SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ अंतोणाय 104 - अभिवानराजेन्द्रः - भाग 1 अंदोलग अंतोणाय-त्रि०(अन्तर्नाद) हृदये सदुःखमारटति, "छाएउ मुहं हत्थेणं | अंतोसल्लमरण-न०(अन्तःशल्यमरण) अन्तःशल्यस्य द्रव्य - अंतोणायं गले वं" / आव०४ अ०। तोऽनुद्धृततोमरादेर्भावतः सातिचारस्य यन्मरणं तदन्तःशल्य-मरणम्। अंतोणियसणी-स्त्री०(अन्तर्निवसनी) आर्याणामौधिकोपधि-भेदे, बालमरणभेदे, भ०२ श०१ उ०। स०। तत्स्वरूपम् / / "अंतोणियंसणी पुण, लीणतरा जाव अद्ध तत्स्वरूपम्जंघातो" अन्तर्निवसनी पुनरुपरिकटिभागादारभ्याधोऽर्धजायावद् लज्जाए गारवेण च, बहुस्सुयमयेण वावि दुचरियं / भवति सा च परिधानकाले लीनतरा परिधीयते मा भूदनावृता जेण कहेंति गुरूणं, ण हु ते आराहगा होति॥ जनोपहास्येति" बृ०३ उ०। नि० चू०। पं० चू०। गारवपंकणिबूडा अइयारं जे परस्स ण कहेंति। अंतोदहणसील-त्रि०(अन्तर्दहनशील) हृदयस्य दुःखाग्निना दाहके, दसणणाणचरित्ते,ससल्लमरणंहवतितेसिं / / "फुफुया विय अंतोदहणसीलाओ' (नाय्यः) फुफकः करीषाग्निस्तद्वत् तत्र लज्जया अनुचितानुष्ठानसंवरणात्मिकया गौरवेण च सातर्द्धिरसगौरवात्मकेन मा भून्ममालोचनाहमाचार्यमुपसर्पतमुखों विधवा च कन्या, शठं च मित्रं चपलं कलत्रम्। विलासकालेऽपि स्तद्वन्दनादिना तदुक्ततपोनुष्ठानासेवनेन च ऋद्धिरससाताभावसंभव इति दरिद्रता च, विनाऽग्निना पञ्च दहन्ति कायम्"। तं०४६ पत्र / बहुश्रुतमदेन वा बहुश्रुतोऽहं तत्कथमल्पश्रुतोऽयं मम शल्य-मुद्धरिष्यति अंतोदुट्ठ-पु० न०(अन्तर्दुष्ट) लुतादिदोषतोनवहीराद्यभावेन सौम्यत्वात् कथं चाहमस्मै वन्दनादिकं दास्याम्यपभ्राजना हीयं ममेत्यभिमानेन, अभ्यन्तरदोषयुते व्रणभेदे, शठतया संवृताकारत्वाद् हृदयदुष्ट पुरुषभेदे अपिः पूरणे, ये गुरुकर्माणो न कथयन्ति नालो-चयन्ति केषां च / पुं०। स्था० 4 ठा०॥ गुरूणामालोचनाहाणामाचार्यादीनां, किं तत् दुश्चरितं दुरनुष्ठितमिति अंतोधूम-पुं०(अन्तधूम) अभ्यन्तरधूमे, गृहादिनिरुद्धधूमे, आव० 4 संबन्धः / न हु नैव तेऽनन्तरमुक्तरूपाः आराध-यन्त्यविकलतया अ०। निष्पादयन्ति सम्यग्दर्शनादीनीत्याराधका भवन्ति / ततः किमित्याह / अंतोमज्झोवसाणिय-पुं०(अन्तर्मध्यावसानिक) लोक- गौरवपङ्कइव कालुष्यहेतुतया तस्मि-निवूडा इति प्राकृतत्वान्निमना इव मध्यावसानिकाख्ये अभिनयभेदे, नाट्यकुशलेभ्योऽयं विशेषतो निमनास्तत्क्रोडीकृततया लज्जामदयोरपि प्रागुपादाने यदिह वेदितव्यः। रा०। गौरवस्यैवोपादानं तदस्यैवाति-दुष्टताख्यापनार्थम् / अतिचारमपराधं अंतोमुह-न०(अन्तर्मुख) अभ्यन्तरद्वारे, "अंतोमुहस्स असवी परस्याचार्यादेनं कथयन्ति किं विषयमित्याह / दर्शनज्ञानचारित्रे उभयमुहे तस्स बाहिरं पिहए"। बृ०१ उ०। दर्शनज्ञानचारित्रविषयं दर्शनविषयं शङ्कादि, ज्ञानविषयं कालातिक्रमादि, चारित्रविषयम् / समित्यननुपालनादि / शल्यमिव शल्यं अंतोमुहुत-न०(अन्तर्मुहूर्त) मुहूर्तस्य घटिकाद्वयलक्षणस्य कालान्तरेऽप्यनिष्टफल-विधानं प्रत्यवन्ध्यतया सह तेनेति सशल्यंतच कालविशेषस्यान्तर्मध्ये ऽन्तर्मुहूर्तम् / निपातनादेवात्र अन्तःशब्दस्य तन्मरणं च सशल्यमरणं तच्चान्तःशल्यमरणं भवति / तेषां पूर्वनिपातः।नं०। भिन्नमुहूर्ते, आव०५ अ०। गौरवपङ्कमनानामिति गाथाद्वयार्थः / उत्त० नि०। अंतोलित्त-त्रि०(अन्तर्लिप्त) अन्तर्मध्ये लिप्तमन्तर्लिप्तम् / मध्ये अस्यैवात्यन्तपरिहार्यता ख्यापयन्फलमाह - लेयेनोपदिग्धे, “घडिमंतोलित्तं" / बृ०१उ०। एतं ससल्लमरणं, मरिजण महाभए दुरंतम्मि। अंतोवट्ट-त्रि०(अन्तर्वृत्त) मध्ये वृत्तसंस्थानसंस्थिते, तेणंणरगा अंतोवट्टा सुचिरं ममंति जावा, दीहे संसारकंतारे॥ बहिं चउरंसा' बाहल्यमङ्गीकृत्यान्तर्मध्ये वृत्ता। सूत्र० एतदुक्तवस्वरूपं सशल्यमरणं यथा भवति तथेत्युपस्कारः / 2 श्रु०२ अ०। सुब्ब्यत्ययावा, एतेन सशल्यमरणेन मृत्वा त्यक्त्वा प्राणान् जीवा इति अंतोवत्ति-स्त्री०(अन्तव्याप्ति) पक्षीकृत एव विषये साधनस्य साध्येन संबन्धः / किं ? सुचिरं भ्रमन्ति बहुकालं पर्यटन्ति / क्व ? संसारः व्याप्ती, यथाऽनेकान्तात्मकं वस्तु सत्त्वस्य तथैवोपपत्तेः / 206 पत्र। कान्तारमिवातिगहनतया संसारकान्तारस्तस्मिन्निति संटङ्कः। कीदृशि अंतोवाहिणी-स्त्री०(अन्तर्वाहिनी) मन्दरस्य पश्चिमे शीतोदाया महद्भयं यस्मिस्तन्महाभयं तस्मिस्तथा दुःखेनान्तः पर्यन्तो यस्य तदुरन्त महानद्या दक्षिणे प्रवहन्त्यामन्तरनद्याम्,स्था०३ठा० / "कुमुए विजए तस्मिन् / तथा दीर्घ अनादौ केषांचिदपर्यवसिते चेति तत्सर्वथा अरजा रायहाणी अंतोवाहिणीणई"। जं० 4 वक्ष०। परिहर्त्तव्यमेवेति भाव इति गाथार्थः / उत्त०नि०। प्रव० 157 द्वा०। अंतोवीसंभ-पुं०(अन्तोविश्रम्भ) अन्तर्विश्रम्भः / त० स०।। अंबडी-नस्त्री०(अन्त्र) अपभ्रंशे स्वार्थिकप्रत्यये कृते / लिङ्गतोऽन्तरीत्यस्य क्वाचित्कत्वान्नान्तस्यैत्वम् / चित्तविश्वासे, मतन्त्रम्। 84445 | इति नपुंसकस्याऽपि स्त्रीत्वम्। उदरमध्या"अंतोवीसंभनिवेसिआणं" / प्रा०। ___ऽवयवभेदे, "पाइविलग्गी अंबडी" प्रा०। अंतोसल्ल-त्रि०(अन्तःशल्य) अन्तर्मध्ये शल्यं यस्य अदृश्य- | अंदू-स्त्री०(अन्दू) अन्द्यते बध्यतेऽनेनेति अदि-कू / वाच० / निगडे, मानमित्यर्थः तत्तथा / बहिरनुपलक्ष्यमाणे व्रणभेदे, स्था०४ ठा० / | "अंदू सुपक्खिप्पविहत्ते देहे"। सूत्र०१ श्रु०५ अ01 अनुद्धृततोमरादौ, भ०२श०५ उ० अन्तर्मध्ये मनसीत्यर्थः। शल्यमिव | अंदेउर-न०(अन्तःपुर)। अधःक्वचिद् / 4 / 261 / इति शौरसेन्यां शल्यमपराधपदं यस्य सोऽन्तःशल्यः / अभि-मानादिभिरना- | तकारस्य दकारः / राजस्त्रीणां गृहे, प्रा०| लोचितातिचारे, स०५१ पत्र। अंदोलग-पुं०(आन्दोलक) यत्रागत्य मनुष्या आत्मानमान्दो-लयन्ति अंतोसल्लमयग-त्रि०(अन्तःशल्यमृतक) अनुद्धृतभाव-शल्येषु | ते आन्दोलकाः। हिण्डोल इति लोकप्रसिद्धेषु, जी० 3 प्रति० / रा०) मध्यवर्तिभल्लादिशल्येषु वा सत्सु मृतेषु, औ० 256 पत्र। जं०।दोलनकर्त्तरि, त्रि०ा वाच!
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy