SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ अंब(म्म)म 112 - अभिधानराजेन्द्रः- भाग 1 अंबभित्तय णक्खत्तमुहुत्तं सि कलायरियस्स उवणे हिंति / तए णं से परिव्राजके विद्याधरश्रमणोपासके च अस्य वक्तव्यता। कलायरिए ते दढपइण्णं दारगं लेहातियाओ गणियप्पहाणाओ चम्पायां नगर्यामम्बडो विद्याधरश्रावको महावीरसमीपे धर्ममुपश्रुत्य सउणरुयपञ्जवसाणाओ बावत्तरिकलाओ सुत्ततो य अत्थतो य राजगृहं प्रस्थितः, स च गच्छन् भगवता बहुसत्त्वोपकाराय भणितो यथा करणतो य सेहाविहिति / औ०। (कलानामानि कलाशब्दे) सुलसाश्राविकायाः कुशलवार्ताकथय। स च चिन्तयामास पुण्यवतीय, सिक्खावेत्ता अम्मापितीणं उवणेहिंति। तएणं तस्सदढपइण्णस्स यस्यास्त्रिलोकनाथः स्वकीयकुशलवार्ता प्रेषयति, कः पुनस्तस्या गुण दारगस्स अम्मापियरो तं क लायरियं विपुलेणं इति तावत्सम्यक्त्वं परीक्षे, ततः परिव्राजकवेषधारिणा गत्वा तेन भणिता असणपाणखाइमेणं साइमेणं वत्थगंधमल्लालंकारेण य सा, आयुष्मति ! धर्मो भवत्या भविष्यतीत्यस्मभ्यं भक्त्या भोजनं सक्कारेहिंति सम्माणे हिंति, सक्कारेत्ता सम्माणेत्ता विपुलं देहि / तया भणित- येभ्यो दत्तं भवत्यसौ ते विदिता एव, जीवियारिहं पीइदाणं दलइस्सं ति विपुलं दलइत्ता ततोऽसावकाशविरचिततामरसासनासीनो जनं विस्मापयति स्म, पडिविसज्जेहिंति। तएणं से दढपइण्णे दारए बावत्तरिकलापंडिए ततस्तं जनो भोजनेन निमन्त्रधामास, स तु नैच्छत्। लोकस्तं पप्रच्छ नवंगसुत्तपडिबोहिये अट्ठारसदेसी-भासाविसारए गीतरती कस्य भगवन् ! भोजनेन भागधेयवतां मासक्षपणकपर्यन्तं संवर्द्धयिगंधव्वणट्टकुसले हयजोही गय-जोही रहजोही बाहुजोही ष्यसि / स प्रतिभणति स्म-सुलसायाः / ततो लोकस्तस्या वर्द्धनकं बाहुप्पमद्दी वियालचारी साहसिए अलं भोगसमत्थे आवि न्यवेदयत्। यथा तव गेहे भिक्षुरयं बुभुक्षुः। तयाऽभ्यधायि-किं पाखण्डिभविस्सति / तते णं दढपइण्णं दारगं अम्मापियरो भिरस्माकमिति / लोक स्तस्मै न्यवेदयत् / तेनापि व्यज्ञापि बावत्तरिकलापंडिअंजाव अलं भोगसमत्थं वियाणित्ता विपुलेहिं परमसम्यक् दृष्टिरेषा या महातिशयदर्शनेनापि न दृष्टिव्यामोहअण्णभोगेहिं लेणभोगेहिं वत्थभोगेहिं सयणभोगेहिं कामभोगेहिं मगमदिति / ततो लोकेन सहासौ तद्-गेरे नैषेधिकी कुर्वन्पञ्चनमउवणिमंतेहिंति / तए णं से दढपइण्णे दारए तेहिं विउले हिं स्कारमुच्चारयन् प्रविवेश / साऽप्यभ्युत्थानादिकां प्रतिपत्तिमकरोत् अण्णभोगेहिं जाव सयणभोगेहिं णो सजिहिंति,णो रजिहिंति, तेनाप्यसावुपबृंहितेति। स्था०। ठा०। अयमागमिष्यन्त्यामुत्स-पिण्यां णो गिद्धिहिंति, णो अववजिहिंति / से जहा णामए उप्पलेइ वा देवो नाम विंशस्तीर्थकृद् भूत्वा धर्म प्रज्ञाप्य सेत्स्यति पउमेइ वा कुसुमेइ वा नमिणेइ वा सुभगेत्ति वा सुगंधेत्ति वा यावत्सर्वदुःखानामन्तं करष्यिति / स्था० 6 ठा० / ती० / आ० म० पोंडरीएत्ति वा महापोंडरीएत्ति वा सत्तपत्तेइ वा सहस्सपत्तेइ वा द्वि०। नि० चू०। ही० / अयं पूर्वोक्तादम्बडपरिव्राजकादन्य एव / सतसहस्सपत्तेइ वा, पंके जाते जले संवड्ढे णोवलिप्पइ तदुक्तम् / यश्चौपपातिकोपाङ्गे महाविदेहे सेत्स्यतीत्यभिधीयते, सोऽन्य पंकरएणं, णोवलिप्पइ जलरएणं / एवमेव दढपइण्णे वि दारए इति सम्भाव्यते, इति / स्था० 6 ठा० / नि० चू० कामे हिं जाते भोगे हिं संवुडे णोवलिप्पहिति, कामरएणं णो वलिप्पहिंति, भोगरएणं णोवलि-पहिं ति / अंबडा(दा)लग-न०(आमूडालक) आमूसूक्ष्मखण्डेषु, आचा० श्रु० मित्तणाइणियगसयणसंबंधिपरिजणेणं,से णं तहारूवाणं थेराणं 2 अ०७। अंतिए के वलं बोहिं बुज्झिहित्ति / के वलबोहिं बुज्झित्ता | अंबत्त-न० [अ(आ)म्लत्व](अम्लरसवत्त्वे) "अंबत्तणेण जीहाए, कूविया अगाराओ अणगारियं पव्वहित्ति / सेणं भविस्सइ अणगारे भगवंते होइ खीरमुदगंमि" / विशे०। ईरियासमिति जाव गुत्तबंभयारी / तस्स णं भगवंतस्स एतेणं अंबदेव-पुं०(आमूदेव) नेमिचन्द्रसूरिकृताऽऽख्यानकमणि-कोशस्योपरि विहारेणं विहरमाणस्स अणंते अणुत्तरे णिव्वाघाए निरावरणे | टीकाकारके स्वनाख्याते आचार्य, जै० इ०। कसिणे पडिपुण्णे केवलवरणाणदंसणे समुप्पजेहिंति / तते णं | अंबपलंबकोरव-न०(आमप्रलम्बकोरक) आमः चूतस्तस्य प्रलम्बः फलं से दढपइण्णे केवली बहूई वासाइं केवली परियागं पाउणिहित्ती तस्य कोरकं तन्निष्पादक मुकुलमामूफलकोरकम् / कोरकविशेषे। एवं पाउणिहित्ता मासियाए संलेहणाए अप्पाणं झुसित्ता सर्टि भत्ताई यः पुरुषः सेव्यमान उचितकाले उचितमुपकारकफलं अणसणाणं छेएत्ता जस्सवाए कीरए णग्गभावे मुंडभावे अण्हाणए जनयत्यसावामप्रलम्बकोरकसमान उच्यते, स्था०४ ठा०। अदंतवणए के सलोए बंभचेरवासे अब्भुतकं अणोवाहणकं अंबपल्लवपविभत्ति-न०(आमपल्लवप्रविभक्ति) नाट्यविधिभेदे, रा० भूमिसेज्जा फलहसेज्जा कट्ठसेज्जा परघरपवेसो लद्धावलद्धं वित्तीए परेहिं हीलणाओ खिंसणाओ जिंदणाओ गरहणाओ तालणाओ अंबपेसिया-स्त्री०(आभूपेशी) आमूस्य पेशीव शुष्कामूकोशे, वाच०। तज्जणाओ परिभवणाओ पव्वहणाओ उच्चावया गामकंटका आमूपेशी-स्त्री० आम्फल्याम्। आचा०२ श्रु०७ अ०७ / बावीसं परीसहोवसग्गा अहियासज्झंति / तमट्ठमाराहित्ता अंबफल-न०(आम्फल) रसालफले, व्य०६ उ० / (सागारिकचरिमे हि उस्सासणिस्सासेहिं सिज्झिहिं-ति बुज्झिहिंति | स्याम्फलानि आमूवृक्षश्वारोपित इत्येतत्कल्पते न वेति सागारीमुचिहिंति परिणिवाहिति सव्वदुक्खा-णमंतं करेहिंति / यपिंडशब्दे ) / औ०। भ०। | अंबभित्तय-न०(आमूभित्तक) आमार्द्ध ।आचा०२ श्रु०७अ०२२० /
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy