________________ अण्णउत्थिय 462 - अभिधानराजेन्द्रः - भाग 1 अण्णउत्थिय अण्णमण्णा गिहत्थऽण्णउत्थिया, ताण वितरति पयच्छति, कारयतीत्यर्थः / अहवा गुरुः पृष्टः साधुभिर्यथा-गृहस्थान्यतीर्थिक, कारयामः / ततः प्रयच्छते, अनुज्ञां ददातीत्यर्थः / भणिओ सूतत्थो। नि०चू०५ उ०। पढमबितियाण करणं. सुहुममवी जो तु कारए मिक्खू। गिहिअण्णतित्थिएण व, सो पावति आणमादीणि / / 16 / / पढमं बहु परिकम्म, बितियं अप्पपरिकम्म, सेसं कंठं। जम्हा एते दोसा तम्हा घट्टितसंठविते वा, पुव्वं जमिते य होति गहणं तु। असती पुव्वकडाए, कप्पति ताहे सयं करणं / / 200 / / नि०चू०५ उ०) जे मिक्खू दंडयं वा लट्ठियं वा अवलेहणियं वा विणुसूइयं वा अण्णउत्थिएण वा गारथिएण वा परिघट्टावेइ वा, जम्माइवेइ वा, अलमप्पणो कारणयाए सुहुममवि णो कप्पड़, जाणमाणे सरमाणे अन्नमन्नस्स वि सरमाणे वियरति, वियरंतं वा साइजइ // 40 // पढमबितियाण करणं, सुहुममवी जो तु कारवे मिक्खू / गिहिअण्णतित्थिएण व, सो पावति आणमादीणि॥२१६।। घट्टितसंठविताए, पुव्वं जमिते य होति गहणं तु। असती पुव्वकडाए, कप्पति ताहे सयं करणं / / 217 // वेलुमयी गवलमयी, दुविधा सूयी समासतो होति। चउरंगुलप्पमाणा, सामिचणसंघणवाए।।२१८|| एकेक्का सा तिविधा, बहुपरिकम्मा य अपरिकम्माए। अपरीकम्मा यतहा,णातव्वा आणुपुव्वीए।।२१६॥ अद्धंगुलप्पमाणं, थिजंतो होति सपरिकम्मा तु। अद्धंगुलमेगंतु, छज्जंती अप्पपरिकम्मं // 220|| जा पुव्ववट्टिता वा, पुव्वं संठवित तत्थ सा वा वि। लब्मति पमाणजुत्ता, साणायव्वा अघाकडगा // 221 // पढमबितियाण करणं, सुहुममवी जो तु कारवे मिक्खू / गिहिअण्णतित्थिएणव, सो पावति आणमादीणि // 222 // घट्टितसंठविताए, पुट्विं जमिताइ होति गहणं तु / असती पुव्वकडाए, कप्पति ताहे सयं करणं / / 223 / / गाहा सव्याओ पूर्ववत् / नि०चू०१ उ०॥ (22) अन्ययूथिकादिभिः सहगोचरचर्याय न प्रविशेत्जे भिक्खू गिहत्थाण वा अण्णउत्थियाण वा सीओदगपरिमोयणा वा हत्थेण वा मत्तेण वादविएणवाभायणेण वा असणं वा पाणं वा खाइमं वा साइमंवा पडिगाहेइ, पडिग्गहतं वा साइज्जइ॥१८॥ इमो सुत्तत्थोगिहिअण्णतित्थिएण व, सूयीमादीहितं तु मत्तण्णे। जे मिक्खू असणादी, पडिच्छते आणमादीणि // 13 // गिहत्था सोत्तियबंभणादि, अन्नतित्थिया परिव्वायगादि, उदगपरिभोगी मत्तओ सूई, अहवा कोइ सूईवादी तेण दलेआ, सोय सीओदगपरिभोगी मत्तओ उल्लंककमादि तेण गेण्हतस्स आणादिया दोसा, चउलहुं च से पच्छित्तं / इमे सीतोदगपरिभोइणो मत्तादगवारगवट्टणिया, उल्लंकाऽऽयमणिवल्लमा उएगट्ठा। मयवारवदुगमत्ता, सीओदयभोगिणो एते॥१३७॥ दगवारगो गटुअउं आयमणी लोट्टिया कट्टमओ उल्लंकओ कमओ वारओ वटुयं कप्पयंतं पिकमयं एतेसु गेण्हंतस्स इमे दोसानियमा पच्छाकम्म, धोतो वि पुणो दगस्स सो वत्थं / तं पिय सत्थं असणो-दगस्स संसज्जते वण्णं // 13 // भिक्खप्पयाणोवलित्तं पच्छा धुवंतस्स पच्छाकम्म स मत्तगो असणादिरसभाविओ त्ति उदगस्स सत्थं भवति, तमुदगमबीयभूतं संसेव्यते य॥१३८॥ सीओदगमोईणं, पडिसिद्धं मा हु पच्छकम्मं ति। किं होति पच्छकम्मं, किं व न होति त्ति ते सुणसु // 136 / / जेण मत्तेण सचित्तोदगं परिभुजति, तेण भिक्खग्गहणं पडि-सिद्ध / सीसो पुच्छति-कहं पच्छाकम्मं भवति, णो भवति वा? आचार्य आहसुणसुसंसट्ठमसंसढे, भावे सेसे य निरवसेसे य। हत्थे मत्ते दव्वे, सुद्धमसुद्धे तिगट्ठाए।१४०।। संसले हत्थेसंस मत्तेसावसेसे दव्वे एएसुतिसुपदेसुअट्ठभंगा कायव्वा / विसमा सुद्धा, समा असुद्धा ! भंगेसु इमा गहणविधीपढमे गहणं सेसे-सु वि जत्थ सा सुहं क्खु सेसं तु। अण्णेसुतहा गहणं, असव्वसुक्खे वि वा गहणं // 141 / / (अन्नेसु त्ति) सेसेसु भंगेसुजदि देयं दव्यं सुक्खं अवलेवकडं सुक्खं मंडगकुम्भादितो गम्भं पच्छाकम्मस्स अभावात् बितियपदं // 141|| असिवे ओमोयरिए, रायद्दद्वे भए व गेलण्हे। अद्धाण रोहए वा, जयणा गहणं तु गीयत्था / / 142 / / पूर्ववत् अनुसरणीया। निचू०१२ उ०। जे भिक्खू अण्णउत्थिएण वा गारथिएणवाअसणंवा पाणं वा खाइमं वा साइमंवा देइ, देयंतं वा साइजइ॥७८|| जे मिक्खू असणादी, देजा गिहि अहव अण्णतित्थीणं / सो आणा अणवत्थं, मिच्छत्तविराहणं पावे // 268 // तेसिं अण्णतित्थियगिहत्थाणं दितो आणादी पावति, चउलहुं च // 268|| सव्वे वि खलु गिहिया, परप्पवादीय देसविरता य। पडिसिद्धदाणकरणे,जेण परालोगकंखीण / / 266 // एतेषु दानं शरीरशुश्रूषाकरणं अधवा दान एव करणं यः