SearchBrowseAboutContactDonate
Page Preview
Page 836
Loading...
Download File
Download File
Page Text
________________ अप्पाबहुय(ग) ६५२-अभियानराजेन्द्रः - भाग 1 अप्पाबहुय(ग) भेदानामसंख्यातगुणत्वमित्यतः प्रकृतिभेदेभ्यः स्थितिभेदाः असंख्यातगुणा भवन्तीति; तथा स्थितिभेदेभ्यः सकाशात् स्थितिबन्धाध्यवसायाः पदैकदेशे पदसमुदायोपचारात् स्थितिबन्धाध्यवसायस्थानान्यसंख्यातगुणानि। तत्र स्थान स्थितिः? कर्मणोऽवस्थानं, तस्या बन्धः स्थितिबन्धः / अध्यवसानान्यध्यवसायाः, ते चेह कषायजनिता जीव-परिणामविशेषाः। तिष्ठन्ति जीवा एष्वितिस्थानानि, अध्यवसाया एव स्थानान्यध्यवसायस्थानानि; स्थितिबन्धस्य कारणभूतान्यध्यवसायस्थानानि स्थितिबन्धाध्यवसायस्थानानि, तानि स्थितिभेदेभ्योऽसंख्येयगुणानि, यतः सर्वजघन्योऽपि स्थितिविशेषोऽसंख्येयलो काकाशप्रदेशप्रमाणै रध्यवसायस्थानर्जन्यते / उत्तरे तु स्थितिविशेषास्तैरेव यथोत्तरं विशेषवृद्धैर्जन्यन्ते; अतः स्थितिभेदेभ्यः स्थितिबन्धाध्यवसायस्थानान्यसंख्यातगुणानि सिद्धानि भवन्ति। तथा-(अणुभागट्ठाण त्ति) पदैकदेशे पदसमुदायोपचारादनुभागस्थानान्यनुभागबन्धाध्यवसायस्थानानि / तत्राऽनु पश्चाद् बन्धोत्तरकालं भज्यते सेव्यतेऽनुभूयत इत्यनुभागो रसः, तस्य बन्धोऽनुभागबन्धः, अध्यवसानान्यध्यवसायाः, ते चेह कषायजनिता जीवपरिणामविशेषाः / तिष्ठन्ति जीवा एष्वेति स्थानानि, अध्यवसाया एव स्थानान्यध्यवसायस्थानानि, अनुभागबन्धस्य कारणभूतान्यध्यवसायस्थानान्यनुभागबन्धाऽध्यवसायस्थानानि / स्थितिबन्धाऽध्यवसायस्थानेभ्यः तान्यसंख्येयगुणानि भवन्ति, स्थितिबन्धाध्यवसायस्थानं ह्येकैकमन्तर्मुहूर्तप्रमाणमुक्तम् / अनुभागबन्धाध्यवसायस्थानेत्ये कै कं जघन्यतः सामायिकम्, उत्कृष्ट तस्त्वष्ट - सामायिकाऽन्तमेवोक्तमत एकस्मिन्नपि नगरकल्पे स्थितिबन्धाध्यवसायस्थाने तदन्तर्गता नगरान्तर्गतोश्चर्नीचैहकल्पानि नानाजीवान् कालभेदेनैकजीवान् कालभेदेनैकजीवं वा समाश्रित्यासंख्येयलोकाकाशप्रदेशप्रमाणानि अनुभागबन्धाऽध्यवसायस्थानानि भवन्ति। तथाहि-जघन्यस्थितिजनकानामपि स्थितिबन्धाध्यवसायस्थानानांमध्ये यदाद्यं सर्वलघुस्थितिकं बन्धाध्यवसायस्थानं तस्मिन्नपि देशक्षेत्रकालभावजीवभेदेनाऽसंख्येयलोकाकाश-प्रदेशप्रमाणान्यनुभागबन्धाध्यवसायस्थानानि प्राप्यन्ते / द्वितीयादिषु तु तान्यप्यधिकान्यधिकतराणि च प्राप्यन्ते इति सर्वेष्वपि स्थितिबन्धाध्यवसायस्थानेषु भावनाः कार्याः अतः स्थितिबन्धाऽध्यवसायस्थानेभ्योऽनुभागबन्धाध्यवसाय-स्थानान्यसंख्येयगुणानीति। तत्तो कम्मपएसा, अणंतगुणिया तओ रसच्छेया। ततस्तेभ्योऽनुभागबन्धाध्यवसायस्थानेभ्यः, कर्मप्रदेशाः कर्मस्कन्धा अनन्तगुणिता भवन्ति / अयमत्र तात्पर्यार्थः- प्रत्येकमभव्यानन्तगुणैः सिद्धानन्तभागवर्तिभिः परमाणुभि-निष्पन्नानभव्यानन्तगुणानेव स्कन्धान मिथ्यात्वादिभिर्हेतुभिः प्रतिसमयं जीवो गृह्णातीत्युक्तम् / अनुभागबन्धाध्यवसायस्थानानि तु सर्वाण्यप्यसंख्येयलोकाकाशप्रदेशप्रमाणान्येवाभिहितानि, अतोऽनुभागबन्धाध्यवसायस्थानेभ्यः कर्मप्रदेशा अनन्तगुणाः सिद्धा भवन्ति। तथा(तओ रसच्छेय ति) ततस्तेभ्यः कर्मप्रदेशेभ्यो, रसच्छेदा अनन्तगुणा भवन्ति / तथाहि- इह क्षीरनिम्बरसाद्यधिश्रयणरिवाऽनुभागबन्धाध्यवसायस्थानेस्तन्दुलेष्विव कर्मपुद्रलेषु रसोजन्यते, स चैकस्यापि परमाणोः संबन्धी केवलिप्रज्ञया छिद्यमानः सर्वजीवानन्तगुणानविभागपरिच्छेदान् प्रयच्छति / यस्माद् भागादपि सूक्ष्मतयाऽन्यो भागो नोत्तिष्ठति, सोऽविभागपरिच्छेद उच्यते / एवंभूताश्चानुभागस्याऽविभागपरिच्छेदा रसपर्यायाः सर्वकर्मस्कन्धेषु प्रतिपरमाणु सर्वजीवाऽनन्तगुणाः संप्राप्यन्ते। यतः - गहणसमयम्मि जीवो, उप्पाएइ उगुणे सपञ्चयओ। सव्वजियाणंतगुणे, कम्मपएसेसु सव्वेसु॥ गुणशब्देनेहाविभागपरिच्छेदा उच्यन्ते / शेषं सुगमम् / कर्मप्रदेशाः पुनः प्रतिस्कन्धं सर्वेऽपि सिद्धानामप्यनन्तभाग एव वर्तन्ते। अतः कर्मप्रदेशेभ्यो रसच्छेदा अनन्तगुणाः सिद्धा भवन्तीति। कर्म०५ कर्म०। (औदारिकादिशरीरबन्धकाना-मल्पबहुत्वं तु सरीर' शब्द एव दृश्यम्) (22) भवसिद्धिकद्वारम् / भवसिद्धिकद्वारमाहएएसि णं भंते ! जीवाणं भवसिद्धियाणं अभव-सिद्धियाणं नोभवसिद्धियाणं नोअभवसिद्धियाण य कयरे कयरेहिंतो अप्पा वा०Y? गोयमा ! सव्वत्थोवा अभवसिद्धिया, नोभवसिद्धिया नोअभवसिद्धिया अणंतगुणा, भवसिद्धिया अणंतगुणा। सर्वस्तोका अभवसिद्धिकाः अभव्याः, जघन्ययुक्तानन्तक - परिमाणत्वात्। उक्तं चानुयोगद्वारेषु- "उक्कोसए परित्ताणंतरूये पक्खित्ते जहन्नयजुत्ताणतयं होइ, अभवसिद्धिया वि तत्तिया चेव त्ति'' तेभ्यो नोभवसिद्धिका अभवसिद्धिका अनन्तगुणाः, यत उभयप्रतिषेधवृत्तयः सिद्धास्ते चाऽजघन्योत्कृष्टयुक्ता-ऽनन्तकपरिमाणा इत्यनन्तगुणाः / तेभ्यो भवसिद्धिका अनन्तगुणाः, यतो भव्यनिगोदस्यैकस्यानन्तभागकल्पाः सिद्धा भव्य-जीवराशिनिगोदाश्चाऽसंख्येया लोके इति। गतं भवसिद्धिद्वारम् / प्रज्ञा०३ पद। (23) भाषकद्वारम्। भाषकाऽभाषकाऽल्पबहुत्वमाहएएसि णं भंते ! जीवाणं भासगाणं अभासगाण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा? गोयमा ! सव्वत्थोवा जीवा भासगा, अगासगा अणंतगुणा। सर्वस्तोका भाषका भाषालब्धिसंपन्नाः, द्वीन्द्रियादीनामेव भाषकत्यात् / अभाषका भाषालब्धिहीना अनन्तगुणाः, वनस्पतिकायिकानामनन्तत्वात्। प्रज्ञा०३ पद। सत्यादिभेदेन भाषाणामल्पबहुत्वम्। प्रज्ञा०११ पद। (भाषाद्रव्याणां खण्डादिभिर्भेदर्भिद्यमानानामल्पबहुत्वं च'भासा' शब्दे वक्ष्यते) (24) महादण्डकद्वारम्। सर्वजीवाऽल्पबहुत्वम्अह भंते ! सव्वजीवप्पहुं महादंडयं वत्तइस्सामि, सव्वत्थोवा गम्भवकं तियमणुस्सा, मणुस्सीओ संखे जगुणाओं, बादरतेउकाइया पज्जत्तया असंखि-जगुणा, अणुत्तरोववाइया देवा असंखे जगुणा, उवरिमगे वे जगा देवा संखेनगुणा, मज्झिमगेवेजगा देवा संखजगुणा, हेहिमगेवेजगा, देवा संखेजगुणा, अचुए कप्पे देवा संखेज्जगुणा, आरणे कप्पे देवा
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy