SearchBrowseAboutContactDonate
Page Preview
Page 1015
Loading...
Download File
Download File
Page Text
________________ उववाय 1007 - अभिधानराजेन्द्रः - भाग 2 उववाय गच्छइत्ता बहिया जणवयविहारं विहरंति तेणं कालेणं तेणं समएणं रायगिहि नामं नयरे जाव परिसापडिगया तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूइणामं अणगारे जाव सखित्तविउलतेउलेस्से छटुं छटेणं अनिक्खिात्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे विहरइ तए णं से भगवं गोयमे छट्टक्खमणपारणयंसि पढमाए पोरिसीए सज्झायं करेइ वीयाए पोरिसीएज्झाणं ज्झियाएइ तइयाएपोरिसीए अतुरियमचवलमसं भंते मुहपोत्तियं पडिलेहेइ पडिलेहेइत्ता भायणाई वत्थाईपडिलेहेइ पडिलेहेइत्ता भायणाई पमजइ पमज्जइत्ता भायणाई उग्गोहेइ उग्गाहेइत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छद उवागच्छइत्ता समणं भगवं महावीरं वंदइ णमंसइ वंदइत्ता णमंसइत्ता एवं वयासी इच्छामि णं मंते ! तुज्झेहिं अब्भणुण्णाए समाणे छट्ठक्खमणपारणयंसि रायगिहे नयरे उच्चनीयमज्झिमाइं कुलाई घरसमुदाणस्स भिक्खायरियाए अडित्तए अहासुहं देवाणुप्पिया मा पडिबंधं तएणं भगवं गोयमे ! समणेणं भगवया महावीरेणं अब्मणुण्णाए समाणे समणस्स भगवओ महावीरस्स अंतियाओ गुणसिलाओ चेइयाओ पडिनिक्खमइ पडिनिक्खमइत्ता अतुरियमचवलमसंभते जुगमंतरपलोयणाए दिट्ठीए पुरओरियं सोहेमाणे सोहेमाणे जेणेव रायगिहे नयरे तेणेव उवागच्छइ उवागच्छइत्ता रायगिह नयरे उच्चनीयमज्झिमाई कुलाई परघरसमुदाणस्स मिक्खायरियं अडइ तएणं से भगवं गोयमे रायगिहे नयरे जाव अडमाणे बहुजणसई निसामेइ एवं खलु देवाणुप्पिया तुंगियाए नयरीए बहियापुप्फवईयाए चेइयाए पासा वञ्चिज्जाथेरा भगवंतो समणोवासएहिं इमाइं एयारूवाई वागरणाइं पुच्छिया संजमेणं भंते ! किं फले, तवे किं फले ? तए णं हारा भगवंता समणोवासए एवं वयासी संजमेणं अजो अणण्हयफले तवे वोदाणफले तं चेव जाव पुय्यतवेणं पुव्वसंजमेणं कम्मियाए संगियाए अज्जो देवा देवलोएसु उववजंति सच्चेणं एसमढे णो चेवणं आयभाववत्तव्वयाए से कहमेयं मन्ने एवं ? तएणं भगवं गोयमे ! इमीसे कहाए लद्धढे समाणे जायसढे जाव समुप्पन्नकोउहल्ले अहा पज्जत्तं समुदाणं गिण्हइ गिण्हइत्ता रायगिहाओ नयरीओ पडिनिक्खमइ अतुरिय जाव सोहेमाणे जेणेव गुसिलए चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छइत्ता समणस्स भगवओ महावीरस्स अदूरसामंते गमणागमणाए पडिक्षमइ एसणमणेसणं आलोएइ भत्तपाणं पडिदंसेइरत्ता समणं भगवं महावीरं जाव एवं वयासी एवं खलु भंते ! अहं तुब्भेहिं अब्मणुण्णाए समाणे रायगिहे नगरे उच्चनीयमज्झिमाणि कुलाणि घरसमुदाणस्स भिक्खायरियाए अडमाणे बहुजणसई निसामेइ एवं खलु देवाणुप्पिया तुंगियाए | नगरीए बहिया पुप्फवईए चेइ पासावच्चिज्जा थेरा भगवंतो समणोवासएहिं इमाइं एयारूवाइं वागरणाइं पुच्छिया संजमेणं भंते ! किं फले, तवे किं फले? तं चेव जाव सचेणं एसमढे णो चेवणं आयभाववत्तव्वयाएतं पभूणं भंतेत्तिथरा भगवंतो तेसिं समणोवासयाणं इमाइं एयारूवाइं वागरणाइं वागरेत्तए / उदाहु अप्पभूसमियाणं भंते ! ते थेरा भगवंतो तेसिं समणोवासयाणं इमाइं एयारूवाई वागरणाई वागरेत्तए / उदाहु असमिया आउजियाणं भंते ! ते थेरा भगवंतो तेसिं समणोवासयाणं इमाई एयारूवाइं वागरणाई वागरित्तए / उदाहु अणाउजिया पालिउजियाणं भंते ! ते शेरा भगवंतो तेसिं समणोवासयाणं इमाइं एयारूवाई वागरणाई वागरेत्तए / उदाहु अणाउजिया पलिउजियाणं भंते ! थेरा भगवंतो तेसिं समणोवासयाणं इमाई एयारूवाइं वागरणाई वागरेत्तए उदाहु अपलिउजिया पुवतवे अञ्जो ! देवा देवलोएसु उववजंति पुव्वसंजमेणं कम्मियाए संगियाए अञ्जो देवा देवलोएसु उववजंति, सच्चेणं एसमढे णो चेव णं आयभाववत्तध्वयाए पभूणं गोयमा ! ते थेरा भगवंतो तेसिं समणोवासयाणं इमाइं एयारूवाईवागरणाइं वागरेत्तएणो अप्पभू तह चेव ने यवं अवसे सियं जाव पभूसमियं आउजिपलियउजिय जाव सच्चेणं एसमढे णो चेव णं आयभाववत्तव्वयाए अहं पिणं गोयमा! एवमाइक्खामि भासेमि पनवे मि परवेमि पुवतवेणं देवा देवलोएसु उववजंति पुव्वसंजमेण देवा देवलोएसु उववखंति कम्मियाए देवा देवलोएसु उववजंति संगियाए देवा देवलोएसु उववजंति पुटवतवेण पुव्वसंजमेणं कम्मियाए संगियाए अञ्जो देवा देवलोएसु उववजंति / सच्चेणं एसमटे णो चेवणं आयभाववत्तव्ययाए।। तएणं समणोवासया इत्यादि (अणण्हयफलेत्ति) न आश्रवोऽना श्रव इति पाठोऽपि दृश्यते अनाश्रवो नवकर्मानुपादानं फलमस्येत्यनाश्रयफल: संयमः (वोदाणफलेत्ति) दाप्लवने अथवा दैप्शो धने इति वचनात् व्यवदानं पूर्वकृतकर्मवनगहनस्य लवनं प्राक्कृत कनेकचवरशोधनं वा फलं यस्य तद्व्यवदानफलं तप इति। (किं पत्तियंति) कः प्रत्ययः करणं यत्र तत्किम्प्रत्ययं निष्कारणमेव देवा देवालोकेषूत्पद्यन्ते तपःसंयमयोरुक्तरीत्या तदकारणत्वादित्यभिप्रायः (पुटवतवेणंति) पूर्वतपःसरागावस्थाभावि तपस्या वीतरागावस्थापेक्षया सरागावस्थायाः पूर्वकालभावित्वात् एवं संयमोऽपि अयथाख्यानचारित्रमित्यर्थः ततश्च सरागकृतेन संयमेन तपसा च देवत्वावाप्तिः रागांशस्य कर्मबन्धहेतुत्वात् (कम्मियाएत्ति) कर्म विद्यते यस्मासौ कमी तद्भावस्तत्ता तया कर्मितया / अन्ये त्वाहुः / कर्मणां विकारः कार्मिका तया अक्षीणेन कर्मशेषेण देवत्वावाप्तिरित्यर्थः (संगियाएत्ति) सङ्गो यस्यस्ति स सङ्गी तद्भावस्तत्ता तया संगितया द्रव्यादिषु
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy