SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ अणिहुतिंदिय 340 - अभिवानराजेन्द्रः - भाग 1 अणुओग अणिहुतिंदिय-त्रि०(अनिभृतेन्द्रिय) अनुपशान्तेन्द्रियेषु देहेषु, ब० स०। | अणीसाकड-न०(अनिश्राकृत) सर्वगच्छसाधारणे चैत्ये, ध० प्रश्न०५ संव० द्वा०। 2 अधि। अणीइपत्त-त्रि०(अनीतिपत्र) न विद्यते ईतिर्गडु रिकादिरूपा | अणीहड-त्रि०(अनिहत) अनिष्कासिते, बृ० 1 उ०। अबहिर्निर्गते, येषु तान्यनीतीनि / अनीतीनि पत्राणि येषां ते तथा / ईतिविरहित- अनात्मीकृते च। आचा०१ श्रु०१ अ० 1 उ०। च्छदेषु, जं०१ वक्ष। अणीहारिम-न०(अनिहारिम) गिरिकन्दरादौ विधीयमाने अणीय-न०(अनीक) हस्त्यश्वरथपदातिवृषभनर्त्तकगाथक-जनरूपे पादोपगमनमरणे, कलेवरस्याऽनिर्हरणीयत्वात् तत्त्वम्। भ०१३ श०८ सैन्ये, औ० भ०। उा स्था० अणीयस-पुं०(अणीयस) भघिलपुरवास्तव्यनागगृहपतेः सुलसानाम्न्यां अणु-त्रि०(अणु) प्रमाणतःस्तोके, प्रश्न०३ संव० द्वा०ापं०व०। आ० भार्यायां जातेऽन्यतमे पुत्रे, अन्ता म० द्वि०। सूत्र०। सूक्ष्मेलघौ, विशे० आतुला स्थानालघीयसि, आचा०१ एवं खलु जंबू ! तेणं कालेणं तेणं समएणं भघिलपुरे णामं श्रु०१ अ०१ उ० परमाणौ, आव० 4 अ० अणुः परमाणुर्निरंशो णगरे होत्था। वण्णओ।तस्सणं भद्दिलपुरस्स उत्तरपुरच्छिमेणं निरवयवो निष्प्रदेशोऽप्रदेश इति / विशेष दिसिभाए सिरिवणे णाम उजाणे होत्था। वण्णओ। जियसत्तू / *अनु-अव्य०। प्रश्वाच्छब्दार्थे , आचा०१ श्रु०५ अ०५ उ०ा पश्चाज्जाते, राया, तत्थ णं भद्दिलपुरे णयरे नागे नाम गाहावती होत्था।। त्रि०ा स्था० 1 ठा०। अनुरूपे, उत्त० 12 अ०। समीपे, बृ०३ उ०। अड्डे जाव अपरिमूए तस्सणं णागस्स गाहावतिस्स सुलसाणाम अवधारणे, बृ०१ उ०। मारिया होत्था / सुकुमाला जाव सुरूवा, तस्स णं णागस्स अणुअ-त्रि०(अणुक) तनुके, "अणुअसुकुमाललोमणिद्ध- च्छविं' गाहावतिस्स सुलसाए भारियाए अत्तए अणीयसे नामं कुमारे अणुकानां तनुकानामतिसूक्ष्माणां सुकुमालानां लोम्नां स्निग्धा छविर्यत्र होत्था। सुकुमाले जाव सुरूवे पंच धातिपरिक्खित्ते / तं जहा तत्तथा। जं०३ वक्ष०ा मिणचवाख्ये धान्यभेदे, इति हैमव्याश्रयवृत्तिः / खीरधाती जहा दढपइण्णे जाव०(गिरिकंदरमल्लीणे व्व युगन्धर्याम्, स्त्री०। ध०२ अधि० / बृ०| चंपगवरपायवे सुहं सुहेणं परवट्टते। तते णं से अणीयसं कुमारं) अणुअतंत-त्रि०(अनुवर्तमान) उत्तरदेशकालमागते, नि० चू०५ उ०। सातिरेगा अट्ठवासजायं अम्मापियरो कलायरियाओ जाव भोगसमत्थे जाते यावि होत्था। अणुअल्लं-(देशी)क्षणरहिते, निरवसरे च। दे० ना० 1 वर्ग। तते णं ते अणीयसं कुमारं उम्मकबालभावं जाणित्ता अणुआ-(देशी)यष्टौ, दे० ना० 1 वर्ग। अम्मापियरो सरिसयाणं० जाव बत्तीसा य रायवरकण्णगाणं अणुइओ-(देशी)चणके, दे० ना० 1 वर्ग। एगदिवसेणं पाणी गिहाविति / तते णं से नागे गाहावती अणुइण्ण-त्रि०(अनुचीर्ण) आगते, "कायसंफासमणुचिण्णाए' कायः अणीयसस्स कुमारस्स इमे एयारूवे पीइदाणं दलयति / तं __ शरीरं तत्संस्पर्शमनुचीर्णाः कायसंगमागताः। आचा०२ श्रु०३ चू०। जहा-बत्तीसं हिरण्णकोडीतो जहा महब्बलस्स जाव उप्पिंपासा अणुउद-पुं०(अनृत) अस्वकाले, "विसमं पवालिणो परिणमंति फुडं विहरति / तेणं कालेणं तेणं समएणं अरहा अरिट्ठनेमी० अणुदूसुर्देति पुप्फफलं'' स्था० 5 ठा० 3 उ०। जाव समोसढे सिरीवणे उज्जाणे अरहा जाव विहरति, परिसा अणुओइय-त्रि०(अनुयोजित) प्रवर्तिते, नं० णिग्गया। तते णं तस्स अणीयसस्स कुमारस्स। तं जहा अणुओग-पुं०पअणु(नु)योगबअणु सूत्रं, महान् अर्थः, ततो गोयमा ! तहा णवरं सामाइयमाझ्याति चोहसपुरवाई महतोऽर्थस्याऽणुना सूत्रेण योगोऽणुयोगः। अनुयोजनमनुयोगः। अनुरूपो अहिमज्जति / वीसं वासातिं परियाओ सेसं तहेव / जाव सत्तुंजए योगोऽनुयोगः / अनुकूलो वा योगोऽनुयोगः / औ०। व्याख्याने पव्वएमासियातेसंलेहणातेजाव सिद्धे, एवं खलु जम्बू ! समणेणं विधिप्रतिषेधाभ्यामर्थप्ररूपणे, विशे०। ज्ञा०। निजेनाऽभिधेयेन भगवया महावीरेणं जाव संपत्तेणं। सार्धमनुरूपेसम्बन्धे। साजी०स्था०। अनु०। आ० म०प्र०ा आव०॥ यथा (दढपइण्ण त्ति) दृढप्रतिज्ञो राजप्रश्नकृते यथा वर्णितः, तथाऽयं वर्णनीयो यावत् 'गिरिकंदरमल्लीणो व्व चंपगवरपायवे सुहं सुहेणं (1) अनुयोगाऽधिकारे द्वारनामनिदर्शनम् / परिवट्टइ, तए णं तमणीयसं कुमार' इत्यादि सर्वमभ्यूह्य वक्तव्यम्, (2) निक्षेपद्वारम्। अभिज्ञानमात्ररूपत्वात्। पुस्तकस्य सरिसियाणमित्यादौ यावत्करणात् (3) सप्तविधाऽनुयोगे नामस्थापनाऽनुयोगौ। 'सरिसयाणं सरिसलावण्णरूवजोव्वणगुणोववेयाणं सरिसेहितो कुलेहितो (4) द्रव्याऽनुयोगः। अणिपल्लियाणमिति दृश्यम् / 'जहा- महब्बलस्स ति' (5) द्रव्याऽनुयोगभेदस्वरूपनिरूपणम्। भगवत्यभिहितस्यतथा तस्याऽपि दानं सर्वं वाच्यम्। 'उप्पिंपासावरगए फुदृमाणेहिं मुइंगमच्छएहिं भोगभोगाई भुंजमाणे विहरइ त्ति' / (6) क्षेत्राऽनुयोगनिरूपणम्। 'सत्तुंजयपव्वए मासियाए संलेहणाए सिद्धे एवं खल्विति सुगमम् / अन्त० J (7) कालाऽनुयोगप्ररूपणम् / 3 वर्ग० 4 अ० (8) वचनाऽनुयोगकथनम्। अणीसड-त्रि०(अनिसृष्ट) हस्तप्रमाणादवग्रहादस्फोटिते, बृ०३ उ०) -1 (6) भावाऽनुयोगस्य षण्णां प्रकाराणां प्रदर्शनम्। सरिसिया सरिसेहिताति ' (5)
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy