SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ अंधगवहि 108 - अभिधानराजेन्द्रः - भाग 1 अंब अहं च भोगरायस्सतंच चि अंधगवण्हिणो। त्वं च भवसि अन्धकवृष्णेः समुद्रविजयस्य सुत इति गम्यते। दश०२ अ०। ग० / अंधतम-न०(अन्धतमस) अन्धकारे, तत्रान्धतमसस्तेजोरूपा-न्तरस्य संक्रमे, "असूरियं नाम महाभितावं अंधतमं दुप्पतरं महंते''। सूत्र०१ श्रु०५ अ०। (अत्र प्राकृतत्वादन्धतम इति) अंधतमस-न०(अन्धतमस) अन्धं करोतीत्यन्धयति / अन्धयतीत्यन्धं, तच तमश्चेति अन्धतमसमासमवान्धात्तमस इत्य-प्रत्ययः / निबिडान्धकारे, स्या०६८ पत्र / अंधतामिस्स-न०(अन्धतामिस्र) तमिस्रा तमस्सन्ततिः। तमिव तामिस्रम् / अन्धयतीत्यन्धम् कर्म / स० / निबिडान्धकारे, सायशास्त्रप्रसिद्धे भयविशेषविषयकेऽभिनिवेशे, पुं०। स्या० 36 पत्र / देहे नष्टे अहमेव नष्ट इत्यज्ञाने च / वाच०। अंधपुर-न०(अन्धपुर) नगरभेदे, यत्र अनन्धो राजाऽन्धभक्तः / बृ०४ उ०। अंधपुरिस-पुं०(अन्धपुरुष) जात्यन्धे, यथा मृगापुत्रः। वि०१ अ०। अंधल-पुं०(अन्ध) प्राकृते विद्युत्पत्रपीतान्धाल्लः।८।२।१७३। इति स्वार्थे लः / प्रा० / चक्षुद्रयहीने, बृ०४ उ०। नि० चू०। (अन्धदृष्टान्तो व्युद्ग्राहितशब्दे-सिक्खाशब्देऽप्यन्धदृष्टान्तः) अंधारूव-त्रि०(अन्धरूप) अन्धाकृतौ, "तएणं सामिया देवी तदा रूपं हुंड अंधारूवं पासई''। विपा०१०। अंधिया-स्त्री०(अन्धिका) चतुरिन्द्रियजीवविशेषे, उत्त० 36 अ०) प्रज्ञा० / जी। अंधि(धे)ल्लग-पुं०(अन्ध) अन्ध एवान्धिल्लकः / जात्यन्धे, प्रश्न० आश्र० 1 द्वा०। चक्षुर्विकले,पिं०। प्रश्न०। अंधी-स्त्री०(अन्ध्री) अन्ध्रदेशजस्त्रियाम्, "अन्ध्रीणां च ध्रुवं लीलाचलितं भूतले मुखे / आसज्य राज्यभारं स्वं, सुखं स्वपिति मन्मथः ||1|| आव०४ अ०। अंब-पुं०(अम्ब) पञ्चदशासुरनिकायान्तर्वर्तिपरमाधार्मिक-निकायानां प्रथमे परमाधार्मिके, यो देवो नारकानम्बरतले नीत्वा विमुञ्चत्यसावम्ब इत्युच्यते। भ०३ श०६ उ०। ते चाम्बाभिधाः परमाधार्मिका यादृक्षां वेदनां परस्परोदीणदुःखं चोत्पादयन्ति, तां दर्शयितुमाह। धाडेंति पहाडेंति य, हणंति विंधति तह णिसुंभंति। मुंचंति अंबरतले, अंबा खलु तत्थ णेरइया ||70|| 'धाडेतीत्यादि' तत्राम्बाभिधानाः परमाधार्मिकाः स्वभवनान्नरकावासं गत्वा क्रीडया नारकान् अत्राणान् सारमेयानिव शूलादिप्रहारैस्तुदन्तो (धातित्ति) प्रेरयन्ति / स्थानात् स्थानान्तरं प्रापयन्तीत्यर्थः / तथा (पहाडेंतित्ति) स्वेच्छयेतश्चेतश्चाऽनाथं भ्रमयन्ति। तथाऽम्बरतले प्रक्षिप्य पुनर्निपतन्तं मुद्रादिना प्रन्ति। तथा शूलादिना विध्यन्ति तथा (निसंभंतित्ति) कृकाटिकायां गृहीत्वा भूमौ पातयन्ति / अधोमुखमथोत्क्षिप्याम्बरतले मुञ्चन्तीत्येव-मादिकया विडम्बनया तत्र नरकपृथिवीषुनारकान् कदर्थयन्ति। सूत्र० 1 श्रु०५ अ०। आव01 आo चू०। (अंबरीस-शब्देऽपि) *अम्ल-न०। अम् -ल। तक्रे, रसभेदे, पुं०। तद्वति, त्रि०ा वाच०। *आम्ल-त्रिका तक्रादिसंस्कृते,जं०३ वक्ष०प्र०। *आमू-पुं०। अम् गत्यादिषु, रन् दीर्घश्च / ह्रस्वः संयोगे।८।१। 54 // इति सूत्रेण आदेहस्वत्वम् / प्रा० / चूतवृक्षे, स्था० / दर्श (पावस्थादिभिः संसर्ग क्षेत्रनाशे आमूकदृष्टान्तः खेतशब्दे) तस्य फलम् अण,तस्य लुक् / आमूफले / नपुं०। अनु०। अप्रासुकाऽऽमूग्रहणनिषेधो यथा - अह भिक्खू इच्छेज्जा अंबं भोत्तए वा, से जं पुण अंबं जाणेज्जा सअंडं जाव ससंताणं तहप्पगारं अंबं अफासुयं जाव णो पडिगाहेजा। से भिक्खू वा मिक्खुणीवा से जं पुण अंबं जाणेज्जा सअडं जाव संताणगं अतिरिच्छच्छिणं अवोच्छिण्णं अफासुयं जाव णो पडिगाहेजा। से भिक्खू वा भिक्खुणी वा सेजं पुण अंबं जाणेज्जा अप्पंडं जाव संताणगं तिरिच्छच्छिण्णं वोच्छिण्णं फासुयं जाव पडि गाहेजा / से भिक्खू वा भिक्खुणी वा अभिकंखेज्जा अंबभित्तगं वा अंबपेसियं वा अंबचोयगं वा अंबसालगं वा अंबडालगं वा भोत्तए वा पायए वा से जं पुण जाणेज्जा अंबभित्तगं जाव अंबडालगं वा सअंडं जाव संताणगं अफासुयं जाव णो पडिगाहेजा। से मिक्खू वा मिक्खुणी वा से जं पुण जाणेजा अंबभित्तगं वा अप्पंडं जाव संताणगं अतिरिच्छच्छिण्णं वा अफासुयं जाव णो पडिगाहिज्जा / से भिक्खू वा भिक्खुणी वा से जं पुण जाणेज्जा अंबभित्तगंवा अप्पंडं जाव संताणगं तिरिच्छच्छिण्णं वोच्छिण्णं फासुयं जाव पडिगाहेजा। से इत्यादिस भिक्षुःकदाचिदाभूवनेऽवग्रहमीश्वरादिकंयाचेततत्रस्थश्च सतिकारणेआमूंभोतुमिच्छेत्तच्चा साण्डं ससन्तान-कमप्रासुकमितिच मत्वा न प्रतिगृह्णयादिति। किंच'सेत्या दि' सभिक्षुर्यत्पुनरामूमल्पाण्डमल्पसन्ताकं वा जानीयात्किं त्वतिर चीनच्छिन्नं तिरश्चीनमपाटितं तथा, व्यवच्छिन्नं न खण्डित यावद-प्रासुकं न प्रतिगृह्णीयादिति।तथा 'सेइत्यादि"सभक्षुिरल्पा-ण्डमल्पसन्तानकं तिरश्चीनच्छिन्नं तथा व्यवच्छिन्नं यावत्प्रासुकंकारणे सतिगृह्णीयादिति। एवमामावयवसंबन्धिसूत्रत्रयमपिनेयमिति। नवरम् 'अंबभित्तयं" आमार्द्धम् "अंबपेसी''आम्फाली(अंबचोय-गति)आमच्छल्लीसालगं (अंब-डालगति)आमसूक्ष्मखण्डानीति।आचा०२श्रु०७अ०२उ०। जे भिक्खू सचित्तं अंबं भुजइ अंबं मुंजंतं वा साइज्जइ / / 5 / / जे भिक्खू सचित्तं अंबं विडसइ विडसंतं वा साइजइ॥६॥ एवं सचित्तपइडिते वि दो सुत्ता / एते चउरो सुत्ता एतेसिं इमो अत्थो / सचित्तं णाम सजीवं चतुर्थरसास्वादं गुणणिप्फण्णं णाम अंबं। भुजपालनाभ्यवहारयोः। इह भोयणे दडव्यो आणादी, चउलहुंच पच्छित्त। एवं बितियसुत्तं पि, णवरं विडसणं भिक्खणं विविहेहिं पगारेहि डसति विडसइ / एवंपइट्ठिए वि, णवरंचउभंगो। सचित्ते पइट्ठिइतेपइट्टितं सचित्तं, अचित्ते अचित्तं, सचित्तेसुआदिल्लेसुदोसुभंगेसुचउलहुँ। चरिमेसु दोसु मासलहुं। इमो सुत्तफासो। सचित्तं वा अंबं,सचित्तपडिट्ठियं च दुविहं तु / जो मुंजे विडसे सो,पुण अगाढं भोदि तो भण्णति ||3||
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy