SearchBrowseAboutContactDonate
Page Preview
Page 1207
Loading...
Download File
Download File
Page Text
________________ उस्सप्पिणी 1196 - अमिधानराजेन्द्रः - भाग 2 उस्सप्पिणी युक्तितः समाधेयः इत्युत्सपिण्यां द्वितीयारके " तीसे णं समाए | मविस्सई / मणुआणं जाव उसप्पिणीए पच्छिमे तिभागे वत्तएक्कवीसाए वास इत्यादि " तस्यां समायां दुषमानाम्न्यामेकविंशत्या व्वया सा भाणिअव्वा कुलगरवज्जा उसमसामिवज्जा / अण्णे पढ़ति वर्षसहस्रैः काले व्यतिक्रान्ते अनन्तैर्वणपर्यवैर्यावत् परिवर्द्धमानः।। तीसे णं समाए पढमे तिमाए इमे पण्णरस कुलगरा समुअत्रावसर दुमसुक्त नाम्ना समः काल उताब्दियत्तृित्वात्या- ਯਾਰਿ ਬਲਵੀਂ ਰੁ ਭਲੋ ਸੇ ਸੀ ਜ਼ੋਰ ਫੜ प्रतिपत्स्यते हे श्रमणेत्यादि प्राग्वत् ! तीसेणमित्यादि सर्वं प्राग्वत् / पडिलोमाओ णेअव्वाओ। तीसे णं समाए पढमे तिभाए रायअवसर्पिणीचतुर्थारकसदृशत्वमुत्सर्पिणीतृतीयारकस्येति तत् सादृश्यं / धम्मे जाव धम्मचरणे अव्वोच्छिजिस्सइ। तीसे णं समाए मप्रकटयन्नाह / तीसेणमित्यादि प्रायः प्राग्व्याख्यातार्थम् / ज्झिमपच्छिमेसु तिभागेसु जाव पढममज्झिमेसु वत्तटवया तीर्थकरास्त्रयोविंशतिः पद्मनाभादयश्चतुर्विंशतिमस्य भद्रकृन्नाम्न- उसप्पिणी एसा भाणिअव्वा सुसमा तहेव सुसमसुसमा वि तहेव चतुर्थारके उत्पत्स्यमानत्वात् एकादश चक्रवर्तिनो भरतादयो वीर-चरित्रे जाव छव्विहा मणुस्सा अणुसजिस्संति जाव सणिधारी।। तु दीहदन्तादयः द्वादशस्यारिष्टनाम्नश्चतुरिक एव भावित्वात्।। सुषमा पञ्चसमालक्षणः कालस्तथैवाऽवसर्पिणीद्वितीयारकवदिति / नवबलदेवा जयन्तादयः नव वासुदेवा आनन्द्यादयः समुत्पत्स्यन्ते यत्तु सुषमसुषमा षष्ठारकः सोऽपि तथैव अवसर्पिणीप्रथमारकसदृश इत्यर्थः / तिलकादयः प्रतिविष्णवो वा नेहोक्तास्तत्र पूर्वोक्त एव हेतुरवसातव्यः / कियत्पर्यन्तमत्र ज्ञेयमित्याह यावत् षड्विधा मनुष्या अनुसंक्ष्यन्ति गतस्तृतीयार उत्सर्पिण्याः॥ संतत्या अनुवर्तिष्यन्ते यावच्छनैश्चारिणः / यावत् पदात् पद्मगन्धादयः अथ चतुर्थः। पूर्वोक्ता एव ग्राह्याः गतौ पञ्चमषष्ठौ तद्गमने चोत्सर्पिणी गता तस्यां च तीसे णं समाए एक्कवीसाए वाससहस्से काले वीइक्कते अणंतेहि गतायामवसर्पिण्युत्सर्पिणीरूपं कालचक्रमपि गतम् , ज०२ वक्षः। वण्णपज्जवेहिं परिवड्डमाणे परिवड्डमाणे एत्थ णं दुस्समसुसमा एवं छटे अरए उस्सप्पिणीए समत्ते वि पढमे अरए एसा चेव णामं समा काले पडिवजिस्सइ समणाउसो। तीसे णं मंते ! वत्तव्वया तम्मिबोलीणे वीयारपयारंभे मत्ताह पंचमहाभारहे वासे समाए भरहस्स वासस्स केरिसए आयारभावपडोआरे भविस्सइ वासिस्संति कमेणं तं जहा पढमो पुक्खरावत्तो तावं निगोअमा! बहुसमरमणिज्जे जाव अकत्तिमेहिं चेव तेसिणं भंते ! व्वावेहिइ वीओखीरोदो वन्नकारी तइओ घओदओ नेहकारओ मणुआणं के रिसए आयारभावपडोयारे भविस्सइ गोअमा तेसि चउत्थो अमिओदओ ओसहिकारो पंचमो रसोदओ भूमीए सणं मणुआणं छविहे संघयणे छविहे संठाणे बहूई धणूहिं उड्ढे स्सजणणो ते य विलवासिणो पइसमयं वड्डमाणसरीराउ पुढउचत्तेणं जहण्णेणं अंतोमुहत्तं उक्कोसेणं पुवकोडीआउं अया हविसुहं दबण विलेहिंतो निस्सरंति धन्नं फलाई भुजंता मंसालिहिंति अयालिहिंतित्ता अप्पेगइआ णिरयगामी जाव अंतं हारं निवारइस्संति तओ मज्झदोसमुत्तकुलगरा भविस्संति तत्थ करेहिति। तीसे णं समाए तओ वंसा समुप्पजिस्संति तं जहा पढमो विमलवाहणो वीओ सुवामो तइओ संगओ चउत्थो तित्थगरवंसे चक्कवट्टिवंसे दसारवंसे / तीसे णं समाए तेवीसं सुपासो पंचमो दत्तो छ8ो सुमुहो सत्तमो सम्मुची जाइसमरणेणं तित्थगर एक्कारस चक्कवट्टीणव बलदेवा णव वासुदेवा समुप्प विमलवाहणेणं विमलवाहणो नगराइ निवेसं काहीं अग्गिम्मि जिस्संति॥ उप्पन्ने अण्णं पाणगं सिप्पाइंकालाउलोगववहारं च सव्वं पव तेहि तइओ गुणनवइपक्खसमज्झिए हिए उस्सप्पिणीअरय-दुगे 'तीसे णमित्यादि ' तस्यां समायां सागरोपककोटाकोट्या द्वि वइकंते पुंडवद्धणदेसे सयबारे पुरे संमुइनरवइणे भद्दाए देवीए चत्वारिंशता वर्षसहरनियता कालव्यतिक्रान्ते अनन्तैर्वर्णपर्यवै चउद्दसमहासुमिणसूइओ सेणिवरायजीवो रयणप्पभाए लोलुविद्वर्द्धमानोऽत्र प्रस्तावे सुषमदुष्षमा नाम्ना समः कालः उत्स बुद्धयपच्छडाओ चुलसीइंवाससहस्साइं आउंपालित्ता उव्वट्टो प्पिणीचतुर्थारकलक्षणः प्रतिपत्स्यते। समाणो कुच्छिंसि पुत्तत्ताए उववज्झिहिइवण्णप्पमाणलंवणअथ पञ्चमषष्ठावतिदेशत आह। आउणिगब्भावहारवजं पंचकल्लाणयाणं मासतिहिं नखत्ताणि तीसे णं समाए सागरोवमकोडीए वा पालीसाए वाससहस्सेहिं जहा मम तहेव भविस्संति नवरं नामेणं पउमनाहो देवसेणो ऊणिआए काले वीइक्कंता अणंतेहिं वण्णपज्जवेहिं जाव अणंत- विमलवाहणो अ। तओ वीयतित्थयरो सुपासाजीवो सूरदेवो गुणपरिवुड्डीए परिवुड्डमाणे परिवुड्डमाणे एत्थ णं सुसमदूसमा तइओ उदाइजीवो सुपासो चउत्थो पोट्टलिजीवो सयंपभो णामं समा काले पडिवजिस्सइ समणाउसो / साणं समा तिहा पंचमो दयओजीवाओ सव्वाणुभूई छट्ठो कित्तियजीवो देवसुओ विभजिस्सई पढमे तिभागे मज्झिमे तिभागे पच्छिमे तिभागे। सत्तमो संखजीवोदयो अट्ठमो आणंदजीवो पेटालो नवमो तीसे णं भंते ! समाए पढमे तिभाए भरहस्स वासस्स केरिसए सुनंदा जीवो पोट्टिलो दसमो सयगजीवो सयकित्ती एक्कारसमो आयारभावपडोआरे भविस्सइ गोयमा ! बहुसमरमणिज्जे जाव देवइजीवो मुणिसुध्वओ वारसमो कण्णजीवो अमम्मा ते
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy