SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ अगडदत्त 155 - अभिधानराजेन्द्रः - भाग 1 अगणिकाय ता। दृष्टः कुमारः। ज्ञातस्तया भ्रातृवृत्तान्तः। तया कुमारोऽपि गुहामध्ये गुरुः प्राह सर्व तदीयं वृत्तान्तम्। कुमारस्तचरित्रं श्रुत्वा युवतीस्वरूपमेवं आकारितः। तत्र गच्छन्मदनमञ्जर्या वारितस्तांतत्रैव मुक्त्वा कुमारोऽग्रे विचिन्तयति स्म "अणुरज्जति खणेणं, जुवइओ खणेण पुणो विरजति। चलितः। कियन्मार्ग यावद् गतेन कुमारेण प्रचण्डशुण्डादण्डप्रभग्नत- अनुन्नरागनिरया, हलिद्दरागु व्य चलपेमा'' ||1|| इति विचिन्त्य रुकोटिनिघृष्टगिरितटः सवेगं संमुख-मागच्छन् यम इव रौद्ररूपो गजो कुमारोऽपि वैराग्यात्प्रव्रजितः / यथाऽसौ अगडदत्तः प्रतिबुद्धजीवी पूर्व दृष्टः / ततः कुमारो रथादुत्तीर्य गजाभिमुखं प्रचलितः / उत्तरीयवस्त्रयेष्टिका द्रव्यासुप्तः पश्चाद्भावासुप्तोऽपिइह लोके परलोके च सुखी जातः। उत्त०४ कृत्या गजाग्रे मुमोच / गजस्तत्प्रहारार्थ शुण्डादण्डमधः क्षिपन् अ०। इयं कथोत्तराध्ययनस्य बृहद्वृत्तावपि दृश्यते / तत्रायं विशेषः यावदीषन्नत-स्तावत् कुमारस्तद्दन्तद्वये पादौ कृत्वा तस्य (जितशत्रुनामा राजा। तस्य सारथिरमोघरथनामा। अमोघरथस्य स्त्री स्कन्धेऽधिरूढः वज्रकठिनाभ्यां स्यमुष्टिभ्यां तत्कुम्भस्थलद्वयं जघान। यशोमतिः पुत्रश्चा-गडदत्तः / तस्य पितरि मृते माता भृशं रुरोद / कुमारेण प्रकाममितस्ततो भ्रामयित्वा स गजो वशीकृतः। पश्चात् सगजो तदाऽगडदत्तो मातरं नितान्तरोदनहेतुं पप्रच्छ। तदा माता प्रत्युवाचगौरिव शान्तीकृतो मुक्तश्च / तत्रैव पुनः कुमारो रथे निविष्टोऽग्रे चलितः। पुत्र ! अयममोघप्रहारी सारथिस्त्वदीयपितृपदमनुभवति, यदि त्वं कियन्मार्ग यावद्गच्छतिकुमारस्तावत् कुण्डलीकृतला-फूलः स्वरवेण कलावित् स्यास्तदा कथमेवं भवेत् ? पुत्रोऽन्वयुक्त को मां कलागिरिप्रतिशब्दान् विस्तारयन् विद्युचञ्चललोचनः सोपमा रसना मध्यापयिष्यतीति ? माता प्रत्यगादीत् कौशाम्बीनगर्यां दृढस्यमुखकुहरान्निष्कासयन् सिंहः सामायातः / तेनापि समं कुमारो युद्धं प्रहारीत्याख्यः कलाचार्यो विद्यते, तं त्वमुपतिष्ठस्वेति / स कृतवान् / कुमारेण कर्कशप्रहारैर्जर्जरितः / सिंहस्तत्रैव पतितः / मातृवचनमभ्युपगम्य तत्र गत्वा कलामध्यगीष्टाततो राजसभा प्रविवेश / कुमारस्ततोऽग्रे चलितः / सर्वो-ऽप्युपद्रवो मार्गे विद्ययैव निवारितः / तं दृष्ट्वा सर्व प्रसेदुः / राजा तु प्रसन्नताविरहित एव केवलमुचिताचार कुशलेन कुमारः स्त्रीद्वयसंयुतः शप्तपुरे प्राप्तः / प्रवेशमहोत्सवः प्रकामं परिपालयन् तस्मै किमपि दातुमियेष। स तु राज्ञस्तदनादरदानमवगत्य पितृभ्यां कृतः / सर्वेषां पौराणां परमानन्दः सम्पन्नः / तत्र सुखेन नाहमीदृशं दानं जिघृक्षामि इत्यभिधाय न जग्राह / तदानीमने के कुमारस्तिष्ठति स्म। अन्यदा वसन्ते मदनमञ्जर्या सहकुमार एकाक्येव नागरिकाः 'चौरोऽस्मान् बाधते' इति राज्ञः पुरो व्यजिज्ञपन् / राजा क्रीडावने गतः / तत्र रात्रौ मदनमञ्जरी सर्पण दष्टा मृतेव सञ्जाता। तलारक्षम् (कोट्टपालम्) आहूय न्यगादीत् -भोस्तलारक्ष ! भवता कुमारस्तु तन्मोहादग्नौ प्रविशन् गगनमार्गेण गच्छता विद्याधरेण वारितः। सप्तमिरहोरात्रैश्चौरो निग्रहीतव्यः / इत्याका गडदत्तो राजानं विद्याबलेन सा जीविता। विद्याधरस्तु स्वस्थानं गतः / कुमारस्तया समं प्रार्थयाञ्चक्रे महाराज! अहं सप्तभिर्दिनस्तं चौरं निग्रहीतुं प्रभवामीति) रात्रिवासार्थ करिमश्चिदेवकुले गतः। तत्र तां मुक्त्वा उद्योतकरणाय अन्यत्सर्व समानम्। उत्त०। अग्निमानेतुं कुमारो बहिर्गतः / तदानीं तत्र पञ्च पुरुषाः पूर्व अगडदडुर-पुं०(अवटदर्दुर) कूपमण्डूके, ज्ञा०८ अ01 कुमारहतदुर्योधनचौरभ्रातरः कुमारवधाय पृष्ठ आगताः / इतस्ततो अगडमह-पुं०(अवटमह) कूपप्रतिष्ठोत्सवे, आचा०२ श्रु१ अ० भ्रान्ताः कुमारस्थलम-लभमानास्समागताः सन्ति स्म / तैस्तु तत्र 2 उ०। दीपको विहितः। मदनमञ्जर्या तेषां मध्ये लघुभ्रातू रूपं विलोकि-तम्। अगढिय-त्रि०(अग्रथित) अप्रतिबद्धे, आहारे वाऽगृद्धे, "अण्णाए रूपाक्षिप्ततया तस्यैव प्रार्थना विहिता। त्वं मम भर्ता भव, अहं तव पत्नी अगड्डीए अदुढे अदीणे अतिमणे' प्रश्न०१ संव० द्वा० / मुत्कलैरेव भवामि / तेनोक्तम्- तव भर्तरि जीवति सति कथमेवं भवति? सा वचनैरभिधीयमाने, बृ०३ उ०। प्राह- तमहं मारयिष्यामि / तदानीमग्निं गृहीत्वा कुमारस्तत्र प्राप्तः / आगच्छन्तं कुमारं दृष्ट्वा तया तत्रस्थो दीपो विध्यापितः / तत्रायातेन अगणि-पुं०(अग्नि) अङ्गति ऊर्ध्वं गच्छति। अगि-नि, नलोपः। वाच०। कुमारेण पृष्टम् - अत्रोद्योतः कथमभूत् ? तया उक्तम्-तव वह्नौ, प्रश्न०५ संव०द्वा० उत्त०।"चत्तारि अगणिआसमारभित्ताजेहिं हस्तस्थस्यागेरेवोद्योतः। सरलेनतेन तथैवाङ्गीकृतम्। मदनमञ्जा कु रकम्मामि तवेंति बालं"। सूत्र० 1 श्रु०१ अ० हस्ते खड्ग गृहीतम् / कुमारोऽग्निप्रज्वालनार्थं ग्रीवामधश्चकार। तावता 1 उ०1"अंगारं अगणिं अचिं, अलायं वा सजोइयं / ण उजिज्जा ण तया कुमारवधार्थ खड्गः प्रति-कोशान्निष्कासितः। तस्याश्चरित्रं दृष्ट्या घट्टिला, नो णं णिव्वावए मुणी" / दश०८ अ०। प्रदीपनके, व्य० चौरलघुभ्रातुर्वराग्य-मुत्पन्नम् / पश्चादस्या हस्तात्तेन खड्गोऽन्यत्र 1 उ०। (अग्रेः सर्वो विषयः 'तेउकाइय' शब्द) पातितः / पञ्चापि भ्रातरस्ततः कुमाराऽलक्षिताः शनैः शनैर्निर्गताः | अगणिआहिय-पुं०(अग्न्याहित) अग्निराहितो यैः / "वाऽऽकस्मिंश्चिद्वने गताः / तत्र चैत्यमेकमुत्तुङ्गं दृष्टम् / तत्र सातिशयज्ञानी हिताग्न्यादिषु / 2 / 2 / 37 / इति वाऽऽहितशब्दस्य पूर्वनिपातः / साधुर्दृष्टः / तत्समीपे तैः पञ्चभिरपि दीक्षा गृहीता / तदाज्ञां पालयन्तः अग्न्याहिता आहिताग्नयः / कृतवह्नयाधानेषु, श्रीऋषभसंयमे रतास्तत्रैव तिष्ठन्ति स्म / कुमारेण नैतत्किमपि ज्ञातम् / अथ जिनेशचितायामग्निं स्थापितवन्तस्तेन कारणेनाहिताग्नय इति तत एव च कुमारस्तत्रमदनमञ्जा रात्रिमेकामुषित्वा प्रभातेस्वगृहे समा-यातः / प्रसिद्धः / आ०म०प्र०। कियदिनानन्तरमश्वापहृत एक एवागडदत्तकुमारस्तस्मिन्नेव वने तत्रैव | अगणिकं डयट्ठाण-न०(अग्निकण्डकस्थान) अग्रिप्रवेशस्थाने, चैत्ये गतः / तत्र देवान्नमस्कृत्वा साधवो वन्दिताः। गुरुणा देशना कृता। __ "अगणिकंडयट्ठाणेसु अण्णयरंसि वा तहप्पगारंसि णो उच्चारं पासवणं कुमारेण पृष्टम् भगवन् ! क एते पञ्चापि भ्रातर इव साधवः? कथमेषां | वोसिरेजा'। आचा०२ श्रु०१० अ०। वैराग्यमुत्पन्नम् ? कथमेभिर्यावनभरेऽपिव्रतं गृहीतम् ? एवं कुमारेण पृष्ट | अगणिकाय-पुं०(अग्निकाय) तेजस्काये, भ०७ श० 10 उ० /
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy