तदेवेदं व्याख्यानं। वंध्या किला-प्रसवधर्मा एवं यस्य नैकोऽपि शिष्य उपतिष्ठते / स वंध्येव वंध्ये-ति / पुनरन्यानननि प्रतिपादयिपुरिदमाह // अहवा इमे अणरिहा, देसाणं दरिसणं करेतेण / / जेपव्वावियतेणं, थेरादि पयछति गुरुएणं // अथवेति / अनर्हाणामेव प्रकारांतरतोपदर्शने इमे वक्ष्यमाणा अनर्हास्तानेवाह / देशानां दर्शनं कुर्वते / तेन ये प्रवाजिकाःस्थविरादयस्तान् प्रयछंति गुरूणां न तरुणादीन् पूर्व बहुवचनमनेकव्यक्तयपेक्षयेत्यदोषः। स्थविरादीनेवाह। थेरे अणरीहे सीसे,खजूढे एगलंभिए॥ उक्खोवगयात्तिरिए, पेथे कालगते इय॥ यःस्थविरान् प्रयच्छति शिष्यान् यो वाननि योवा खजूडान् यदि वा एकलांभिकानथवा य एकं प्रधानं शिष्यमात्मना लभते गृह्णाति शेषाँस्त्वाचार्यस्य समर्पयति। स एकलाभेन चरतीति एकलाभिकः। यो वा शिष्याणमुत्क्षेपको यश्चाचा र्याणामत्वरिकान् शिष्यान् करोति। योवा गुरुसंबंधिनः शिष्यान् पथि कालगतान् चशब्दात् प्रतिभग्नान् कथयति। एते सर्वेऽप्यनस्तित्र स्थविरादीन् व्याख्यानयति॥ थेराउ अतिमहल्ला, अणरिहा, काणकुंटमादीया।। खजूडाय अवस्सा, एगालंभीपहाणा उशा तं एगंन विवतीअ, विसेसे देइजे गुरुणत्तु / / अहवा वि एगदम्वे, लभंति जे ते देइऊगुराणं ॥शा स्थविरानाम अतिमहांतो वयसाऽतिगरिष्ठा इत्यर्थः / अनहीं: काणकुंटादयः खजूडा अवश्याः / अयमत्र भावार्थः योऽसौ पूर्व परीक्षितः स देशदर्शनं कार्यते। तेन च देशदर्शनं कुर्वता यदि ये स्थविराः प्रव्रजिता ये च जुंगिका ये च खजूडा वा ते आचार्यस्य समप्यते तरुणा न व्यङ्गा विनीताश्चात्मनस्तदासोऽनह इति। एगलाभिनायः प्रधानः शिष्यस्तमेकं योन ददति अवशेषांस्तु सर्वानपि प्रव्राजितान् गुरूणां प्रयच्छति। अथवा येषामेकएवलानो यथा यदि भक्तं लभंते ततो वस्त्रादीनिन अथवस्त्रादीनि लभंते तर्हि न भक्तमपि एकमेव लभंते इत्येवं शीला एकलाभिनस्तया चाह / अथवा ये एकं द्रव्यं लभंते तान् शिष्यान् गुरुणां यः प्रयच्छति। उभयलब्धिकानात्मन संबंधयति सोऽप्यनहः / / / उक्खोवणं देतिन्नि वा, विउवणाति से समप्पणो।। आयरिया णित्तिरियं,बंधइ दिसमप्पणो वकहिं॥ इयं किल समाचारी यावंतः किल देशदर्शनं कुर्वता प्रव्राजिताः तावंतः सर्वे गुरूणां समर्पणीयाः यस्तु प्रव्राजितान् द्विधा कृत्वा उत्क्षेपेण हस्तोत्पाटनेनद्वौत्रीन्वा शिष्यान् गुरूणमुपनयतिशेषान् सर्वानप्यात्मना गृहति एषो क्षेपकोऽनर्हः॥ तथा ये के च न देशदशनं कुर्वता प्रव्राज्यंते ते सर्वेऽप्यात्मन इत्वरिका बंधनीयाः / यथा आचार्यसमीपं गता यूयं सर्वेऽप्या-चार्यस्य यत्पुनराचार्याणां दिशमित्वरिका बध्नाति / आत्मनस्तु यावत्कथिकां यथा यावत् यूयमाचार्यसमीपे तिष्ठत तावदाचार्य-सक्ताः शेषकालं ममेत्येवमित्वरिकान् कतिशिप्यान् सोऽप्यनर्हः / / पथंमियकालगया, पडिभजावावितुम्म जे सीसा। एए सव्वे अणरिहा, तप्पडिवक्खा भवे अरिहा।। यो देशदर्शनं कृत्वा समागतः सन् ब्रूतेयुष्माभिर्दताःसाधवः परिवारतया ते सर्वे युष्माकं शिष्यां पथि कालगताः प्रतिभनाः वा इमे पुनः सर्वे मम शिष्या एते स्थविरादयोऽनर्हाः तेषां पुनरनर्हाणामाचार्यसमीपगतानां ये तैः प्रव्राजिता शिष्या-स्तानाचार्य इच्छापयति वा न वा गुरुणामत्रेच्छाप्रमाण // व्याखं.३ऊ॥ (27) उद्देशः मैथुनादिप्रतिसेव्याचार्यत्वे न॥ मैथुनप्रतिसेवने त्रिवर्षाभ्यन्तरे आचार्य्यत्यन्न कल्पत इत्यत्र प्रमाण (मुद्देस)शब्दे। (28) स्थापनाविधिराचार्यपदे गुरोः॥ आचार्य्यपदेऽन्यस्थापनाविधिश्च / / कहणं भंते ! आयरियस्स ठवणविहीवियाहिया जंबू ! जे आयरिया विहिपुट्वं ममाउआयरियेणं पट्टाविया तेवि आयरिया तत्थ एगे नामायरिया दव्वायरिया ठवणायरिया भावायरिया। जंबू ! जे भावायरिया ते तित्ययरस मा। अहवा तऊ आयरिया पण्णत्ता सिप्पायरिया कलायरि या धम्मायरिया जे ते धम्मायरिया परलोगगहियट्ठाए निजरट्टाए आराहेयव्वा / अण्णे कलायरिया सिप्पायरिया एकइएहिं कित्तबुद्धिए आराहियय्वे / तत्थेगे धम्मायरिया सोवा-यकरंडसमा बद्धाइकथथप्पयगाहाइंहिं जे सुद्ध सभाए वखाणिति ते सोवागकरंसमा / वेसाकरंडसमाजोरीआहारणसरिसजीहावाखाणडवरेणं अंतरं सुअसार विरहिया विसुद्धसभाए जणं विमोहिंतिणेरविंति अप्पा णं थुतंसि आलुच अणत्थे पार्डिति गोयमा ! गणहराण उवमाएतेवेसाकरंडसमा गाहावइकरंडसमा जे समं समु वसियसुगुरुहितो संपत्त अंगोवंगाइसुत्तथे सुपरिच्छियच्छेयगंथा सयसमयपरसमयणिच्छया परोवयाकरणिक भल्लिच्छया जणजोगविहीए अणुओगं करिति / ते गा हावइकरंडसमा रायकरंडसमा जे गणहरा चउदसपुटिवणोवा घडाओ घडसयं पडाओ पडसयं इचाई विहाई सयसमणिया ते रायकरंडसमा गाहावइकरंडसमाणे रायकरंडमाणे दोविए आयरिए तित्थयरसमाणे तेसिं ठवणविहि गाहाबंधो।। जइगुण 1 काल 2 णिसिज्जा 3 विज 4 चंदु 5 समा६नंदि७ सगच्छोभा मंत९रक 10 णाम११ वंदण 12 अणुसडिं३निरुद्ध 14 गणगुन्ना 15 संगा 16 संगहणीगाहा॥ अउवरिसदिक्ख बारसु, सुत्ते अत्थे य बायगत्तेय।
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy