SearchBrowseAboutContactDonate
Page Preview
Page 886
Loading...
Download File
Download File
Page Text
________________ अभग्गसेण 702 - अभिधानराजेन्द्रः - भाग 1 अभग्गसेण अहासुहं देवाणुप्पिए ! एयमढे पडिसुणेइ, पडिणेइत्ता तयाणंतरं सा खंदसिरी भारिया विजएणं चोरसेणावइणा अब्भणुण्णाया समाणी हट्ठतु४० बहू हिं मित्त० जाव अण्णे हि य बहुहिं चोरमहिलाहिं सद्धिं परिवुडा पहाया० जाव विभूसिया विपुलं असणं पाणं खाइमं साइमं सुरं च० 5 आसाएमाणी० 4 विहरइ / जिमियमुत्तुत्तरागया पुरिसणेवत्था सण्णद्ध० जाव आहिंडमाणी दोहलं विणिंति / तए णं सा खंदसिरी भारिया संपुण्णदोहलासमाणीयदोहला विणियदोहला वोच्छिण्णदोहला संपुण्णदोहला तं गन्मं सुहं सुहेणं परिवहइ। तएणं साखंदसिरी चोरसेणावइणी णवण्हं मासाणं बहुपडि-पुण्णाणं दारयं पयाया / तए णं से विजयचोरसेणावई तस्स दारगस्स इड्डीसक्कारसमुदएणं दसरत्तट्ठिइपडियं करेइ / तए णं से विजयचोरसेणावइ तस्स दारगस्स एक्कारसमे दिवसे विपुलं असणं पाणं खाइमं साइमं उवक्खडावेइ,उवक्खडावित्ता मित्तणाइ०आमंतएइ, आमंतइत्ता० जाव तस्सेव मित्तणाइपुरओ एवं वयासी-जम्हाणं अम्हं इमंसि दारगंसिगभगयंसि समाणंसि इमेयारूवे दोहले पाउन्भूए, तम्हा णं होउं अम्हं दारए अभंगसेणणामेणं / तए णं से अभंगसेणकुमारे पंचधाइ० जाव परिघायइ / तए णं से अभंगसेणे णाम कुमारे उम्मुक्कबालभावे यावि होत्था, अट्ठदारियाओ० जाव अट्ठओ दाओ उप्पि भुजई। तए णं से विजए चोरसेणावई अण्णया कयाइ कालधम्मणा संजुत्ते, तए णं से अमंगसेणकु मारे पंचहिं चोरसएहिं सद्धिं संपरिवुडे रोयमाणे विजयस्स चोरसेणावइस्स महया इड्डीसक्कार-समुदएणं णीहरणं करेइ, करेइत्ता बहूहिं लोइयाइं मयकिच्चाई करेइ, करेइत्ता कालेणं अप्पए जाए यावि होत्था। तएणं से अभंगसेणकुमारे चोरसेणावई जाए अहम्मिए० जाव कप्पाइं गेण्हइ, गेण्हइत्ता तए णं ते जाणवया पुरिसा अभंगसेणचोरसेणावइणा बहुग्गाम-घायावणाहिं ताविया समाणा अण्णमण्णं सदावेइ, सद्दावेइत्ता एवं वयासी- एवं खलु देवाणुप्पिया ! अमंगसेणचोरसेणावइया पुरिमताले णयरे पुरिमतालणयरस्स उत्तरिल्लंजणवयं बहूहिं गामघाएहिं० जाव णिद्धणं करेमाणे विहरइ, तं सेयं खलु देवाणुप्पिया! महब्बलस्स रण्णो एयमढें विण्णवित्तए / तए णं जाणवया पुरिसा एयमद्वं अण्णमण्णं पडिसुणेइ, पडिसुणेइत्ता महत्थं महग्धं महरिहं रायरिहं पाहुडं गिण्हइ, गेण्हइत्ता जेणेव पुरिमताले णयरे तेणेव उवागच्छे इ, उवागच्छइत्ता जेणेव महब्बले राया तेणेव उवागच्छेद, उवागच्छइत्ता महब्बलस्स रणोतं महत्थंजाव पाहुडं उवणेइ करयलअंजलिं कट्ठ महब्बलं रायं एवं वयासीतुब्नं बाहुच्छाया परिग्गहिया निब्भया णिरुविग्गा सुहं सुहेणं | परिवसित्तए सालाडवीचोरपल्लीए अभंगसेणे चोरसेणावई अम्हं बहूहिंगामघाएहिय० जाव णिद्धणे करमाणे विहरइ, तं इच्छामि णं सामी ! तुब्भं बाहुच्छाया परिग्गहिया णिब्भया निरुविग्गा सुहं सुहेणं परिवसित्तए त्ति कटु पायवडीया पंजलिउडा महब्बलरायं एयमद्वं विण्णवंति / तए णं से महब्बले राया तेसिं जणवयाणं पुरिसाणं अंतिए एयमह सोचा णिसम्म आरुसुत्ते० जाव मिसिमिसेमाणे तिवलियं मिउडि णिलाडे साहटु दंडं सहावेइ, सद्दावेइत्ता एवं वयासी- गच्छह णं तुभं देवाणुप्पिया ! सालाडविचोरपल्लिं विलुपाहि, अभंगसेणचोरसेणावई जीवग्गाहं गिण्हइत्ता ममं उवण्णेहि, तए णं से दंडे तह त्ति एयमढे पडिसुणेइ, पडिसुणे इत्ता तए णं से दंडे बहूहिं पुरिसेहिं सण्णद्ध० जाव पहरणेहिं सद्धिं संपरिवुडे मगइएहिं फलएसिं० जाव छिप्पतरेहिं वजमाणेणं महया उक्किट्ठणायं करेमाणे पुरिमतालं णयरं मज्झंमज्झेणं निग्गच्छइ, निग्गच्छइत्ता जेणेव सालाडवी चोरपल्ली तेणेव पहारेत्थ गमणाए / तए णं तस्स अभंग-सेणावइस्स चोरपुरिसे इमीसे कहाए लढे समाणे जेणेवं सालाडवी चोरपल्ली जेणेव अभंगसेणावई तेणेव उवागया, करयल० जाव एवं क्यासीएवं खलु देवाणुप्पिया ! पुरिमताले णयरे महब्बलेणं रण्णा महया भडचड गरेणं परिवारेणं दंडे आणए- गच्छह णं तुम देवाणुप्पिया ! सालाडवीचोरपल्लिं विलुपाहि, अभंगसेणं चोरसेणावई जीवग्गाहिं गिण्हेहि, गिण्हेइत्ता ममं उवण्णेहि / तए णं से दंडे महया भडचडगरेणं जेणेव सालाडवी चोरपल्ली तेणेव पहारेत्थ गमणाए। तए णं से अभंगसेणचोरसेणावइ तेसिं चोरपुरिसाणं अंतिए एयमढे सोचा णिसम्म पंचचोरसयाई सद्दावेइ, सहावेइत्ता एवं वयासी- एवं खलु देवाणुप्पिया ! पुरिमताले णयरे महब्बले० जाव तेणेव पहारेत्थ गमणाए आगए, तए णं से अभंगसेणे ताई पंच चोरसयाई एवं वयासी-तं सेयं खलु देवाणुप्पिया ! अम्हं तं दंडं सालाडविं चोरपल्लिं अंसं पत्तं अंतरा चेव पडिसेहित्तए, तए णं ताइं पंच चोरसयाई अभंगसेणस्स तहत्ति० जाव पडिसुणेइ, पडिसुणेइत्ता तएणं से अभंगसेणे चोरसेणावई विपुलं असणं पाणं खाइमं साइम उवक्खडावेइ, उवक्खडावेत्ता पंचहि चोरसएहिं सद्धिण्हाएक जाव पायच्छित्ते भोयणमंडवंसि तं विपुलं असणं पाणं खाइमं साइमं सुरं च 5 आसाएमाणे०४ विहरइ / जिमियभुत्तुत्तरागए वि य णं समाणे आयंते चोक्खे परमसुइभए पंचहिं चोरसएहिं सद्धिं अल्लं चम्मं दुरूहइ, दुरूहइत्ता सण्णद्धं० जाव पहरणे मग्गइ, तेहिं० जाव रवेणं पच्चावरण्हकालसमयंसि सालाङवी चोरपल्लियाओ णिग्गच्छइ, णिग्गच्छइत्ता
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy