SearchBrowseAboutContactDonate
Page Preview
Page 1014
Loading...
Download File
Download File
Page Text
________________ उववाय 1006 - अमिधानराजेन्द्रः - भाग 2 उववाय ज्जा से केणटेणं? गोयमा ! सेणं सण्णी पंचिंदिए सव्वाहिं पञ्जत्तिएहिं पजत्तए वीरियलद्धीए वेउव्विवयलद्धीए पराणीयं आगयं सोचा निसम्म पएसे निच्छुभइ, वेउव्वियसमुग्घाएणं समोहणइसमोहणइए चाउरंगिणीए सेणाए विउव्वइ विउव्वइत्ता चाउरंगिणीए सेणाए पराणीएण सद्धिं संगाम संगामेइसेणं जीवे अत्थकामए रज्जकामए भोगकामए कामकामए अत्थकंखिए रजकंखिए भोगकंखिए कामकंखिए अत्थपिवासिए रज्जपिवासिए भोगपिवासिए कामपिवासिए तचित्ते तम्मणे तल्ले स्से तदज्झवसिए तत्तिव्वज्झवसाणे तदट्ठोवउत्ते तदप्पियकरणे तब्भावणा- भविए एवंसि णं अंतरंसि कालं करेज नेरएइसु उववज्जइसे तेणद्वेणं गोयमा ! जाव अत्थेगइए नो उववजेजा।। गर्भ गतः सन् गृहीत्वेति शेषः (पंचिंदिएत्ति स गर्भो राजादिगर्भरूपः संज्ञितादिविशेषणानि च गर्भस्थस्यापि नरकप्रायोग्यकर्मबन्ध - संभवाभिधायकतयोक्तानि वीर्यलब्ध्या वैक्रियलब्ध्या संग्रामयतीति योगः अथवावीर्यलब्धिको वैक्रियलब्धिकश्च सन्निति परानीकं शत्रुसैन्यम् (सोचत्ति) आकर्ण्य निशम्य मनसाऽवधार्य (एएसे निच्छुभइत्ति) गर्भदेशाद्रहिः क्षिपति (समोहणइत्ति) समवहन्ति समवहतो भवति तथाविधपुद्गलगहणार्थ संग्राम संग्रामयति युद्ध करोति (अत्थकामएइत्यादि) अर्थेद्रव्ये कामो वाञ्छामात्रं यस्यासावर्थकाम एवमन्यान्यपि विशेषणानि, नवरं राज्यं नृपत्वं भोगा गन्धरसस्पर्शाः कामौ शब्दरूपे काङ्क्षागृद्धिरासक्तिरित्यर्थः / अर्थकासासंजातोऽस्यते अर्थकाशितः। पिपासेव पिपासा प्राप्तेऽप्यर्थे ऽतृप्तिः (तचित्तेत्ति) तत्रार्थादौ चित्तं सामान्योपयोगरूपं यस्यासौ तचित्तः (तम्मणेत्ति) तत्रैवार्थादौ मनो विशेषोपयोगरूपं यस्य स तन्मनाः (तल्लेसेत्ति) लेश्याऽऽत्मपरिणामविशेषः। (तदज्झंवसिएत्ति) इहाध्यवसायोऽध्ययसितम् तत्र तश्चित्तादिभावयुक्तस्य तस्मिन्नर्थादावेवाध्यवसितं परिभोगक्रिया - संपादनविषयमस्येति तदध्यवसितः (तत्तिव्वमज्झवसाणेत्ति) तस्मिन्नेवार्थादौ तीव्रमारम्भकालादारभ्य प्रकर्षयाऽपि अध्यवसानं प्रयत्नविशेषलक्षणं यस्य स तथा (तदट्ठोवउत्तेत्ति) तदर्थमर्थादिनिमित्तमुपयुक्तोऽवहित्तस्तदर्थोपयुक्तः (तदप्पियक रणे त्ति) तस्मिन्नेवार्थादावर्पितान्याहितानि करणानीन्द्रियाणि कृतकारितानुमतिरूपाणि वा येन स तथा (तभावणाभाविएत्ति) असकृदनादिसंसारे तद्भावनयाऽर्थादिसंस्कारेण भावितोयः सतथा (एयंसिणं अंतरंसित्ति) एतस्मिन् संग्रामरणावसरे कालं मरणमिति॥ जीवेणं भंते ! गब्भगए समाणे देवलोगेसु उववजेज्जा? गोयमा अत्थेगइए उववज्जेज्जा अत्थेगइए नो उववज्जेज्जा से केणद्वेणं? गोयमा ! से णं सण्णी पचिंदिए सव्वाहिं पजत्तीहिं पञ्चत्तए तहारूवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सोचा निसम्म तओ भवइ संवेगजायसवे त्तिव्वधम्माणुरागरत्ते सेणं जीवे धम्मकामए पुण्णकामए सग्गकामए मोक्खकामए धम्मकंखिए पुण्णकंखिए सग्गकंखिए मोक्खकंखिये धम्मपिवासिए पुण्णपिवासिए सग्गपिवासिए मोक्खपिवासिए तचित्ते तम्मणे तल्ले से तदज्झवसिए तदट्ठोवउत्ते तदप्पियकरणे तटभावणाभाविए एयंसिणं अंतरंसि कालं करेज्जा देवलोएसु उववजह से तेणटेणं गोयमा! (तहारूवस्सत्ति) तथाविधस्य उचितस्येत्यर्थः श्रमणस्य साधोः वाशब्दो देवलोकोत्पादहेतुत्वम्प्रति श्रमणमाह / न वचनयोस्तुल्यत्वप्रकाशनार्थः (माहणस्सति) मा हनेत्येवमादिशति स्वयं स्थूलप्राणातिपादाति निवृत्तत्वाधः स माहनः / अथवा ह्यणो ब्रह्मचर्यस्य देशतः सद्भावात् ब्राह्मणो देशविरतस्तस्य वा (अंतिएत्ति) समीपे एकमप्यास्तामनेकं आर्यमराद्यातं पापकर्मभ्य इत्यार्यम् / अत एव धार्मिकमिति (तउत्ति) तदनन्तरमेव (संवेगजायसड्डेति) संवेगेन भवभयेन जाता श्रद्धा श्रद्धानं धर्मादिषु यस्य स तथा (तिव्यधम्माणुरागरत्तेत्ति) तीव्रो यो धानुरागो धर्मबहुमानस्तेन रक्त इव यः स तथा (धम्मकामएत्ति) धर्मः श्रुतचारित्रलक्षणः पुण्यं तत्फलभूतं शुभकर्मेति॥ भ०१श०७ उ०। स्था०॥ तं०॥ (25) कुतो देवा देवलोकेषुपपद्यन्ते॥ तएणं ते समणोवासया थेराणं भगवंताणं अंतिए धम्मं सोचा निसम्म हट्ठतुट्ठ जाव हियया तिक्खुत्तो आयाहीणमयाहीणं करेंति करेइत्ता एवं वयासी संजमेणं मंते ! किं फले तवेणं भंते ! किं फले? तएणं थेरा भगवंतो ते समणोवासया एवं वयासी संजमेणं अजो अणण्हयफले तएणं ते समणोवासया थेरे भगवंते एवं वयासी जइणं भंते संजमे अणण्ह फले तवे वोदाणफले किं पत्तियं भंते ! देवा देवलोएसु उववजंति? तत्थणं कालियपुत्ते णामं अणगारे थेरे ते समणोवासए एवं वयासी पुव्वतवेणं अञ्जो देवा देवलोएसु उववजंति तत्थ णं महिले नाम थेरे ते समणोवासए एवं वयासी पुव्वसंजमेणं अज्जो देवा देवलोएसु उववजंति तत्थणं आणंदरक्खिए नाम थेरेते समणोवासए एवं वयासी कम्मियाए अञ्जो देवा देवलोएसु उववजंति तत्थ णं कासवे नाम थेरे ते समणोवदसए एवं वयासी संगियाए अज्जो देवा देवलोएसु उववजंति पुव्वतवेणं पुटवसंजमेणं कम्मियाए संगियाए अज्जो देवा देवलोएसु उववजंति सच्चेणं एस अढे नो चेवणं आयभाववत्तव्वयाए / तएणं ते समणोवासया थेरेहिं भगवंतेहिं इमाइंएयारूवाइं वागरणाइंवागरिया समाणा हद्वतुट्ठा थेरे भगवंते वंदंति णमंसं ति वंदइत्ता समसइत्ता पसिणाई पुच्छंति अट्ठाइं उवाहियं ति उट्ठाए उट्टे ति थेरे भगवंते तिक्खुत्तो जाव वंदंति णमंसंति वंदइत्ता समंसित्ता थेराणं भगवंताणं अंतियाओ पुप्फवईयाओ चेइयाओ पडिनिक्खसंति पडि निक्खमइत्ता जामेव दिसं पाउन्भूया तामेव दिसं पडिगया तएणं ते थेरा भगवंतो अण्णया कयाइं तुंगियाओ नयरीओ पुप्फवइयाओ चेइयाआं पडिनिग्गच्छंति पडिनि
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy