SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ अंदोलण 105 - अभिधानराजेन्द्रः - भाग 1 अंधकार अंदोल(ल्ल)ण-न०[अ(आ)न्दोलन] वृक्षशाखादौ खेलने, ध०२ अधि०। करणे-घञ् / हिण्होल इति प्रसिद्ध आन्दोलनयन्त्रे, सूत्र०१ श्रु०११ अ० / यत्रान्दोलनेन दुर्गमतिलच्यते, तस्मिन् मार्गविशेषे, सूत्र० 1 श्रु०११ अ०॥ अंध-त्रि०(अन्ध) अन्ध-अच् / नयनरहिते, द्वा० 12 द्वा० / षो०। पञ्चा० / सूत्र० / स चान्धो द्विधा जात्यन्धः पश्चाद्वा हीननेत्रोऽपगतचक्षुः / सूत्र०१ श्रु० 12 अ० / स चान्धो द्रव्यतो भावतश्च / तत्रैकेन्द्रियद्वीन्द्रियत्रीन्द्रियाः द्रव्यभावान्धाः / चतुरिन्द्रियादयस्तु मिथ्यादृष्टयो भावान्धाः। उक्तञ्च "एकं हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसति, द्वितीयम् / एतद् द्वयं भुवि न यस्य स तत्त्वतोऽन्धस्तस्यापमार्गचलने खलु कोऽपराधः"? सम्यग्दृष्टयस्तूपहतनयना द्रव्यान्धास्त एव सचक्षुषो न द्रव्यतो नापि भावतस्तदेवमन्धत्वं द्रव्यभावभेदभिन्नमेकान्तेन दुःखजननमवाप्नोतीत्युक्तञ्च "जीवन्नेष मृतोऽन्धो, यस्मात्सर्वक्रि यासु परतन्त्रः / नित्यास्तमितदिनकरस्तमोन्धकारार्णवनिमग्नः" ||1|| "लोकद्वयव्यसनवह्निविदीपिताङ्गमन्धं समीक्ष्य कृपणं परयष्टिनेयम् / को नो द्विजेत भयकृजननादिवोग्रात्,? // 2 / / कृष्णाहिनैकनिचितादिव चान्धगर्त्तात्" आचा०१श्रु०२ अ०३ उ०। अन्ध इवान्धः। अज्ञाने, ज्ञानरहिते, “एए णं अंधा मूढा तमप्पविठ्ठा'। भ०७श०७ उ०। "तिष्ठतो व्रजतो वापि, यस्य चक्षुर्न दूरगम।चतुष्पदा भुवं मुक्त्वा , परिव्राडन्ध उच्यते''||१|| इत्युक्तलक्षणे परिवाड् भेदे, वाचा पु० / अन्धयतीत्यन्धम् / अन्ध-चु० प्रेरणे-णिच् अच् / अन्धकरणे, अचवा अन्धकारे, तमसि, अज्ञाने च / जले, न०। मेदि०। वाच०। *अन्ध्र-पुं०।अन्ध-रन् / देशभेदे, स च देशः जगन्नाथादूर्ध्वभा-गादर्वाक् श्रीभ्रमरात्मकात् तावदन्ध्राभिधो देशः / इत्युक्तः ।वाच० / तद्देशोत्पन्ने जने च / ध्य० 7 उ० / स च म्लेच्छत्वेनोक्तः / प्रज्ञा० 1 पद० / प्रश्न०। प्रव०। सूत्र०।वैर्दहन कारावरस्य स्त्रियामुत्पा-दिते अन्त्यजभेदे, व्याघ्रभेदे इति काश्यपः। वाच०। अंधकं टइज्ज-न०(अन्धकण्टकीय) अन्धस्यावितर्कितकण्ट कोपगमनरूपेऽतर्कितोपगमने, आचा०१ श्रु०१०। अंधकड-त्रि०(आन्ध्यकृत) स्वरूपावलोकनशक्तिविकले, अहं ममेति मन्त्रोऽयं, मोहस्य जगदान्ध्यकृत् " अष्ट०४ अष्ट। अंधका(या)र-पुं०न०(अन्धकार) अन्धं करोति कृ अण / उप० स०। वाच० / कृष्णभूतेष्वादिभवे, अरुणभवसमुद्रोद्-भवतमस्कार्य च / तं०४६पत्र / बहुलतमोनिकुरम्बे, अनु० / स्था० / ज्ञा० / तच्च तेजोद्रव्यसामान्याभावरूपमिति नैयारिकाः। वाच०। 'कालं मइलं तं पि य वियाण तं अंधयारं ति" इत्युक्त-लक्षणः पुद्गलपरिणाम इति समयविदः / सूत्र०१ श्रु०१ अ० / अन्यत्रापि "सबंधयारउद्घोओ, पहाछायातवेइया। वन्नगंधरसाफासा, पोग्ग-लाणं तु लक्खण''|| उत्त० 2 अ०। न च तमसः पोद्गलिकत्वम-सिद्धं चाक्षुषत्वान्यथानुपपत्तेः प्रदीपालोकवत्। अथ यचाक्षुषं तत् सर्वं प्रतिभासे आलोकमपेक्षते न चैवं तमस्तत्कथं चाक्षुषं ? मैवम् उलूकादीनामालोकमन्तरेणापि तत्प्रतिभासात् / यैस्त्व-स्मदादिभिरन्यच्चाक्षुषं घटादिकमालोकं विना नोपलभ्यते, तैरपि तिमिरमालोकयिष्यते विचित्रत्वाद्धावानां कथमन्यथा पीत-श्वेतादयोऽपि स्वर्णमुक्ताफलाद्या आलोकापेक्षदर्शनाः ? प्रदीपचन्द्रादयस्तु प्रकाशान्तरनिरपेक्षा इति सिद्धं तमश्चाक्षुषम् / रूपवत्त्वाच स्पर्शवत्त्वमपि प्रतीयते / शैत्यस्पर्शप्रत्ययजनक-त्वात् / यानि त्वनिविडावयवत्वमप्रतिघातित्वमनुद्भूतस्पर्श विशेषत्वमप्रतीयमानखण्डावयविद्रव्यप्रविभागत्वमित्यादीनि तमसः पोद्भलिकत्वनिषेधाय परैः साधनान्युपन्यस्तानि तानि प्रदीपप्रभादृष्टान्तेनैव प्रतिषेध्यानि / स्या०६ पत्र। सर्वाभ्यन्तरं मण्डलमधिकृत्यान्धकारसंस्थितिं प्रति पिपादयिषुस्तद्विषयं प्रश्नसूत्रमाह - तता णं किं संठिता अंधकारसंठिती आहिताति वदेज्जा / ता उद्धीमुहकलंबुतापुप्फगठिता आहितेति वदेजा। अंतोसंकुडा बाहिं वित्थडा / तं चेव जाव ता से णं दुवे बाहातो अण-वहितातो भवंति / तं सव्वन्भंतरिता चेव बाहा, सव्वबाहिरिता चेव बाहा / तीसे णं सव्वन्भंतरिता बाहामंदरं पव्वयं / तेणं छ जोयणसहस्साई तिणि य चउव्वीसे जोयणसते छचदसभागे जोयणस्स परिक्खेवेणं / ता से णं परिक्खेवविसेसो कतो आहितेति वदेजा। ता जे णं मंदरस्स पव्वस्स परिक्खेवेणं तं परिक्खेवं दोहिं गुणिता दसहिं छत्ता दसहिं भागे हिरमाणे हिरमाणे एस णं परिक्खेवविसेसे आहिताति वदेज्जा / ता से णं सव्वबाहिरिता बाहा लवणसमुदं ते णं तेवटुिं जोयणसहस्साई दोण्णि य पणयाले जोयणसते छच्च दसभागे जोयणस्स परिक्खेवेणं / ता से णं परि-क्खेवविसेसो कतो आहितेति वदेजा। ता जे णं जंबुद्दीव-स्स दीवस्स परिक्खेवेण परिक्खेवं दोहिं गुणित्ता दसहिं छेत्ता दसहिं भागे हिरमाणे हिरमाणे एस णं परिक्खेवविसेसे आहिताति० ता से णं अंधकारे के वतितं आयामेणं आहिताति० ता अट्ठुत्तरं जोयणसहस्साइं तिण्णि य तेत्तीस जायणसत जोयण तिभागं च आयामेणं आहितेति वदेजा। तता णं उत्तमकडे उक्कोसे अट्ठारस मुहुत्ते दिवसे भवति, जह-णिया दुवालस मुहुत्ता राती भवति / ता जता णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति, ता उद्धीमुहकलंबुतापुप्फसंठिया तावक्खेत्तसंठिती अंतो संकुडा बाहिं वित्थडा जाव सव्वभंतरिया चेव बाहा सव्व-बाहिरिता चेव बाहा / ता से णं सध्वभंतरिया बाहा मंदर-पव्वतेणं छ जोयणसहस्साई तिण्णि य चउव्वीसे जोयण-सते छच्च दसभागे जोयणस्स एवं जंपमाणे अभंतरमंडले अंधकारसंठिते, तं इमाए वि तावखेत्ते संठिती तव्वा / बाहिरमंडले आयामो सव्वत्थ वि एको, तया णं किंसंठिता अंधकारसंठिती आहिताति वदेज्जा / ता उद्धीमुहकलंबुता पुप्फसंठिता अंधकारसंठिती आहिताति वदेजा। अंतो संकुडा बाहिं वित्थडा तं चेव जाव सव्वन्भंतरिता बाहा सव्वबाहिरिता आहिता चेव बाहा। ता से णं सव्वभंतरिता बाहा मंदरपव्वयं ते णं णव जोयणसहस्साइं चत्तारिय उलसीते जोयणसते णव दसभागे एवं जपमाणे अभं
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy