SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ अण्णउत्थिय 463 - अभिधानराजेन्द्रः - भाग 1 अण्णउत्थिय परलोककाक्षी श्रमणः तस्यैतत् प्रतिषिद्धं, अहवा एतेषु दाणं करणं किं पवण्णा अद्धाणं साहुतित्थगिहियं तत्तत्कारणेहिं गिहीण अच्छिण्णं तं पडिसिद्ध जेण समणो परलोककंक्खी ? चोदक आह साधू गिहीण पव्वजिणेजा, अधवा अद्घाणे अंतिपतियमादियाण देजा, जुत्तमदाणमसीले, कडसामइओ उ होति समण इव। वेज्जस्स वा गिलाणट्ठा आणियस्स देज्जा, तं च जहा दिजति तहा तस्स मजुत्तमदाणं चोदग ! सुण, कारणं तत्थ / / 270|| पुव्वभणियं जत्थ गिहीणं अण्णतित्थियाण य साधूण य अंचियका जे जुत्तं अण्णतित्थियगिहेत्थेसु अविरतेसु त्ति काउंदाणं ण दिजति, जो दुल्लभे भत्त-पाणडंडियमादिणा साहारं ण दिण्णं तत्थ ते गिही पुण देसविरतो सामाइयकडो, तस्स जंदाणं पडिसिज्झति, एयमजुत्तं, अण्णतित्थिया विभजाएयव्वा, अह ते अणिच्छा साधु भणेजा, अहंवाते जेण सो समणभूतो लब्भति / आचार्य आह- हे चोदक ! एत्थं कारणं पंता, ताहे साधू विभज्जति, साहुणा विभयंतेण सव्वेसिं वि हु समग्गमेव सुणसु विभइयव्वं, एसूवदेसो।।१७६|| नि०चू०१५ उ० रंधण-किसि-वाणिज्जं, पावति तस्स पुव्व विणिउत्तं सो। से भिक्खू वा मिक्खुणी वा गाहावतिकु लं० जाव कयसामाइयजोगि वि, सूयस्स अपच्छमाणस्स // पविसित्तुकामे णो अण्णउत्थिएण वा गारथिएण वा परिहारिउ जदि वि सो कयसामाइओ उवस्सए अत्थति, तहा वि तस्स पुट्विजुत्ता वा अपरिहारिएण सद्धिं गाहावइकुलं पिंडवायपडियाए पविसिज्ज अहिकरण जोगा पावति त्ति रंधणजोगो कृषिकरणजोगो वाणिज्जजोगो वा, णिक्खमेज वा। य, एतेण कारणेण तस्स दाणमजुत्तं / चोदकः -णणु भणियं समणो इव (से भिक्खू वा इत्यादि) स भिक्षुर्यावद् गृहपतिकुलं प्रवेष्टुकाम सावओ। उच्यते- ओवम्मेण तु समणे ते जेण सव्वविरती ण लब्भति। एभिर्वक्ष्यमाणैः सार्द्ध न प्रविशेत, प्राक् प्रविष्टो वा नातिक्रामेदिति जओ भण्णति संबन्धः / यैः सह न प्रवेष्टव्यं तान् स्वनामग्राहमाह- तत्रान्यतीर्थकाः सामाइय पारेउ,ण णिग्गतो साहुवसहीए। सरजस्कादयो गृहस्थाः, पिण्डोपजीविनो धिग्जातिप्रभृतयस्तैः सह अहिकरणं सातिजति, उता हु तं वोसरति सव्वं // 172 / / प्रविशताममी दोषाः / तद्यथा-ते पृष्ठतो वा गच्छेयुरगतो वा, तेऽत्राग्रतो आयरियो सीसं पुच्छति-सामाइयं करेति त्ति। साधुवसही वितोपत्ततो गच्छन्तो यदि साध्वनुवृत्त्या गच्छेयुस्ततस्तत्कृतं ईर्याप्रत्ययः कर्मबन्धः, प्रवचनलाघवं च, तेषां वा स्व-जात्याधुत्कर्ष इति / अथ आरब्भ जाव सामइयं पारेऊण न णिग्गतो साधुवसहीए पोसहसालाओ वा एयम्मि साइयकालो तस्स अधिकरणजोगा पुव्वपवत्ता कन्जंति, तो पृष्ठतस्ततस्तत्प्रद्वेषो, दातुर्वा अभद्रकस्य लाभं च, दाता संविभज्य सा किं सातिञ्जति, उताहु ते वोसरति सव्वे / उच्यते-ण वोसरति दद्यात्तेनावमोदर्यादौ दुर्भिक्षादौ प्राणवृत्तिर्न स्यात, इत्येवमादयो दोषाः। साइज्जति, जदि साइज्जति एवं भणंतस्स सव्वविरती लब्भति॥१७२।। तथा परिहारस्तेन चरति परिहारिकः, पण्डिदोषपरिहरणा दुधुक्तविहारी, साधुरित्यर्थः / स एवंगुणकलितः साधुरपरिहारिकेण दुविह तिविहे ण रुज्झति, अणुमन्ना तेण सा ण पडिरुद्धा। पार्श्वस्थावसन्नः कुशील-संसक्तयथाच्छन्दरूपेण न प्रविशेत, तेन सह अणुओ ण सव्वविरतो, स समामति सव्वविरओ य॥१७३॥ प्रविष्टा नामनेष-णीयमिक्षाग्र हणाग्रहणकृता दोषाः / तथाहिपाणादिवायादियाणं पंचण्हं अणुव्वताणं सो विरतिं करेति / (दुविधं अनेषणीयग्रहणे तत्प्रवृत्तिरनुज्ञाता भवत्यग्रहणे तैः सहाऽसंखडादयो तिविधेण त्ति) दुविधेण करेति,ण कारवेति, तिविधं मणेण वायाए कारणं दोषाः / तत एतान् दोषान् ज्ञात्वा साधुर्गृहपतिकुलं पिण्डपातप्रतिज्ञया ति। एत्थ तेणं अणुमतिण णिरुद्धा, तेण कारणेण वडसामाति ता विसो तैः सहन प्रविशेन्नापि निष्कामेदिति। आचा०२ श्रु०१ अ०१ उ०। सव्वविरतो ण लब्भति, किं चाऽन्यत्॥१७३।। कामी सघरं-गणतो, मूलपइण्णा स होइदट्ठव्वा। (23) (दानम्) अन्ययूथिकेभ्योऽशनादिनदेयम्छेयणमेयणकरणे, उद्दिट्ठकडं च सो मुंजे // 174 / से भिक्खू वा भिक्खुणी वा० जाव पविढे समाणे णो णद्वेहितविस्सरिते, छिण्णे वा मइलिए व वोच्छे य। अण्णउत्थियस्स वा गारत्थियस्स वा परिहारिओ वा पच्छाकम्मपवहणा, धुयावणं वा तदट्ठस्स // 175 / / अपरिहारियस्स वा असणं वा पाणं वा खाइमं वा साइमं वा देज्ज पंच विसया-कामेति त्ति कामी सगृहेण सगृहः, अङ्गना स्त्री, सह वा, अणुपदेज वा। अङ्गनया साङ्गनः, मूलपइण्णा, देसविरति त्ति वुत्तं भवति / साधूणं साम्प्रतं तद्दानार्थप्रतिषेधमाहसव्यविरती वृक्षादिच्छेदेन पृथिव्यादिभेदेन प्रवृत्तः सामायिकभावादन्यत्र (से मिक्खू इत्यादि) स भिक्षुर्यावद् गृहपतिकुलं प्रविष्टः जं च उद्दिष्टकर्ड तं कडसामाइओ वि भुंजति, एवं सो सव्वं ण भवति, सन्नुपलक्षणत्यादुपाश्रयस्थो वा तेभ्योऽन्यतीर्थिकादिभ्यो दोषसंभवाएतेण कारणेण तस्स ण कप्पति दाउं इमो / अहवा दशनादिकं न दद्यात्, स्वतो नाप्यनुप्रदापयेदपरेण गृहस्थादिनेति / बितियपदे परलिंगे, सेहवाणे य वेजसाहारे / तथाहि-तेभ्यो दीयमानं दृष्ट्वा लोकोऽभिमन्येत, एते ह्येवंविधानामपि अद्धाण देसगलणे, असती पडिहारिते गहणं // 176 // दक्षिणार्हाः / अपि च / तदुपष्टम्भादसंयम-प्रवर्तनादयो दोषा जायन्त एयस्स इमा विभासा कारणे। परतित्थियाण मज्झे अच्छतो देञ्ज, सेहो इति / आचा०२ श्रु०१ अ०१ उ०। उड्डो रगत्तणा देज, गिही अण्णतित्थी या णिब्बंधेण मग्गेज, तदा से जे भिक्खू अण्णउत्थिएण वा गारत्थिएण वा परिहारिओ दिजात, सहवा गिहिवसद्विती भावतोपव्यइओ तस्स देजा, सत्थेण वा / वा अपरिहारिएण वा गाहावइकु लं पिंडवायपडियाए
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy