SearchBrowseAboutContactDonate
Page Preview
Page 887
Loading...
Download File
Download File
Page Text
________________ अभग्गसेण 703 - अभिधानराजेन्द्रः - भाग 1 अभग्गसेण विसमदुग्गगहणे ठिए गहियभत्तपाणिए तं दंडं पडि-वालेमाणे चिट्ठइ / तए णं से दंडे जेणेव अभंगसेणे चोरसेणावइए तेणेव उवागच्छेइ,उवागच्छइत्ता अभंगसेणेणं चोरसेणावइणा सद्धिं संपलग्गे यावि होत्था। तए णं से अभंगसेणे चोरसेणावई तं दंडं खिप्पामेव हयमहिय० जाव पडिसेहति / तए णं से दंडे अभंगसेणे चोरसेणावई हय० जाव पडिसेहिए समाणे अत्थामे अबले अवीरिए अपुरिसक्कारपरक्कमे आधारणिज्जेमि त्ति कटु जेणेव पुरिमताले णयरे जेणेव महब्बले राया तेणेव उवागच्छेइ, उवागच्छ इत्ता करयल० एवं वयासी- एवं खलु सामी ! अभंगसेणचोरसेणावई विसमदुग्गगहणे ठिए गहियभत्तपाणिए, णो खलु से सक्का केणइ सुबहुएण वि आसबलेण वा हत्थिबलेण वा जोहबलेण वा रहबलेण वा चाउरंगिणं पि उरं उरेण गिण्हत्तए / ताहे सामेण य भेदेण य उवप्पदाणेण य वीसंभमाणे उपत्तेयावि होत्था। जे दंडेण य वियसे अभितरगा सीसगसमामित्तणाइणियसयणसंबंधिपरियणं च विपुलेणं धणकणगरयणसंतसारसावएजेणं भिंदइ, अभग्गसेणस्स य चोरसेणावइ० अभिक्खणं अभिक्खणं महत्थाई महग्घाई महरिहाई पाहुडाइं पेसेइत्ता अभंगसेणं च चोरसेणावई वीसंभमाणेइ / तए णं से महब्बले राया अण्णया कयाइ पुरिमताले णयरे एगं महं महइ महालियं कूडागारसालं करेइ, अणेगखं भसयपासा०४, तए णं महब्बले राया अण्णया पुरिमताले णयरे उस्सुक्कं० जाव दसरत्तं पमोयं उग्घोसावेइ, उग्घोसावेइत्ता कोडुंबियपुरिसे सद्दावेइ, सहावे इत्ता एवं वयासी- गच्छहणं तुन्मं देवाणुप्पिया! सालाडवीए चोरपल्लीए, तत्थ णं तुडभे अभंगसेणं चोरसेणावइणं करयल० जाव वयहएवं खलु देवाणु-प्पिया ! पुरिमता० महब्बलस्स रण्णो उस्सुके 0 जाव दसरत्ते पमोदउग्घोसिए, तं किं णं देवाणुप्पिया ! विपुलं असणं पाणं खाइमं साइमं पुप्फवत्थगंधमल्लालंकारे य इहं हव्वमाणिज्ज उदाहु सयमेव गच्छित्ता। तए णं कोडुंबियपुरिसे महब्बलस्स रण्णो करयल० जाव पडिसुणेइ, पडिसुणे इत्ता पुरिमतालाओ णयराओं पडिणिक्खमइ, पडि० णाइविक हेहिं अद्धाणे हिं सुहे हिं पातरासेहिं जेणेव सालाडवी चोरपल्ली तेणेव उवागच्छइ, उवागच्छइत्ता अभंगसेणं कयरल० जाव एवं वयासी- एवं खलु देवाणुप्पिया ! पुरिमताल० मह-ब्बलस्सरण्णो उस्सुक्के०जाव उदाहु सममेव गच्छित्ता / तए णं से अभंगसेणे ते कोडुबियपुरिसे एवं वयासी-अहणं देवाणुप्पिया! पुरिमता० सयमेव गच्छामि कोडुंबियपुरिसे सक्कारेइ, सक्कारेइत्ता पडिविसज्जेइ। तए णं से अभंगसेणे बहूहिं मित्त० जाव परिदुडे, पहाए० जाव पायच्छित्ते सव्वाऽलंकारविभूसिए सालाडदी चोरपल्लीओपडिणिक्खमइ, पडिणिक्खमइत्ता, जेणेव पुरिमता० जेणेव महब्बले राया, तेणेव० करयलपरि-ग्गहियं महब्बलं रायं जएणं विजएणं बद्धावेइ, बद्धावेइत्ता महत्थं० जाव पाहुडं उवणेइ, तए णं से मह० अभंगसेणस्स चोरस्स तं महत्थं० जाव पडिच्छइ, अभग्गसेणचोरसेणा० सक्कारेइ संमाणेइ, संमाणेइत्ता विसजेइ कूडागारसालवणे आवासएहिं दलयइ / तए णं से अभग्गसेणे चोरसेणावई महब्बलेणं रण्णा विसज्जिए समाणे जेणेव कूडागारसाला तेणेव उवागच्छइ, उवागच्छइत्ता तए णं से महक कोडुंबियपुरिसे सद्दावेइ, सद्दावेइत्ता एवं वयासी- गच्छह णं तुब्भे देवाणु प्पिया ! विपुलं असणं पाणं खाइमं साइमं उवक्खडावेइ, उवक्खडावेइत्ता तं विपुलं असणं पाणं खाइमं साइमं सुरं च 5 सुबहुपुप्फगंधमल्लाऽलंकारं च अभग्गसेणस्स चोरसेणा० कूडागारसालाए उवणेही तएणं ते कोडुंबियपुरिसा करयल० जाव उवण्णेइ / तए णं से अभग्गसेणे० बहू हिं मित्त०सद्धिं संपरिबुडे पहाए० जाव सव्वाऽलंकारविभूसिए तं विपुलं असणं पाणं खाइमं साइमं सुरं च आसाएमाणे०४ पमत्ते विहरइ / तए णं से मह० कोडुबियपुरिसे सद्दावेइ, सदावेइत्ता एवं वयासी- गच्छह णं तुब्भे देवाणुप्पिया ! पुरिमतालस्स णयरस्स दुवाराइं पिहिति, पिहितित्ता अभंगसेणं चोरसेणावई जीवग्गाहं गेहंति, गेण्हंतित्ता महब्बलस्स रण्णो ते उवणेह / तए णं मह० अभंगसेण चोरो एतेणं विहाणेणं वज्झं आणवेइ, एवं खलु गोयमा ! अभंगसेणचोर० पुरा० जाव विहरइ। अभंगसेणे णं भंते ! चोरसेणावई कालमासे कालं किच्चा कहिं गच्छिहिंति ? कहिं उववनिहिंति ? गोयमा ! अभंगसेणचोरसेणा० सत्ता-वीसं वासाइं परमाउं पालित्ता अजेव तिभागावसेसे दिवसे सूली भिण्णकए समाणे कालमासे कालं किया इमीसे रयणप्पभाए उक्कोसेणं णेरइएसु उववजिहिंति, से णं ताओ अणंतरं उवट्टित्ता एवं संसारो जहा पढमे० जाव पुढवी० / तओ उवट्टित्ता वाणारसीए णयरीए सूयरत्ताए पचायाहिंति, से णं मच्छसोयरिएहिं जीवियाओ विवरोविए समाणे० तत्थेव वाणारसीए णयरीए सेट्टकुलंसि पुत्तत्ताए पचाहिंति, से णं तत्थ उम्मुक्कबालभावे एवं जहा पढमे, जाव अंतकाहिंति, णिक्खेवो। (एवं खलु त्ति) एवं वक्ष्यमाणप्रकारेणाऽर्थः प्रज्ञप्तः, खलु वाक्याऽलङ्कारे / (जंबू त्ति)आमन्त्रणे (देसप्पत्तेत्ति) मण्डलप्रान्ते (विसमगिरिकंदरे कोलंबसंनिविट्ठा) विषमं यगिरेः कन्दरं कुहरं, तस्य यः कोलम्बः प्रान्तः, तस्य सन्निविष्टा सन्निवेशिता या सातथा। कोलम्बो हि लोके अवनतं वृक्षशाखाग्रमुच्यते। इहोपचारतः कन्दरं प्राप्तः कोलम्बो व्याख्यातः। विपा०३ श्रु०३ अ०। (इत्यादिटीका सुगमेति न गृहीता) वारतपुरराजनि,आ०चू०६ अ०॥
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy