SearchBrowseAboutContactDonate
Page Preview
Page 837
Loading...
Download File
Download File
Page Text
________________ अप्याबहुय(ग) 653- अभिधानराजेन्द्रः - भाग 1 अप्पाबहुय(ग) संखेजगुणा, पाणए कप्पे देवा संखेनगुणा, आणए कप्पे देवा / संखेज्जगुणा। अहेसत्तमाए पुढवीए णेरइया असंखेज्जगुणा, छट्ठीए तमाए पुढवीए नरेइया असं०, सहस्सारे कप्पे देवा असंखिज्जगुणा, महासुक्के कप्पे देवा असंखिजगुणा, पंचमाए धूमप्पभाए पुढवीए णेरइया असं०, लंतए कप्पे देवा असंखेजगुणा; चउत्थीए पंकप्पभाए पुढवीए नेरइया असंखेज्जगुणा, बंभलोए, कप्पे देवा असंखेनगुणा, तचाए वालुयप्पभाए पुढवीए णेरइया असंखेनगुणा, माहिदे देवा असंखेनगुणा, सणंकुमारे कप्पे देवा असंखेज्जगुणा; दोचाए सक्करप्पभाए पुढवीएणेरइया असं०, संमुच्छिममणुस्सा असंखेज्ज०,ईसाणे कप्पे देवा असं०,ईसाणे कप्पे देवीओ संखे०, सोहम्मे कप्पे देवा संखेज०, सोहम्मे कप्पे देवीओ संखेनगुणाओ, भवणवासीदेवा असंखेज्जगुणा, भवणवासिणीओ देवीओ संखिजगुणाओ, इमीसे रयणप्पभाए पुढवीए गेरइया असंखिजगुणा। खहचरपंचिंदियतिरिक्खजोणिया पुरिसा असंखेज्जगुणा, खहचरपंचिंदियतिरिक्खजोणिणीओ संखिज्जगुणाओ, थलयरपंचिंदियतिरिक्खजोणिया पुरिसा असंखेजगुणा, थलचरपंचिंदियतिरिक्खजोणिणीओ संखिजगुणाओ, जलयरपंचिंदियतिरिक्खजोणिया.पुरिया संखे जगुणा, जलयरपंचिंदियतिरिक्खजोणिणीओ संखिज्जगुणाओ, वाणमंतरा देवा संखेज्जगुणा, वाणमंतरीओ देवीओ संखेज्ज०, जोइसिया देवा संखेजगुणा, जोइसिणीओ देवीओ संखिजगुणाओ, खहयरपंचिंदियतिरिक्खजोणिया नपुंसया संखिज्ज०, थलयरपंचिंदियतिरिक्खजोणिया नपुंसया संखेज०, जलयरपंचिंदियतिरिक्खजोणिया नपुंसया संखे०। चउरिंदिया पजत्तया संखेज०, पंचिंदिया पज्जत्ता विसेसाहिया, बेइंदिया पञ्जत्ता विसे०, पंचिंदिया अपजत्तया असंखिज्जगुणा, चउरिंदिया अपज्जत्तया विसेसाहिया, तेइंदिया अपज्जत्तया विसेसाहिया, बेइंदिया अपज्जत्तया विसेसाहिया, पत्तेयसरीरबादरवणस्सइकाइया पज्जत्तगा असंखेजगुणा, बादरनिगोदा पज्जत्तगा असंखेजगुणा, बादरपुढ विकाइया अपज्जत्तगा असंखेजगुणा, बादरआउकाइया पजत्तया असंखिजगुणा, बादरवाउकाइया पजत्तगा असंखिजगुणा, बादरतेउकाइया अपज्जत्तगा असंखेजगुणा, पत्तेयसरीरबादरवणस्सइकाइया अपज्जत्तगा असंखिजगुणा, बादरनिगोदा अपञ्जत्तया संखिजगुणा, बादरपुढविकाइया अपजत्तगा असंखेजगुणा, बादर-आउकाइया अपज्जत्तगा असंखिज्जगुणा, बादरवाउ-काइया अपज्जत्तया अंसखेजगुणा, सुहुमतेउकाइया अपजत्तगा असंखेज्जगुणा, सुहमपुढविकाइया अपज्जत्तगा विसेसाहिया; सुहुमआउकाइया अपज्जत्तया विसेसाहिया, सुहुमवाउकाइया अपज्जत्तगा विसे साहिया, सुहुमते उकाइया पञ्जत्तगा असं खिज्ज०, सुहुमपुढविकाइया पज्जत्तगा विसेसाहिया, सुहमआउकाझ्या पज्जत्तगा विसेसाहिया, सुहमवाउकाइया पज्जत्तगा विसेसाहिया, सुहमणिगोदा अपज्जत्ता असंखे०, सुहमणिगोदा पज्जत्तया संखिजगुणा। अभवसिद्धिया अणंतगुणा, पडिवत्तियसम्मदिट्ठी अणंतगुणा, सिद्धा अणंतगुणा; बादरवणस्सइकाइया पज्जत्तगा अणंतगुणा, बादरपज्जत्ता विसेसाहिया, बादरवणस्सइकाइया अपज्जत्तया असंखिजगुणा, बादरअपज्जत्तया विसे साहिया, बादरा विसेसाहिया, सुहुमवणस्सइकाइया अपज्जत्तया असंखेज्जगुणा, सुहुमा अपञ्जत्तया विसेसाहिया, सुहुमवणस्सइकाइया पजत्तया संखेज०, सुहमपज्जत्तया विसेसाहिया, सुहमा विसेसाहिया, भवसिद्धिया विसेसाहिया, निगोदा जीवा विसेसाहिया, वणस्सइजीवा विसेसाहिया, एगिंदिया विसेसाहिया, तिरिक्खजोणिया विसेसाहिया, मिच्छदिट्ठी विसेसाहिया, अविरया विसेसाहिया, छउमत्था विसेसाहिया, सजोगी विसेसाहिया, संसारत्था विसेसाहिया, सव्वजीवा विसेसाहिया। इदानीं महादण्डकं विवक्षुगुरुमापृच्छति- (अह भंते !0 इत्यादि) अथ भदन्त ! सर्वजीवाऽल्पबहुत्वं सर्वजीवाऽल्पबहुत्व-वक्तव्यतात्मकं महादण्डकं वर्तयिष्यामि, रचयिष्यामीति तात्पर्यार्थः / अनेन एतत् ज्ञापयतितीर्थकरानुज्ञामात्रसापेक्ष एव भगवान् गणधरः सूत्ररचनां प्रति प्रवर्तते, न पुनः श्रुताऽभ्यासपुरस्सरमिति। यद्वैतज्ज्ञापयति- कुशलेऽपि कर्मणि विनेयेन गुरुमनापृच्छ्य न प्रवर्तितव्यं, किन्तु तदनुज्ञापुरस्सरम्, अन्यथा विनेयत्वायोगात् / विनेयस्य हि लक्षणमिदम् - "गुरोर्निवेदितात्मा यो, गुरुभावाऽनुवर्तकः / मुक्त्यर्थं चेष्टते नित्यं, स विनेयः प्रकीर्तितः " ||1|| गुरुरपि यः प्रच्छनीयः, स एवं रूपः- "धर्मज्ञो धर्मकर्ता च, सदा धर्मप्रवर्तकः / सत्त्वेभ्यो धर्मशास्त्रार्थ- देशको गुरुरुव्यते' // 1 // इति महादण्डकं वर्तयिष्यामीत्युक्तम्। ततः प्रतिज्ञातमेव निर्वाहयति-(सव्वत्थोवा गब्भवक्कं तियमणुस्सेत्यादि) सर्वस्तोका गर्भव्युत्क्रान्तिका मनुष्याः, संख्येयकोटीकोटिप्रमाणत्वात् 1, तेभ्यो मानुष्यो मनुजस्त्रियः संख्येयगुणाः, सप्तविंशतिगुणत्वात् / उक्तं च- "सत्तावीसगुणा पुण, मणुयाणं तदहिया चेव' इति 2, ताभ्यो बादरतैजस्कायिकाः पर्याप्ता असंख्येयगुणाः, कतिपयवर्गन्यूनाऽऽवलिकाघनसमय-प्रमाणत्वात् 3 / तेभ्योऽनुत्तरोपपातिनो देवा असंख्येयगुणाः, क्षेत्रपल्योपमाऽसंख्येयभागवर्तिनभःप्रदेशराशिप्रमाणत्वात् 4, तेभ्य उपरितनग्रैवेयकत्रिकदेवाः संख्येयगुणाः, बृहत्तरक्षेत्रपल्योपमाऽसंख्येयभागवर्तिनभःप्रदेशराशिप्रमाणत्वात्। एतदपि कथमव-सेयम् ? इति चेत्। उच्यते- विमानबाहुल्यात् / तथाहि-अनुत्तरदेवानां पञ्च विमानानि विमानशतं तूपरितनप्रैवेयक-त्रिकदेवानां प्रतिविमानं वाऽसंख्येया देवा यथा यथा चाऽधोवर्तीनि विमानानि, तथा तथा देवा अपि प्राचुर्येण लभ्यन्ते, ततोऽवसीयते-अनुत्तरोपपातिदेवेभ्यो बृहत्तरक्षेत्रपल्योपमाऽसंख्येयभागवाकाशप्रदेशराशिप्रमाणा उपरितनग्रैवेयकत्रिकदेवाः / एवमुत्तरत्राऽपि भावना कार्या, यावदानतकल्पः 5 /
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy