SearchBrowseAboutContactDonate
Page Preview
Page 1012
Loading...
Download File
Download File
Page Text
________________ उववाय 1004 - अभिधानराजेन्द्रः - भाग 2 उववाय इजहेव असुरकुमाराणं / एवं वेमाणियाण वि नवरं दोण्ह वि चयतीति अभिलावो / से नूणं भंते! कण्हलेसे नीललेसे नेरइए कण्हलेसेसु नीललेसेसु काउलेसेसु नेरइएसु उववज्जइ कण्हलेसेसु नीललेसे काउलेसे उववट्टइ जल्लेसे उववजह तल्लेसे उववट्टइ? हंतागोयमा! कण्हलेसे नीललेसे काउलेसे उववज्जइ जल्लेसे उववजइ तल्लेसे उववट्टइ से नूणं भंते ! कण्हले से जाव तेउलेसे असुरकुमारे कण्हलेसेसु जाव तेउलेसेसु असुरकुमारेसु उववज्जइ एवं जहेव नेरइए तहा असुरकु मारे वि जाव थणियकुमारेवि / से नणं भंते ! कण्हलेसे जाव तेउलेस्से पुढविकाइए कण्हलेस्सेसु जाव तेउलेस्सेसु पुढ विकाइएसु उववज्जइ, एवं पुच्छा जहा असुरकुमाराणं? हंता गोयमा ! कण्हलेस्से जाव तेउलेसे पुढविकाइए कण्हलेसेसु जाव तेउलेसेसु पुढविकाइएसु उववज्जइ, सिय कण्हलेसे उववट्टइ सिय नीललेसे सिय काउलेस्से उववट्टइ सिय जल्लेसे उववज्जइ तल्लेसे उववट्टइ तेउलेसे उववज्जइ नो चेव णं तेउलेसे उववट्टइ / एवं आउकाइयवणस्सइकाइयावि भाणियय्वा। से नूणं भंते ! कण्हलेसे काउलेस्से नीललेसे तेउकाइए कण्हलेसेसु नीललेसेसु काउलेसेसु तेउकाइएसु उववज्जइ कण्हलेसे नीललेसे काउलेसेसु उववट्टइ जल्लेसे उववज्जइ तल्लेसे उववट्टइ? हंता गोयमा ! कण्हनीलकाउलेसे तेउकाइए कण्हलेसेसु नीलकाउलेसेसु तेउकाइएसु उववज्जइ सिय कण्हलेसे उववट्टइ सिय नील लेसे सिय काउलेस्से उववट्ट सिय जल्लेसे उववजइतल्लेसे उववट्टइएवं वाउकाइए बेइंदिय तेइंदिय चउरिदियावि भाणियव्वा से नूणं भंते ! कण्हलेसे जाव सक्कले से पंचिंदियतिरिक्खजोणिए कण्हले सेसु जाव सुक्कलेस्सेसु पंचिंदियतिरिक्खजोणिएसु उववज्जइ पुच्छा हंता गोयमा ! कण्हलेसे जाव सुक्कलेसे पंचिंदियतिरिक्खजोणिए कण्हलेसेसु जाव सुक्कलेसेसुपंचिंदियतिरिक्खजोणिएसु सिय कण्हलेसे उववट्टइ जाव सिय सुक्कलेसे उववट्टइ सिय जल्लेसे उववञ्जइ तल्लेसे उववट्टइ एवं मणुसेवि। वाणमंतरे असुरकुमारे जोइसियवेमाणिएवि एवं चेव नवरं जस्स जल्लेसा दोण्हवि चयणंति भाणियव्वा॥ से नूणं भंते इत्यादि / इह तिरश्चां मनुष्याणां च लेश्यापरिणाम आन्तमहूिर्तिकस्ततः कदाचित् तल्लेश्य उद्वर्तते कदाचिल्लेश्यान्तारपरिणतोऽप्युदर्तते एषः पुनर्नियमो यल्लेश्येषूत्पद्यते स नियमतस्तल्लेश्य एवोत्पद्यते “अंतमुत्तम्मिगए अंतमुत्तम्मि सेसए आओ। लेसाहिं परिणयाहिं, जीवा वचंति परलोय" मितिवचनात्। तत उक्तम् / “गोयमा ! कण्हलेसे पुढविकाइए कण्हलेसेसु पुढविकाइएसु उववजइ सिय कण्हलेसे उववट्टइ इत्यादि" एवं नीललेश्याविषयं कापोतलेश्या विषयं च सूत्रं वक्तव्यम् तथा भवनपतिव्यन्तरज्यौतिष्कसौधर्मेशानदेवाः तेजोलेश्यावन्तः स्वभावाच्च्युत्वा पृथिवीयिकेषुत्पद्यन्ते। तदा कियत्कालमपर्याप्तावस्थायां तेषु तेजोलेश्याऽपि लभ्यते तत ऊर्द्ध तु न भवति तथा भवस्वभावतया तेजो लेश्यायोग्यद्रव्यग्रहणशक्तसम्भवात्त-तस्तेजोलेश्यासूत्रमुक्तम् / “तेउलेसे उववज्जइ नो चेय णं तेउलेसे उववट्टइ इति" यथा च पृथिवीकायिकानां चत्वारि सूत्राण्युक्तानि तथा अप्कायिकवनस्पतिकायिकानामपि वक्तव्यानि तेषामप्यपर्याप्तावस्थायां तेजोलेश्यासम्भवात् तेजोवायुद्वित्रिचतुरिन्द्रियविषयाणि प्रत्येकं त्रीणि सूत्राणि वक्तव्यानि तेषां तेजोलेश्याया असम्भवात्। पञ्चेन्द्रियतिर्यग्योनिका मनुष्याश्च यथा आद्यासु तिसृषु लेश्यासु पृथिवीकायिका उक्तस्तथा षट्स्वपि लेश्यासु वक्तव्याः पण्णामप्यन्यतमया लेश्यया तेषामुत्पत्तिसम्भवादुत्पत्तिगतैकैकलेश्याविषयं चोद्वर्त्तनायां पण्णां विकल्पानां सम्भवात्। सूत्रपाठश्चैवम् “से नूणं भंते कण्हलेस्से पंचिंदियति-रिक्खजोणिएत्यादि" एवं नीलकापोततेजः पद्मशुक्ललेश्याविषयाण्यपि सूत्राणि वक्तव्यानि, "वाणमंतरा जहा असुरकुमारा" इति"जल्लेसे उववज्जइ तल्लेसे उववट्टइ। इति" वक्तव्या इति सर्वदेवानां लेश्यापरिणामस्य आभवक्षयाद्भावात् एवं लेश्यापरिसंख्यानां परिभाव्य ज्योतिष्कवैमानिकविषयाण्यपि सूत्राणि वक्तव्यानि नवरं तत्र चयतीत्यभिलपनीयं त देवमेकैकलेश्याविषयाणि चतुर्विशतिदण्डक क्र मेण नैरयिकादीनां सूत्राण्युक्तानि / तत्र कश्चिदाशङ्केत / प्रविरलैकैकनारकादिविषमेतत् सूत्रकदम्बकं यदा तु बहवो भिन्नलेश्याकास्तस्यां गतावुत्पद्यन्ते तदान्यथापि वस्तुगतिर्भवदेकैकात धमपिक्षया समुदायधर्मस्य क्वचिदन्यथापि दर्शनात् ततस्तदा शङ्कापनोदाय येषां यावत्यो लेश्याः सम्भवन्ति तेषां युगपत्तावल्लेश्याविषयमेकैकं सूत्रमनन्तरोदितार्थमेव प्रतिपादयति, "से नूणं भंते! कण्हलेसे नीललेसे काउलेसे नेरइए कण्हलेसेसुनीललेसेसु काउलेसेसुनेरइएसु उववजइ" इत्यादि।। समस्तं सुगमम्॥ प्रज्ञा०१७ पदा (22) लेश्यावत्त्वेनोपपातः। जीवेणं भंते ! जे भविए नेरइएस उववज्जित्तए से णं भंते ! किं लेस्सेसु उववजइ ? गोयमा ! जंलेसाइं दव्वाई पारियाइत्ता कालं करेइ तल्लेसेसु उववज्जइ तं जहा कण्हलेसेसु वा नीललेसेसु वा काउलेसेसु वा एवं जस्स जा लेसा सा तस्स भाणियवा जाव जीवेणं भंते! जे भविए जोइसिएसु उववजित्तए पुच्छा ? गोयमा ! जल्लेसाई दव्वाइं परियाइत्ता कालं करेइ तल्लेसेसु उववज्जइ तं जहा तेउलेस्सेसु / जीवेणं भंते ! जे भविए वेमाणिएसु उववजित्तए से णं भंते ! किं लेस्सेसु उववजह? गोयमा!जल्लेस्साइंदव्वाईपरियाइत्ता कालं करेइ तल्लेसेसु उववजइ, तं जहा तेउलेसेसु वा पम्हलेसेसु वा सुक्कलेसेसुवा। जीवे णमित्यादि (जे भविएत्ति) योग्यः (किं ले से सुति) का कृष्णादीनामन्यतमा लेश्या येषां ते तथा तेषु किं लेश्येषु मध्ये (जल्ले साइंति) या लेश्या येषां द्रव्याणां तानि यल्ले श्यानि यस्या ले श्यायाः सम्बन्धिनीम्यर्थः / (परियाइतत्ति) पर्यादाय परिगृह्य भावपरिणामेन कालं करोति मि यते तल्ले श्येषु नारके षूत्पद्यते भवन्ति चाऽत्र गाथाः / / “सव्वाहिं लेसाहिं पढमे समयम्मि परिणयाहिं तु / नो कस्स वि उववाओ, परे भवे अत्थि
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy