SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ अंब 109 - अभिधानराजेन्द्रः - भाग 1 अंबगपेसिया आगाढफरुसमीसग,दसमुद्देसम्मिवणियंपुव्वं। चेव भणियं / आचार्य आह- सच्चं, किंतु ततं पलंबत्तणेण पञ्जत्तंबंडियं तं चेव वजवत्यो,सो पावति आणमादीणि / / 4 / / गहियं, इमं तु पलं बत्तणं अपज्जत्तं अबद्धट्ठियं अविपकरं सचित्तं सचित्ते पइट्ठियं वा एयं चेव दुविहं,सेसं कंठं। सव्वादसकलमेवेत्यर्थः / पेसी दीहागारा, अद्धं भित्तं, बाहिरा छल्ली अमिलाताभिणवं वा,अपक्वं सचित्तं होति छिण्णं वा। सालं भण्णइ / अदीहं वि समचक्कलियागारेण जं खंड तं गलं भण्णति, तंचिय सयं मिलातं,रुक्खगयं सचेयणपतिद्वं|शा बहरुणिमागाराजे केसरातं चोयं भण्णति। जं अभिणवं छिvणं अमिलाणं तं सचित्तं भवति। जंच रुक्खे चेव द्वितं इमो सुत्तफासो। गाहाअच्छिण्णं बद्धट्टियं अबद्धट्ठियं वा अपक्कं वा तं पिसचित्तं / तं चिय तदेव एसेव गमओनिदा- डगले सालेयमिमपं चोए। अंबादियं पलंबरुक्खे चेव ट्ठियं दुव्वायमादिणा अप्पणा वा अप्पजति चउसु वि सुत्तेसु भवे, पुव्वे अवरम्मि य पदे उll भावं मिलणं ते सचेयणपतिट्ठियं भण्णति। अंबगं पेसिवज्जा चउसु सुत्तेसुत्ति, सेसं कंठं। अहग आदिल्लेसु चउसु अहवाजं बद्धठियं,बाहिरपक्वं तं चेयणपतिढें। सुत्तेसु जो गमो भणितो सो चेव गमो अंबगादिएसुछसु पदेसु सविडसणेसु विविह दसणे य जंवा,अक्खंदति विडसणे होति / / 6|| भाणियव्यो। चोदगाह-णणु पढमसुत्तेसु भणितो चेव अत्थो, किं पुणा जंवा पलंबं बाहिरं कडाहपक्कं अंतो सचेयण बीयं तंवा सचित्त-पतिट्ठियं अंबगादियाणं गहणं / आचार्य आह / गाहाभण्णति / अपतीतव्वं अनपतीयव्वं च गुडेन वा सह कप्पूरेण वा सह एवं ताव अभिण्णे, अस्सेव पुणो इमो भेदो। तथान्येन वालवणचातुर्जातकवासादिना सह एसा विविहदसणाअक्खंद डगलं तु होइ खंडं, सालं पुण बाहिरा छल्ली // 10 // इति चक्खिउं मुंचति अन्योन्यं णहेहि वा अक्खंदति नखपदा वि एवं ताव आदिल्लेसुचउसुसुत्तेसुअभिण्णाणग्गहणं। अहवा आदिसुत्तेसु ददातीत्यर्थः / एसा वा विडसणा भण्णति एवं परिते भणियं, अणते वि अविसिटुं गहणं, इह विसिटुं गहणं कयं / अहवा मा कोइ वितिहिति एवं च, नवरं चउगुरुपच्छित्तं। सचित्ते सचित्तं पतिहिते य दोसु वि सुत्तेसु अभिण्णभक्खणिज्ज, भिण्णं अभक्खणिज, भिण्णं पुण भक्खंतेण इमो अववातो गाहा। अंबगपेसिमादिगायिणि सिज्झंति। डगलं तुपच्छद्ध कंठं / गाहाबितियपदमणप्पन्मे, मुंजे अविकोविए य अप्पडमा। भित्तं तु होइ अद्ध, चोयं जे तस्स केसरा होति। जाणंते वावि पुणो गिलाण अद्धाणओमे वा / / 7 / / सुहपण्हकरं हारितेण तु अंबे कयं सुत्तं // 11|| खेत्तादिगो अणप्पभो वा भुजति सेहो वा अविकोवियतराओ अजाणतो पुव्वद्धं कंठं, चोदगाहा-किं अणेगाओ लंघादिया फला भक्खा जेण रोगोवसमणिमित्तं वेज़ वा दसतो गिलाणो वा भुंजे अद्धाणोमेसु वा अंबं चेव णिसिज्झति। आचार्य आह / एगगहणागहणं तज्जातीयाणंति असंथरता भुंजंता विसुद्धा। इमो दोसुवि विडसमाणसुत्ते अश्वातो गाहा। | सव्वे संगहिया। अंबं पुण सुहपण्ह पच्छद्धं अंबेण सुहं पल्हाति पस्पंदते बितियपदमणप्पन्भे, विडसे अवितेव अप्पन्भे। इत्यर्थः / किं च हारितं जिह्वेन्द्रियप्रीति-कारकमित्यर्थः / अनेन कारणेन जाणते यावि पुणो, गिलाण अद्धाणओमे वा ||8|| अंबे सूत्रप्रतिबन्धः कृतः। अन्याचार्याभिप्रायेण गाथाकंठं, णवरं चोदग आह-विडसणालीला तं अक्वातेमा करेउ। आचार्य अंबे भणति ऊणं,डगलद्धं भित्तगं चउब्भागो। आहाजरटबाहिरकडाहतं अयणेउं खायंतस्स अववादो, ण दोसो।जइ चोयणं तया उ भणति,सगलं पुण अक्खुयं जाणा // 12 // वा पलंबस्स जो उवकारी लवणादिके तेण सह तं भुजंतस्स ण दोसो। थोवेण ऊणं अंबं भण्णति, डगलं अद्धभण्णति, भिन्नं चउ-भागादि, कोमलं जरटं वा इमति परिणाहेउं णहमादीहि वि अखुद्देज्जा। तया चोयणं भण्णति, नरकादिभिक्खूण सालं भण्णति / अक्टुं (सूत्तम् ) जे भिक्खू सचित्तं अंबं वा अंबपेसियं वा अंबभित्तिं अंबसालमित्यर्थः,पेसी पूर्ववत्वा अंबसालगं वा अंबचोयगंवा भुंजइ भुंजंतं वा साइजइ / / 7 / / सच्चित्तं च फलेहिं,अग्गपलंबा तु सुत्तिता सव्वे। जे भिक्खू सचित्तं अंबंवा अंबपेसियं वा अंबभित्तिं वा अंबसालगं अग्गपलंबेहि पुणो, मूलं चेव कया सुया य॥१३॥ वा अंबडालगं दा अंब-चोयगं वा विडसइ विडसंतं वा नि० चू०१५ उ०। साइजइ // 6 // जे भिक्खू सचित्तपइट्ठियं अंबं मुंजइ भुजंतं वा साइजइ॥६॥ जे भिक्खू सचित्तपइट्ठियं अंबं विडसइ विडंसंतं अंबक-न०(अम्बक) अम्बति शीघ्रं नक्षत्रस्थानपर्यन्तं गच्छति। अम्ब वा साइज्जइ॥१०॥जे भिक्खू सचित्तपइट्टियं अंबंवा अंबपेसियं __ण्वुल / नेत्रे, अम्ब्यते स्नेहेनोपशब्द्यते घञ् स्वार्थे क / पितरि, वा अंबंसालगं वा अंबडालगं वा अंबचोयगं वा मुंजइ भुजंतं वा वाच! साइज्जइ / / 11 / / जे भिक्खू सचित्तपइट्ठियं अंबं वा अंबपेसियं *अम्लक-पुं० अल्पोऽम्लः, अल्पार्थे कन् / लकुचवृक्षे। वाच० / वा अंबभित्तिं वा अंबसालगं वा अंबडालगं वा अंबचोयगं वा / *आमूक-न० / चूतफले, पिं०। विडसेइ विडसंतं वा साइजइ।।१२।। अंबगट्ठिया-न०(आमूकास्थि) आमूकस्य फलविशेषस्या-स्थीनि, एते छ सुत्तपदा, विडसणाए विछचेवाएतेसिं इमो अत्थो अंबं सकलंण | आतपे दत्तेषु शुष्कामूफलास्थिषु, अनु०। केणई ऊणं / चोदग आह-आदिल्लेसु चउसु सुत्तेसुण पलंबणुसंकल्पं | अंबगपेसिया-स्त्री०(आमूकपेशिका) आम्फलखण्डे, अनु०।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy