SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ अणागार 308 - अभिधानराजेन्द्रः - भाग 1 अणाणुगामिय पादयन्ति,सह विशिष्टाऽऽकारेण वर्तत इति कृत्वा / तदेवं प्रतिप्राणिप्रसिद्धप्रमाणाऽबाधितप्रतीतिवशात् सर्वमपि वस्तु-जातं सामान्यविशेष रूपद्वयात्मकं भावनीयमिति। कर्म०४ कर्म०। 'चक्खु अचक्खू ओही के वलदंसणअणागारा' दर्शनशब्दस्य प्रत्येक संबन्धाचक्षुर्दर्शनाऽचक्षुर्दर्शनाऽवधिदर्शनकेवलदर्शनरूपाणि चत्वारि दर्शनानि / तत्र चक्षुषा वस्तुसामान्यांशात्मकं ग्रहणं चक्षुर्दर्शनम् 1, अचक्षुषा चक्षुर्वय॑शेषेन्द्रियचतुष्टयेन मनसा च यद् दर्शनं सामान्यांऽशात्मकंग्रहणं तदचक्षुर्दर्शनम् 2, अवधिनारूपिद्रव्य-मर्यादया दर्शनं सामान्यांशात्मकमवधिदर्शनम् 3, के वलेन संपूर्णवस्तुतत्त्वग्राहकबोधविशेषरूपेण यद् दर्शनं सामान्यांशग्रहणं,तत् केवलदर्शनमिति। किंरूपाण्येतानिदर्शनानि? अत आह-अनाकाराणि सामान्याकारयुक्तत्वे सत्यपि न विद्यते विशिष्टव्यक्त आकारो येषु तान्यनाकाराणि इति / कर्म०४ कर्म०। अणाजीव-पुं०(अनाजीविक) निःस्पृहे / दश०३अ०॥"अगिलाइ अणाजीवे नायव्वो सो तवायारो"। ग०१ अधिका अणाजीवि(ण)-त्रि०(अनाजीविन) न आजीवी अनाजीवी। अनाशंसिनि, नि०चू०१ उ०।। अणाडो-(देशी)जारे, देना०१ वर्ग। अणाढापमाण-त्रि०(अनाद्रियमाण) अनादरयति,आचा०२ श्रु०१० 2 उ01 अणाढिय-न०(अनादृत)न००।-दृ-भावे -क्त / अनादरे संभ्रमरहिते, आव० 3 अ० "आयरकरणं आढा, तव्विवरीयं अणाढियं होइ" | आदरः संभ्रमस्तत्करणमादृतता, सा यत्र न भवति, तदनादृतमुच्यते / इत्येवंरूपे दन्दनदोषाणां प्रथमे दोषे, बृ०३ उ०। आवाआ०चूलाधा आदरः संभ्रमः,तत्करणमादृतम्। आर्षत्वादाढियं द्विपरीतं तद्रहितमनादृतं भवति। प्रव०२ द्वा०ा अनादरेण वन्दने, एष वन्दनकस्य प्रथमदोषः / आ०चू० 3 अ०। तिरस्कृते, त्रि०। काकन्दीनगरीवास्तव्ये गृहपतिभेदे, पुंगा तत्कथा निरयावल्याः 3 वर्गे 10 अध्ययने सूचिताऽस्ति / तत्रैव पञ्चमाऽध्ययनोक्तपूर्णभद्रस्येव भावनीया। सारार्थस्तु-अणाढियगृहपतिः काकन्द्यां नगर्यां समवसृतानां स्थविराणामन्तिके प्रव्रज्यां गृहीत्वा श्रुतमधीत्य तपः कृत्वा श्रामण्यमनुपाल्य अनशनेन कालं कृत्वा सौधर्मे कल्पे अणाढियविमाने द्विसागरोपमायुष्कतया देवत्वेनोपपन्नः, ततश्चयुत्त्वा महाविदेहे सेत्स्यति। नि०। आदृता आदरक्रियाविषयीकृताः, शेषा जम्बूद्वीपगता देवा येनाऽऽत्मना, इति अद्भुतं महर्द्धिकत्वमीक्षमाणेन सोऽनादृतः। जी०३ प्रति *अनर्द्धिक-पुं०जम्बूद्वीपाधिष्ठातृदेवे, उत्त०११अ० "जम्बू-दीवाहिवई अणाढिओ'। द्वी०जी०। स्था०। ('जंबूसुदंसण' शब्देऽस्य वक्तव्यता) अणाढिया-स्त्री०(अनादृता) अनादृतादनादराद् या, सा अनादृता / नन्दिषेणस्येव अनादृतस्य वा शिथिलस्य या सातथा। स्था०१० ठा०। ''रोगनियए सदिक्खा अणाढिया रामकण्हपुव्वभवे''| पं०भा० / पं०चू०। अनादृतस्य जम्बू-द्वीपाऽधिपतेः राजधान्याम्, जी०३ प्रति०। अणाणा-स्त्री०(अनाज्ञा) आज्ञाप्यते इत्याज्ञा, हिताऽहितप्राप्तिपरिहारतया सर्वज्ञोपदेशस्तद्विपर्ययोऽनाज्ञा / तीर्थकरा-ऽनुपदिष्टे स्वमनीषिकया आचरितेऽनाचारे, आचा०। अणाणाए एगे सोवट्ठाणा, आणाणाए एगे निरुवट्ठाणा, एवं ते मा होउ, एयं कुसलस्स दंसणं। इह तीर्थङ्करगणधरादिनोपदेशगोचरीभूतो विनेयोऽभिधीयते, यदि वा सर्वभावसंभवित्वाद् भावस्य सामान्यतोऽभिधानम्, अनाज्ञाऽनुपदेशः स्वमनीषिकाचरितोऽनाचारस्तयाऽनाज्ञया तस्यां वा एकेन्द्रियवशगा दुर्गतिं जिगमिषवः स्वाऽभिमानग्रहस्ताः / सह उपस्थानेन धर्मचरणाभासोद्यमेन वर्तत इति सोपस्थानाः, किल वयमपि प्रव्रजिताः सदसद्धर्मविशेषविवेक-विकलाः सावद्याऽऽरम्भतया वर्तन्ते। एके तुन कुमार्गवासिता-ऽन्तःकरणाः, किन्तु आलस्याऽवर्णस्तम्भाधुपबृंहितबुद्धय आज्ञायांतीर्थकरोपदेशप्रणीते सदाचारे निर्गतमुपस्थानमुद्यमो येषां ते निरुपस्थानाः, सर्वज्ञप्रणीतसदाचारानुष्ठानविकलाः / एतत् कुमार्गाऽनुष्ठानं सन्मार्गाऽवसीदनं च द्वयमपि ते तव गुरु-विनेयोपगतस्य दुर्गतिहेतुत्वात् मा भूदिति सुधर्मस्वामी स्व-मनीषिकापरिहारार्थमाह(एवमित्यादि)। एतद्यत्पूर्वोक्तं यदि वा अनाज्ञायां निरुपस्थानत्वमाज्ञायां च सोपस्थानत्वमित्येतत्कुशल-स्य तीर्थकृतो दर्शनमभिप्रायः, यदि वैतद् वक्ष्यमाणं कुशलस्य दर्शनम् / आचा०१ श्रु०५ अ० 6 उ०। अणाणत्त-न०(अनानात्व) भेदवर्जिते, स्था०१ ठा० अणाणय- (अनाज्ञक) तीर्थकरोपदेशशून्ये स्वैरिणि, आचा० १श्रु०२ अ०६ उ० अणाणुगामिय-त्रि०(अनानुगामिक) न अनुगच्छति इति कालाऽन्तरमुपकारित्वेनाऽननुयातरि, स्था०५ ठा०१ उ०। अशुभाऽनुबन्धे, स्था०६ ठा० न आनुगामिकमनानुगामिकम् / शृङ्खलाप्रतिबद्धप्रदीपसदृशे गच्छन्तमननुगच्छति अवधिज्ञान-विशेषे, नंगातच - से किं तं अणाणुगामियं ओहिनाणं ? अणाणुगामियं ओहिनाणं, से जहानामए केइ पुरिसे एग महंतं जोइट्ठाणं काउं, तस्सेव जोइट्ठाणस्स परिपेरंतेहिं परिपेरंतेहिं परिघोलेमाणे परिघोलेमाणे तमेव जोइट्ठाणं पासइ, अण्णत्थगए नो पासइ, एवामेव अणाणुगामियं ओहिनाणं जत्थेव सुप्पज्जइ, तत्थेव संखिज्जाणि वा असंखिज्जाणि वा संबद्धाणि वा असंबद्धाणि वा जोयणाईजाणइपासइ अणत्थगए न पासइ। सेतं अणाणुगामियं ओहिनाणं। अथ किं तत् अनानुगामिकमवधिज्ञानम् ? सूरिराह- अनानुगामिकमवधिज्ञानं स विवक्षितः, यथा नाम- कश्चित् पुरुषः पूर्णः सुखदुःखानामिति / पुरुषः पुरि शयनाद्वा पुरुषः / एकं महज्ज्योतिःस्थानमग्निस्थानं कुर्यात् कस्मिंश्चित् स्थाने, अनेकज्वालाशतसंकुलमग्निप्रदीपं वा स्थूलवर्तिज्वाला-ऽनुरूपमुत्पादयेदित्यर्थः / ततस्तत्कृत्वा तस्यैव ज्योतिः- स्थापनस्य परि पर्यन्तेषु पर्यन्तेषु परितः सर्वासु दिक्षु पर्यन्तेषु परिपूर्णान् परिभ्रमन् इत्यर्थः / तदेव ज्योतिःस्थानं ज्योतिः-स्थानप्रकाशितक्षेत्रं पश्यति, अन्यत्र गतो न पश्यति / एष दृष्टान्तः / उपनयमाह- एवमेव अनेनैव प्रकारेणाऽनानुगामिकमवधिज्ञानंयत्रैव क्षेत्रव्यवस्थितस्यसतः समुत्पद्यते, तत्रैव व्यवस्थितः सन् सङ्ख्येयानि असङ्ख्येयानि वा योजनानि स्वावगाढक्षेत्रेण सह संबद्धानि असंबद्धानि वा अवधिऋद्धिकोऽपि जायमानः स्वावगाढदेशादारभ्य निरन्तरं प्रकाशयति, कोऽपि पुनरपान्तराले अन्तरं कृत्वा परतः प्रकाशयति, तत उच्यते- सम्बद्धानि
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy