SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ अत्तीकरण 505 - अभिधानराजेन्द्रः - भाग 1 अत्तोवणीय भिक्खुस्स व संबंधी, संबंधिसुही व तं सोचा / / 6 / / इमा जयणासयमेव राया; राज्ञः सुहृदः, तेपुनः स्वजना मित्राणि वा; राज्ञो अमित्राः; पणगादिमतिकतो, परोक्ख ताहे संतऽसंतेणं। ते स्वजना दायादाः, अस्वजनाः केनचित्कारणेन विरुद्धाः। अमित्ताण एमेव य पचक्खं, भावे णाणं तु चउयजुओ / / 13 / / वाजे सुहिणो, साधुस्स वा जे संबंधिणो, ताण वा संबंधीणजे सुही, तत् पणगपरिहाणीए जाहे मासलहुं पत्तो ताहे संतं परोक्खं रण्णो य भावो सोच्चा दुविहे उवसग्गे करेज। जाणियव्यो, प्रियाप्रियेति, जो य रयणउजुत्तो यो दर्शनीयः तेजस्वी वा संजमविग्घकरे वा, सरीरबाहाकरे व भिक्खुस्स। स अत्तीकरणं करेति, रायदुई वा उवसमणट्ठा वेरज्जे वा आत्मसंरक्षणार्थ अणुलोमे पडिलोमे, कुज्जा दुविधे व उवसग्गो |7|| विरुद्धरज्जे वा संकमणट्ठा रोहगे वा णिगमणट्ठा अवमंता वा भत्तट्ठा रण्णो संजमविग्घकरे वा उवसग्गे सरीरबाहाकारके वा करेज, जे वा सद्धिं अद्धाणं गच्छंता बहूसु उप्पत्ति- एसुकारणेसु एवमेव अप्पुव्वंती संजमविग्धकरा ते अणुकूला इतरे पडिकूला / एते दुविहे उवसगं क भत्तहा, वादकाले वा पवयण-उज्झावणठ्ठा, पडिणीयस्स वा सासणट्ठा रेख / / 7 / / तत्थिमे अणुकूला अत्तीकतो वा जो णिक्खमेज, तवट्ठा धम्म वा पडिवजिउकामस्स साइजसु रजसिरिं, जुवरायत्तं व गेण्हसु व भोगे। धम्मोवदेसदाणट्ठा कुलगणादिकज्जेसु वा अणेगेसु। इति राय तस्सुहीसु वि, उच्चेजितरे व तं घेत्तुं // 1 // एतेहिं कारणेहि, अत्तीकरणं तु होति कायव्वं / राया भणति- रजसिरिसाइजसु, अयं ते पयच्छामि जुवरायत्तं, विसिटे रायारक्खियनगर-णेगम सब्वे वि एस गमो॥ वा भोगे गेण्हसु / इति उपप्रदर्शने / राया एव / तस्य सुहृदः, तेऽप्येवमेवाहुः / (इतरे त्ति) जे रण्णो पडिणीया, पडिणीयाण वा जे एतेहिं अत्तकारणेहिं वा रण्णा अत्तीकरणं करेज, रायाणं जो रक्खति, सुहिणो, ते तं उप्पव्वावेउ घेत्तुं वि उत्थाणं करेजा, उड्डमरं करें सोरायरक्खिओराजशरीररक्षकः। तत्थ विसोचेव णगरं रक्खति,जो, तीत्यर्थः ||8|| सो णगररक्खिओकोट्टपालओ / सव्वपगईओ जो रक्खति, सो सुहिणो व तस्स विरिय-परक्कमे णाउ साहते रणो। णिगमारक्खिओसो सेट्ठी। देसो विसओ, तं जो रक्खति, सो तो सेही एस णिवं, अम्हे तु ण सुठ्ठ पगणेइ || देसारक्खिओचोरोद्धरणिकः / एताणि सव्वाणि जो रक्खति, सो सव्वारक्खिओ। एतेषु सर्वकार्येष्वापृच्छनीयः। स च महाबलाऽधिक जे पुण भिक्खू, तेतस्स साहुस्स विरियबलपरिकमाणाउं उप्पव्वाति, साहतिवा, रण्णो सोतं उप्पव्वावेइ. ते पुण किं उप्पव्याति, एस रायाणं तयेत्यर्थः / एतेसिं पंचण्हं सुत्ताणं इभ पच्छद्धं अइदेसं करेति, रायातो सेहिति ति / अम्हे राया ण सुट्ठ पगणेइ / / 6 / / इमे सरीरबाहाकरा रक्खियणगरणेगमे सव्वे / अपिशब्दाद् देशारक्षिको द्रष्टव्यः / एलेसु वि पडिकूला उवसग्गा एसेव उवसग्गाऽववायगमो दट्ठव्वो। नि०चू०४ उ०) ओभासिउ धिम्मु-मिएण कुजा वा रजविग्धं मे। सूत्रपाठस्त्वेवम्एमेव सुहि दरिसिते,णियप्पदोसेतरे मारे ||10|| जे भिक्खू रायरक्खियं अत्तीकरेइ, अत्तीकरतंवा साइज्जइ || राया भणति- अहो ! इमेण समणेण महायणमज्झे ओभासिओ धिग् / जे भिक्खू णगररक्खियं वा अत्तीकरेइ, अत्तीकरंतं वा मुण्डितेन दुरात्मना य एवं भाषते, अहवा एष भोगाभिलाषी मम परिसं साइजइ // 6 // जे भिक्खू णिगमरक्खियं वा अत्तीकरेइ, भिंदिउं रजविग्धं करेज, तं सो राया हणेज्ज वा, बंधेज वा, मारेज वा, अत्तीकरतं वा साइज्जइ // 10 // जे भिक्खू सव्वारक्खियं रण्णोजेसुही, तेहिं आणेओ रण्णो दरिसिते, राया तहेवपडिकूलं उवसग्गं अत्तीकरेइ, अत्तीकरंतं वा साइजइ / / 11 / / जे भिक्खू करेन्ज / इतरे णाम जे रण्णो अमित्ता, अमित्तसुहिणो वा, ते रण्णो गामरक्खियं अत्तीकरेइ, अत्तीकरतं वा साइज्जइ / / 12 / / जे पडिणीयताए तं मारेज, भिक्खुस्स णीया वा पडिलोमे उवसग्गे भिक्खू देसरक्खियं अत्तीकरेइ, अत्तीकरतं वा साइज्जइ / / 13 / / करेज // 10 // जे भिक्खू सीमरक्खियं अत्तीकरेइ, अत्तीकरंतं वा उद्धंसिणमो लोगंसि भागहारी व होहि वा मा णे। साइज ||14|| जे भिक्खू रणो रक्खियं अत्तीक रेइ, इति दायिगादिणीता, करेञ्ज पडिलोममुवसग्गे ||11|| अत्तीकरतं वा साइजइ॥१५॥ नि०चू०४ उ० उद्धंसियत्ति ओभासिया- अम्हे एतेण लोगे मज्झे ओभासिआ वा एस अत्तुक्करिस-पुं०(आत्मोत्कर्ष) पञ्चमे गौणमोहनीयकर्मणि, स० 52 अम्हं भागाहारी होहि त्ति, मा वा अम्हं अधिकतरो एत्थ रायकुले होति सम०। अहमेव सिद्धान्ताऽर्थवेदी नाऽपरः कश्चित् मत्तुल्योऽस्तीत्ति, दुव्वयणयाए बंधाइएहिं उत्तावेंति वा, जम्हा एते दोसा, तम्हा ण कप्पति रण्णो अत्तीकरणं काउं, कारणे पुण कम्पति॥११॥ त्येवंरूपेऽभिमाने, "ण करेति दुक्खमोक्खं, उज्जममाणो वि संजमतवेसु / गेलण्ण रायदुटे, अवरतविरुद्धरोहगऽद्धाणे। तम्हा अत्तुक्करिसो, वज्जेयव्वो जतिजणेणं" ||1|| सूत्र०१ श्रु०१३ अ०॥ ओमुत्भावण सासण-णिक्खमणुवदेसकजेसु / / 12 / / अत्तुकोसिय-पुं०(आत्मोत्कर्षिक) आत्मोत्कर्षोऽस्ति येषां ते गिलाणस्स वेजेण उवदिट्ठ-हंसतेल्लं कल्लाणययं तित्तगं, महातित्तगं | __ आत्मोत्कर्षिकाः / गर्वप्रधानेषु वानप्रस्थेषु, औ०। वा, कलमसालिओयणो वा, ताणि परं रण्णो हवेज्ज, ताहे जयणाए अत्तोवणीय-न०(आत्मोपनीत) आत्मैवोपनीतस्तथा निवेदितो अत्तीकरणं करेंति // 12 // नियोजितो यस्मिस्तत्तथा / परमतदूषणायोपात्ते सति आत्म
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy