SearchBrowseAboutContactDonate
Page Preview
Page 1208
Loading...
Download File
Download File
Page Text
________________ उस्सप्पिणी १२००-अभिधानराजेन्द्रः - भाग 2 उस्साचारण रसमो सव्वइजीवो निक्कसाओ चउद्दसमो बलदेवजीवो निप्पु- देवलोकच्युताभासितानि / क्वचित्पाठः देवलोयभूयाणं वायालीस लाओ पण्णरसो सुलसाजीवो निम्ममो सोलसमो रोहणीजीवो इसिभासियज्झयणा पन्नत्ता (पुरिसजुगाइंति) पुरुषाः शिष्यप्रशिष्याचित्तगुत्तो केइं पुण भणंति कक्किपुत्तो दत्तमानो पण्णरसउत्ति उत्तरे दिक्रमव्यवस्थिता युगानीव कालविशेषा इव क्रमसाधात्पुरुषयुगानि विक्कमवरिसे सेतुंजे उद्धारं कारित्ता जिणभवणमंडिअंच वसुई - (अ-णुपिडति) आनुपूर्व्या (अणुबंधति) पाठान्तरे तृतीयादर्शनादनुबकाउ अज्जियतित्थयरनामो सग्गं गंतुं चित्तगुत्तो नाम जिणवरो न्धेन सातत्येन सिद्धानिजावंति करणेन बुद्धाइंसव्वदुक्खप्पहीणा इति होहित्ति / इत्थ य बहुस्सुअसंसयं पमाणं सत्तरसो रेवइजीवो दृश्यम्। स० टी० समयायाने प्रतिवासुदेवेषु बलीस्थाने महाभीम इति। समाही अट्ठारसो सयालिजीवो संचरो एगूणवीसो दीवायणजीवो अहवा तिविहा उस्सप्पिणी पण्णत्तातं जहा उक्कोसा मज्झिमा जसोहरो वीसइमो कणजीवो विजओ एकवीसो नारयजीवो जहन्ना एवं छप्पिय समाओ भाणियव्याओ जाव दुसमदुसमा मल्लो वावीसयमो अंवडजीवो देवो तेवीसयमो अमरजीवो तिविहा उस्सप्पिणी पण्णत्तातं जहा उक्कोसा मज्झिमा जहन्ना। अणंतवीरिओ चउवीसयमोसायं वुद्धजीवो भद्द-करो अंतरालाइ एवं छप्पिय समाओ भाणियव्वाओ जाव सुसमसुसमा।। पच्छाणुपुटवीए जहा वट्टमाणजिणाणं भावि-चक्कवट्टिणो दुवालस उत्सर्पिण्यां दुष्षमदुष्षमादि तद्भेदानां चोक्तविपर्ययेणोत्कृष्टत्वं होहिंति तं जहादीहदंतो 1 गूढदंतो 2 सिरिचंदो 3 सिरिभूई: योज्यमिति। षष्ठेऽरके उत्कृष्टा चतुर्पु मध्यमा प्रथमे जघन्या। स्था०३ सिरिसोमो 5 पउमो 6 नायगो 7 महा-पउमो 8 विमलो ठा०१ उ०। अमलवाहणो 10 विलो 11 अरिठ्ठो 12 अ।नव भाविवासुदेवा उस्सप्पिणीगंडिया स्त्री०(उत्सर्पिणीगण्डिका)उत्सर्पिणीविषयतं जहा नन्दो 1 नन्दिमितो 2 सुन्दरबाहुः 3 महाबाहु 4 कवक्तव्यतार्थाधिकारानुगतायां गण्डिकायाम् , स०॥ अइबलो 5 महाबलो 6 बलमद्दो ७दुविट्ठोतिविट्ठो यहानव उस्सप्पिणीसमय पुं०(उत्सर्पिणीसमय) उत्सर्पिणीशब्देतावसभाविपडिवासुदेवा जहा तिलओ 1 लोह-जंघो 2 वइरजंघो 3 पिण्युपलक्ष्यते दिनग्रहणेन रात्र्युपलक्षणवत्तयोः समयाः परमनिकृष्टाः केसरी / बली 5 पहाए 6 अपराजिओ 7 भीमो सुग्गीवो कालविशेषाः उत्सर्पिणीसमयाः। अवसर्पिण्युत्सर्पिण्योः समयेषु, कर्मः / / नव भाविबलदेवा तंजहा जयंतो 1 अजिओ 2 धम्मो 3 सुप्पमो v सुदंसणो 5 आणंदो 6 नंदणो 7 पउमो 8 संकरिसणोय। उस्सय पुं०(उच्छ्रय) शरीरे, आव० 5 अ० / स्वभावोन्नतत्वे तद्रूपे पञ्चचत्वारिंशत्तमे गौणाहिंसालक्षणेऽर्थे, प्रश्न० 2 श्रु० अ० / उच्चद्रव्याङ्के, इगसहीसलागा पुरिसा उस्सप्पिणीए तइए अरए भविस्संति "उच्छ्रायेण गुणितं चितेः फलम्" वाच०। अपिच्छम जणचक्कबट्टिणो जहपिणचउत्थे अरए होहिंति तओ दसमगाई कप्परुक्खा उप्पिं जहिंति अट्ठा-रसकोडाकोडीओ उस्सयण पुं०(उच्छ्राय) यस्मिश्च सति ऊवं श्रयति जात्यादिना सागरोवमाणं निरंतरं जुगलधम्मो भविस्स-इत्ति 21 ती०।। दध्मातः पुरुष उत्तानी भवति स उच्छ्रायः। माने, थंडिलुस्सयणाणिय "जात्यादीनामेतत्स्थानानां बहुत्वात् तत्कार्यस्यापि मानस्य बहुत्वमतो एगमगाए उसप्पिणीए पढमवीयाओ समाओ बायालीसं बहुवचनम्। छान्दसत्वान्नपुंसकलिङ्गता। सूत्र० 1 श्रु०६ अ०॥ वाससहस्साइंकालेणं पण्णत्ता। उस्सव पुं०(उत्सव) उद्-सू-अप्। आनन्दजनकव्यापारे, शक्रो-त्सवादी, (पढमवीयाउत्ति) एकान्तदुष्षमा दुःषमा चेति // 42 // त्रिचत्वा प्रश्न०२ श्रु०५ द्वा० / इन्द्रमहादौ, आ० चू० 1 अ०॥ रिंशत्स्थानकेऽपि किंचिल्लिख्यते (कम्मवियागज्झयणत्ति) कर्मणः उस्सविय अव्य०(उच्छ्राय्य) ऊर्ध्वं व्यवस्थाप्येत्यर्थे," अवहटुउस्सविय पुण्यपापात्मकस्य विपाकस्य फलं तत्प्रतिपादकान्यध्ययनानि कर्मविपाकाध्ययनानि एतानि च एकादशाङ्गद्वितीयाङ्गयोः सम्भाव्यन्त दुरुहेजा " आचा०२ श्रु०१ अ०।" आमंतिय उस्सविय भिक्षु आयसा निमंतति " संस्थाप्योचावचैर्विश्रम्भजनकैराला-पैर्विश्रम्भे इति" जंबूदीवस्सणमित्यादि "जम्बूद्वीपपौरस्त्यान्ताद्गोस्तुभपर्वतो पातयितवा सूत्र०१ श्रु०४ अ०। द्विचत्वारिंशद्योजनानां सहस्राणि तद्विष्कम्भश्च सहस्रं तदधिकाया द्वाविंशतेरल्पत्वेनाविवक्षणादेवं त्रिचत्वारिंशत्सहस्राणि भवन्तीति एवं उस्ससिय त्रि०(उच्छ्वसित) उल्लसिते, उत्त 20 अ॥ (चउद्दिसिंपित्ति) उक्तदिगन्तभविन चतस्रो दिश उक्ता अन्यथा एवं उस्ससियरोमकूव पुं०(उच्छ्वसितरोमकूप) साधोदर्शनाद् वा(तिदिसिंपित्ति) वाच्यं स्यात् तत्र चैवमभि-लाषाः " जंबूद्दीवस्स णं __ क्यश्रवणादुल्लसितरोमकूपे, उत्त 20 // दीवस्स दाहिणिल्लाओदओ भासस्सणं आवासपव्वयस्स दाहिणिल्ले उस्सेजमाण त्रि०(उच्छ्वस्यमान) उच्छ्वसिते क्रियमाणे " उचरिमंते एसिणं तेयालीसं जोयणसहस्साई अबाहाए अंतरे पन्नत्ते " च्छस्ससेजमाणे वा अच्छिन्ने पुग्गले चलेज्जा " उच्छ्वस्यमान उएवमन्यत्सूत्रद्वयं नवपश्चिमायां संखा आवासपर्वत उत्तरस्यामुदकसीम च्छ्वासवायुपुद्गलः " स्था० 10 ठा०। इति॥४३॥ चतुश्चत्वारिंशत्स्थानकेऽपि किंचिल्लिख्यते चतुश्चत्वारिंश उस्सा पुं०(अवश्याय) क्षपाजले,(स्था० 4 ठा०) योगगनात्पतति, (इसिभासियत्ति) ऋषिभाषिताध्ययनानि कालैकश्रुतविशेषभूतानि कल्प / धेनुपर्याये, देशी० // (दियालोयचुयाभासियात्ति) देवलोकच्यतैः ऋषीभूतैराभाषितानि | उस्साचारण पुं०(अवश्यायचारण) अवश्यायमयष्टभ्याष्काय
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy