SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ अणागतकालग्गहण 307 - अभिधानराजेन्द्रः - भाग 1 अणागार निर्मलत्वादयो वृष्टिं न व्यभिचरन्ति, अतः प्रतिपत्रैव तत्र निपुणेन | अनागलियचंडतिव्वरोसं समुहत्तुरियं च वलं धम्मं तं दिद्धिविसं सप्पं भाव्यमिति। अनुग संघर्टेति। भ०१५श०१उ०। उपा०। ज्ञा०॥ अणागम-पुं०(अनागम) अनागमने, आचा० 1 श्रु०२ अ०३ उ० ] अणागाढ- त्रि०(अनागाढ) अनभिगृहीतदर्शनविशेषे, बृ० 1 उ०। अपौरुषेयाऽऽदी आगमे, आगमलक्षणविहीनत्यात तस्य / स्था०१० आगाढभिन्न कारणे, व्य०३ उ०। ('आगाढ' शब्दे द्वितीयभागे 86 पृष्ठे ठा व्याख्यास्यते) अथ किमिदमागाढं किं वा अनागाढम् ? उच्यतेअणागमणधम्म-त्रि०(अनागमनधर्मन) अनागमनं धर्मो येषां ते, "अहिदट्ठविसविसूइय-सज्जक्खयसूलमागाढं / ' अहिना सर्पण दष्टः यथाऽऽरोपितप्रतिज्ञाभारवाहित्वात् / न पुनर्गृह- प्रत्यागमनेप्सुषु, कश्चित्, विषं वा केनचिद्भक्तादिमिश्रंदत्तं, विसूचिका वा कस्यापि जाता, आचा०१ श्रु०६अ०२ उ०) सद्यः क्षयकारि वा कस्यापि शूलमुत्पन्नम्, एवमादिक-माशुघाति अणागयपचक्खाण-न०(अनागतप्रत्याख्यान) प्रत्याख्यानभेदे सर्वमप्यागाढम् / एतद्-विपरीतं तु चिरघाति कुब्जादिरोगात्मभविष्यति प्रत्याख्याने, आव०। अनागतकरणादनागत-पर्युषणादावा- कमनागाढम् ।बृ०१ उ०। नि०चूला अनागाढेयोगे भवे उत्तराध्ययनादौ चार्यादिवैयावृत्त्यकरणान्तरायसद्भावाहारत एव तत् तत् तपःकरणे, श्रुते, नि०चू०४ उ०। स्था०। उक्तंच अणागार-न०(अनाकार) अविद्यमाना आकारा महत्तराकारा-ऽऽदयो होही पञ्जोसवणा, ममय तया अंतराइयं होज्जा। विच्छिन्नप्रयोजनत्वात् प्रतिपत्तुर्यस्मिस्तदनाकारम् / स्था० 10 ठा०। गुरुवेयावच्चेणं, तवस्सिगेलण्णया एव / / 5 // अविद्यमानमहत्तराद्याकारे, प्रव० 23 द्वा०। अविद्यमानाकारे सो दाइ तवोकम्म, पडिवजइ तं अणागए काले। प्रत्याख्यानभेदे, यद्विशिष्टप्रयोजनसम्भवा-ऽभावे कान्तारदुर्भिक्षादौ एवं पञ्चक्खाणं, अणागय होइ नायव्वं // 6 // महत्तराद्याकारमनुद्यारयद्भिर्विधीयते तदनाकारमिति केवलमना कारेऽपि अनाभोगसहसाऽऽकारा-वुच्चारयितव्यावेव काष्ठाऽङ्गुल्यादेर्मुखे भविष्यति पर्युषणा मम च तदाऽन्तरायं भवेत्। केन हेतुनेत्यत आह प्रक्षेपणतो भङ्गो मा भूदिति / अतोऽनाभोगसहसाकारापेक्षया सर्वदा गुरुवैयावृत्त्येन तपस्विग्लानतया वेत्युपलक्षणमिति गाथासमासार्थः। (सो साकारमेव / भ०७ श०२ उ०। ल०प्र०) अनाकारं नाम तत् किन्तु दाइ ति) स इदानीं तपःकर्म प्रतिपद्यते तदनागते काले केवलमिहानाकारेऽपि अनाभोगः सहसाकारश्च द्वावाकारौ भणितव्यौ, एतत्प्रत्याख्यानमेवंभूतमनागतकरणादनागतं ज्ञातव्यं भवतीति गाथासमासार्थः // 6 // येन कदाचिदनाभोगतोऽज्ञानतः सहसा वा रभसेन तृणादि मुखे क्षिपेन्निपतेद्वा कुतोऽपि इति कृताकारद्विकमपि शेरैमहत्तरा"इमो पुण एत्थभावत्थो- अणागयं पचक्खाणं, जहा- अणागयं तवं कारादिभिराकारैः रहितमनाकारमभिधीयते / इदं चानाकारं कदा करेजा पज्जोसवणा गहणेण एत्थ विगिढ़ कीरइ, सव्वजहन्नो अट्टमं, जहा विधीयते ? अत्राह-"दुभिक्खवित्तिकंतारगाढरोगाइए कुजा" दुर्भिक्षे पजोसवणाए। तहा चाउम्मासिए छटुं, पक्खिए अब्भत्तटुं, अण्णेसु य वृष्ट्यभावे हिण्डमानैरपि भिक्षा न लभ्यते, तत इदं प्रत्याख्यानं कृत्वा पहाणाणुजाणादिसुतहिंममं अंतराइयं होजा, गुरुआयरिया तेसिंकायव्वं, मियते / वृत्तिकान्तारे वा, वर्तते शरीरं यया सा वृत्तिर्भिक्षादिका तद्विषये ते किं ण करेति, असहू होज्जा अहवा अन्ना काइ आणत्तिया होज्जा कान्तारमिव कान्तारं, तत्र / यथाऽटव्यां भिक्षा न लभ्यते, तथा कायचिया गामंतरादिसेहस्स वा आणेयव्वं सरीरवेयावडिया वाताहे सो सिणवल्ल्यादिषु स्वभावाऽदातृद्विजाकीर्णेषु शासनद्विष्टा -ऽधिष्ठितेषु उववासं करेइ, गुरुवेयावचं न सक्केइ, जो अन्नो दोण्हवि समत्थो सो भिक्षादि नाऽऽसाद्यते, तदेदं प्रत्याख्यानम् / तथा वैद्याधप्रतिविधेये करेउ, जो वा अन्नो समत्थो उववासस्स सो करेउ, नत्थिन वालभेजा णयणि जाव विधि ताहे सो चेव पुवं उववासं काऊणं पच्छा तद्विवसं गाढतररोगे सति गृह्यते।आदिशब्दात् कान्तारे केशरिकिशोरादिजन्यभुंजेज्जा तवस्सीनामखामओतस्स कायव्वं होज्जा,तो किंतदान करेइ? मानायामापदि कुर्यादिति / प्रव०४ द्वा०। अविद्यमान आकारो भेदो सो तीरंपत्तो पजोसवणा ऊसारिया (असहुत्ति) वा सयं पाराविओ ताहे ग्राह्यस्यास्येत्यनाकारम् / सम्म०। अतिक्रान्तविशेषे सामान्यालम्बिनि य सयं हिंडिउमसमत्थो जाणि अब्भासे ताणि वचओ नत्थिलभइ सेसं दर्शने, साकारे से णाणे अणागारे सणे / सम्म०। मइसुयाऽवहिमण जहा गुरुम्मि विभासा गेलन्नं जाणइ जहा तहिं दिवसे असहू होइ विजेण केवलविहंगमइ-सुयणाणसागारा, सह आकारेण जातिवस्तुप्रतिनियतवा भणियं अमुगं दिवसं कारहत्ति, अहवा सयं चेव जाणाति सगंडरोगादिहिं ग्रहण-परिणामरूपेण"आगारोउविसेसो" इति वचनाद विशेषेण वर्तन्त तेहिं दिवसेहिं असहू होइ / सामित्ति, सेसे विभासा जहा- गुरुम्मि इति साकाराणि / अयमर्थः - वक्ष्यमाणानि चत्वारि दर्शनानि अनाकाराणि, अमूनि च पञ्च ज्ञानानि साकाराणि / तथाहिकारणकुलगणसंघआयरियगच्छे वा तहेव विभासा पच्छा सो अणागते काले काऊण पच्छाभुंजेज्जा पञ्जोसवणादिसु तस्स जा किर निजरा सामान्यविशेषात्मकं हि सकलं ज्ञेयं वस्तु / कथमिति चेद् ? उच्यतेपञ्जोसवणादिहिं तहेव सा अणागते काले भवति / गतमनागतद्वारम् / दूरादेव हि शालतमाल बकुलाशोकचम्पककदम्बजम्बूनिम्बादिविशिष्टआव० 6 अ०। आतु०। ध० ल०प्र०॥ व्यक्तिरूपतया-ऽवधारितं तरुनिकरमवलोकयतः सामान्येन वृक्षमात्रप्रतीति-जनकं,यदपरिस्फुटं किमपि रूपं चकास्ति, अणागलिय-त्रि०(अनर्गलित) अनिवारिते, भ०१५ श०१ उ०) तत्सामान्यरूपमनाकारं दर्शनमुच्यते, 'निर्विशेष विशेषाणामग्रहो *अनाकलित-त्रि०। अप्रमेये, भ० 15 श० 1 उठा उपा०। दर्शनमुच्यते' इति वचनप्रामाण्यात् / यत्पुनस्तस्यैव निकटीभूतस्य *अणागलियचंडतिव्वरोस-त्रि०(अनर्गलितचण्डतीव्र- रोष) तालतमालशाला-दिव्यक्ति-रूपतयाऽवधारितं, तमेव महीरुहमुअनिवारितचण्डतीव्रक्रोधे, भ० 15 श०१ उ०। त्पश्यतो विशिष्टव्यक्ति-प्रतीतिजनकंपरिस्फुट रूपमामावि, तद्विशेषरूपं अनाकलितचण्डतीव्ररोष- त्रि०। अनाकलिताप्रमेयचण्ड-तीवक्रोधे, साकारं ज्ञानमप्रमेयम् / प्रमा च पारमेश्वरप्रवचनप्रवीणचेतेसः प्रति
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy