SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ अत्तवयणणिहेस 504 - अभिधानराजेन्द्रः - भाग 1 अत्तीकरण वचनमाप्तवचनं, तस्य निर्देश आप्तवचननिर्देशः। सर्वज्ञोक्तागमे, "धम्मो मंगलमुक्किट्ठति पइन्ना अत्तवयणनिद्देसो" / दश० 1 अ०॥ अत्त(प्प)संजोग-पुं०(आत्मसंयोग) आत्मनः संजोगे औपशमिकादिभिवर्जीवस्य सम्बन्धरूपे संयोगभेदे, उत्त० 1 अ० ('संजोग' शब्दे चैष विशेषतो दर्शयिष्यते) अत्तसंपरिग्गहिय-त्रि०(आत्मसंपरिगृहीत) आत्मैव संप्रगृहीतः- सम्यक् प्रकर्षण गृहीतो येनाऽहं विनीतः सुसाधुरित्येवमादिना स तथा। आत्मोत्कर्षप्रधाने, दश०६ अ०४ उ०। अत्तसक्खिय-त्रि०(आत्मसाक्षिक) आत्मा एव साक्षिको यस्येति आत्मसाक्षिकः / स्वसाक्षिके, "आत्मसाक्षिकसद्धर्मसिद्धौ किं लोकयात्रया ?" | अष्ट०२३ अष्ट। अत्तसम-त्रि०(आत्मसम) आत्मतुल्ये, दश०१० अ० अत्तसमाहि-पुं०(आत्मसमाधि) 6 त०।स्वपक्षसिद्धौ, माध्यस्थ्यवच नादिना पराऽनुपघाते च। सूत्र०१ श्रु०३ उ०३ अ०॥ अत्तसमाहिय-पुं०(आत्मसमाधिक) चित्तस्वास्थ्यवति, सूत्र० 1 श्रु०३ अ०३ उ०। *आत्मसमाहित-त्रि० आत्मना समाहित आत्मसमाहितः / ज्ञानदर्शनचारित्रोपयोगे सदोपयुक्ते , आचा०१ श्रु०४ अ० 3 उ०। आत्मा समाहितोऽस्येत्यात्मसमाहितः / आहिताऽग्न्यादिदर्शनादार्षत्वाद् वा निष्ठाऽन्तस्य परनिपातः / यद्वाप्राकृते पूर्वोत्तरनिपातोऽतन्त्रः। समाहितात्मेत्यर्थः / शुभ-व्यापारवति, आचा०१ श्रु०४ अ०३ उ० अत्तसुन्न-त्रि०(आप्तशून्य) आप्तो वीतरागस्तस्य वाक्यं सिद्धान्तस्तेन शून्यं वर्जितमाप्तशून्यमिति मध्यपदलोपी समासः / आप्तवाक्येन शून्यमाप्तशून्यं स्वमत्या असंभावितं विरचय्य लोके ग्रन्थगौरवाद् दर्शिते, (देवसेन एतत्प्रपञ्चनमचीकरत्) द्रव्या०६ अध्या०1 अत्त(आय)हिय-न०(आत्महित) 6 त०। आत्मोपकारके, प्रश्न० 5 संव०द्वा०। विशे०। आत्महितं दुःखेनाऽसुमता संसारे पर्यटताऽकृतधर्मानुष्ठानेन लभ्यते अवाप्यत इति / तथाहि- न पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् / मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् / / 1 / / सूत्र०१ श्रु०२ अ०२ उ०। अत्ता-(देशी) जनन्याम्, पितृष्वसरि, श्वश्वाम, वयस्यायां च। देवना०१ वर्ग। अत्तागम-पुं०(आत्मागम) अपौरुषेये आगमे, "वयणेण कायजोगा, भावेण य सो अणादिसुद्धस्स / गहणम्मि य नो हेऊ, सत्थं अत्तागमो कह णु" // 1 // उत्त०२ अ०। अत्ताण-त्रि०(अत्राण) 6 ब०स०। अनर्थप्रतिघातकवर्जित, प्रश्न० १आश्रद्वा०। शरणविरहिते, आ०म०द्विका स्कन्ध-न्यस्तलगुडद्वितीये देशान्तरे गच्छति, कार्पटिके च। बृ० / विरुद्धराज्येऽयं विहरणविधिःअत्ताण चोर भेया, वग्गुर सोनिय पलाइणो रहिका। पडिचरगाय सहाया,गमणागमणम्मि नायव्वा / / (अत्ताण त्ति) संयता आत्मनैव चौरादिसहायविरहिता गच्छन्ति / एष चूर्ण्यभिप्रायः / निशीथचूर्ण्यभिप्रायस्तु-(अत्ताण त्ति) अत्राणो नाम स्कन्धन्यस्तलगुड द्वितीया ये देशान्तरं गच्छन्ति, कार्पटिका वा / बृ०१ उ०। आत्मशब्दस्य तृतीयैकवचनेऽपि 'अत्ताण त्ति' रूपं भवति। "अत्ताण अणिग्गहिया करेंति' आत्मना अनिगृहीता, अनिगृहीतात्मन इत्यर्थः / प्रश्न०५ आश्रद्वा० / अत्ताहिहिअ-त्रि०(आत्मार्थिक) आत्मलब्धिके, ध०३ अधि०। अत्ति-स्त्री०(आप्ति) उपलब्धौ, द्वा० 10 द्वा०। रागद्वेषमोहाना-मैकान्तिके आत्यन्तिके च क्षये, स्या०। अत्तिज(य)-पुं०(आत्रेय) अत्रिवंश्ये ऋषौ, "जीर्णे भोजनमात्रेयः"। आ०क०। ('संखेव' शब्दे कथाद्रष्टव्या) अत्तीकरण-न०(आत्मीकरण) अनात्मन आत्मत्वेन करणं आत्मीकरणम् / आत्मसात् करणे, पिं० / स्ववशीकरणे, नि०चू०। तच राजादीनां संयतैर्न करणीयम्। तदुक्तम् जे भिक्खू रायं अत्तीकरेइ,अत्तीकरतं वा साइज्जइ। नि० चू०। अत्तीकरणं रण्णो, साभावियं कइतवं च णायव्वं / पुव्वावरसंबद्धं, पचक्ख परोक्खमेकेकं // 2 // तंपुण अत्तीकरणं दुविधं साभावियं, कइतवियंच। साभावियं संतं सच्चं चेतसो, तस्स सयणिज्जउ, के तवं, पुण अलियं / ते पुणो एककंदुविधं पुव्वं संठुता वा (अवरमिति) पच्छा संलुतं / पुणो दुविधं पञ्चक्खं, परोक्खं च। पञ्चक्खं सयमेव करेंति, परोक्खं अण्णेण कारवेंति। अहवा राज्ञः समक्ष प्रत्यक्षम्, अन्यथा परोक्षं भवति। संतेपचक्खपरोक्खे इमं भण्णति रायमरणम्मि कुलघरगताएँ जातो मि अवहियाए वा। निव्वासियपुत्तोवमि, असुगच्छगएण जातो वा।।३।। रायाणं मते देवी आवण्णसत्ता कुलधरं गया, तीसे अहं पुत्तो, जहा- खुडगकुमारो / अवधेयाए य जहा- पउमावतीए करकं डुकोईयरायपुत्तो णिच्छूढो / अण्णत्थ गतेणं तेणाऽहं जातो, जहा अभयकुमारो / असुगच्छगएण रण्णा अहं जातो, यथा- वसुदेवेण जरकुमारो, उत्तरमहरवणिएण वा अण्णं णियपुत्तो संतं परकरणं कहं संभवति। दुल्लभपवेसलज्जालुगो व एमेवऽमचमादीहिं। पञ्चक्खपरोक्खं वा, करेज वा संथवं को वि||| तत्थ रायकुले दुल्लभो पवेसो, लज्जालुओ वा, सो साधु अप्पणो असत्तो, असत्तीकरणं काओ, ताहे अमच्चमादीहिं कारवेति, एमेव गहणाओ असत्तं संवज्झति। एते चेव कुलघरादिकारणा जहावज्जाणतो पञ्चक्खं परोक्खं संथवं करेज, अमच्चमादीहिं वा कारवेज। एतो एगतरेणं, अत्तीकरणं तु संतऽसंतेणं / अत्तीकरेति रायं, लहुगा वा आणमादीणि // 5 // संते पचक्खे परोक्खे वा मासलहुँ, असंते पञ्चक्खे परोक्खे वा चउलहं, आणादिणो य दोसा, अणुलोमे पडिलो मे या उवसग्गे करेज्ज। राया रायसुहीवा, रायामित्ता अमित्तसुहिणो वा।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy