SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ अंतेवासि 102 . अभिधानराजेन्द्रः - भाग 1 अंतेवासि अन्ते गुरोः समीपे वस्तुं शीलमस्येत्यन्तेवासी। शिष्ये, स्था० / चं० प्र०१०। सूर० / रा०। भ०। अन्तेवासिनां भेदप्रतिपादनार्थमाह - चत्तारि अंतेवासी पन्नत्ता तंजहा उद्देसणंतेवासी नाम एगे नोवायणंतेवासी, वायणंतेवासी नाम एग नो उद्देसणंतेवासी, एगे उद्देसणंतेवासी वि वायणंतेवासी वि, एगेनो उद्देसणंतेवासी वि नो वायणंतेवासी वि। अस्य सूत्रस्य संबन्धप्रतिपादनार्थमाहपडुच्चायरियं होइ, अंतेवासी उ मेलणा। अंतिगमब्भासमासन्नं, समीवं चेव आहियं / / अधस्तनानन्तरसूत्रे आचार्याः प्रोक्ताः आचार्यं च प्रतीत्यान्तेवासी भवति ततोऽन्तेवासिसूत्रमित्येषां मेलतः संबन्धः / अत्रान्तेवासी तत्र योऽन्तशब्दस्तव्याख्यानार्थमेकाथिकान्याह / अन्तं नाम अन्तिकमभ्यास आसन्नं समीपं चाख्यानं तत्र वसतीत्येवंशीलोऽन्तेवासी। संप्रति भङ्गभावनार्थमाहजह चेव उ आयरिया, अंतेवासीति होति एमेव। अंते य वसति जम्हा, अंतेवासी ततो होइ॥ यथा चैव आचार्या उद्देशनादिभेदतश्चतुर्द्धा भवन्ति एवमेव अन्तेवासिनोऽपि यस्मादाचार्यस्यान्ते वसति तस्माद्भवत्याचार्यवचतुर्दाऽन्तेवासी / इयमत्र भावना यो यस्यान्ते उद्देशनमेवाधिकृत्य वसति वर्तते स तं प्रत्युद्देशनान्तेवासी / यस्य त्वन्ते वाचनामेवाधिकृत्य वसति तस्य वाचनान्तेवासी। यश्चोद्देशनं वाचनांवाधिकृत्य यस्यान्ते वसति स तं प्रत्युभयान्तेवासी ! यस्य त्वन्ते नोद्देशनं नापि वाचनामधिकृत्यान्ते वसति किंतु धर्मश्रवणमधिकृत्य स तं प्रत्युभयविकलो धन्तेिवासी उद्देशनान्तेवासी वाचनान्तेवासीवा। तत्र कश्चित्रिभिरपिप्रकारैः समन्वितोभवति कश्चिद्वाभ्यां कश्चिदेकैकेन / व्य०१० उ०। चत्तारि अंतेवासी पण्णत्ता तंजहा पवावणंतेवासी णो उवठ्ठावणंतेवासी उवट्ठावणंतेवासी, णाममे गे णो पव्वावणंतेवासी, पव्वावणंतेवासी विउवट्ठावणंतेवासी वि, एगे णो पव्वावणंतेवासी णो उवट्ठावणंतेवासी। अन्ते गुरोःसमीपे वस्तुं शीलमस्येत्यन्तेवासी शिष्यः / प्रव्राजनया दीक्षया अन्तेवासी प्रव्राजनान्तेवासी दीक्षित इत्यर्थः / उपस्थापनान्तेवासी महाव्रतारोपणतः शिष्य इति चतुर्थभङ्गकस्थः क इत्याह धान्तेवासीति धर्मप्रतिबोधनतः शिष्यो धर्मार्थित-योपसम्पन्नो वेत्यर्थः / स्था० 4 ठा०। वीरान्तेवासिनां वर्णक:तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी बहवे समणा भगवंतो अप्पगेइया उग्गपव्वइआ भोगपव्वइया राइण्णणातकोरव्वखत्ति अपव्वइआ भडा जोहा सेणावइपसत्थारो सेट्ठी इन्भे अण्णे बहवे एवमाइणो उत्तमजातिकुलरू ण्णविणयविण्णाणववलावण्णविक्कमपहाणसोभग्गकं तियुत्ता बहुधणधणणिचयपरियालफिडिआ णरवइगुणाइइच्छिअभोगा सुहसंपलिआ किंपागफलोवमं च मुणिअ विसयसोक्खं जलबुब्बुअसमाणं कुसग्गजलबिंदुचंचलं जीवियं च / णाऊण अद्भुवमिणं रययमिव पडग्गलग्गं संविधुणित्ताणं चइत्ता हिरण्णं जाव पव्वइआ। अप्पेगइआ अद्धमासपरिआया अप्पेगइया मासपरिआया एवं दुमासा तिमासा जाव एक्कारस / अप्पेगइया वासपरिआया दुवासा तिवासा अप्पेगइया अणेगवासपरिआया संजमेणं तवसा अप्पाणं भावेमाणा विहरंति। तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी बहवे णिग्गंथा भगवंतो अप्पेगइया आमिणिबोहियणाणी जाव केवलणाप्पी / अप्पेगइआ मणबलिआ वयबलिआ कायबलिआ अप्पेगइआ मणेणं सावाणुग्गहसमत्था 3 अप्पेगइआ खेलोसहिपत्ता एवं जल्लोसहि विप्पोसहि आमोसहि सव्वोसह अप्पेगइआ कोहबुद्धी एवं बीअबुद्धी पडबुद्धी अप्पेगइया पयाणुसारी अप्पेगइआ संमिन्नसोआ अप्पेगइया खीरासवा अप्पेगइआ महुवासवा अप्पेगइआ सप्पिआसवा अप्पेगइआ अक्खीणमहाणसिआ एवं उजुमती अप्पेगइआ विउलमई विउव्विणि ड्डि पत्ता चारणा विज्जाहरा आगासातिवाइणो / अप्पेगइआ कणगावलिंतवोकम्म पडिवण्णा एवं एकावलिं खुड्डाकसीहनिक्कीलियं तवोकम्म पडिवण्णा अप्पेगइआ महालयं सीहनिक्की-लियं तवोकम्म पडिवण्णा भद्दपडिमं महाभदपडिमं सव्वतोभद्दपडिमं आयंबिलवद्धमाणं तवोकम्म पडिवण्णा मासिअंभिक्खुपडिमंएवं दोमासिअंपडिमं तिमासि पडिमं जाव सत्तमासिअंभिक्खुपडिम पडिवण्णा। पढमं राइंदियं भिक्खुपडिम पडिवण्णा जाव तचं सत्तराइंदियं भिक्खुपडिमं पडिवण्णा अहोराइंदियं भिक्खुपडिमं पडिवण्णा इकराइंदिअंभिक्खुपडिमं पडिवण्णा सत्तसत्तमिअंभिक्खुपडिम अट्ठमिमिक्खुपडिमंणवणवमिअंभिक्खुपडिमंदसदसमिअं भिक्खुपडिमं खुड्डियमोअपडिम पडिवण्णा महल्लियं मोअपडिमं पडिवण्णा जवमज्झं चंदपडिम पडिवण्णा वजमज्झं / चंदपडिम पडिवण्णा संजमेणं तवसा अप्पाणं भावेमाणा विहरति / औ०७२ पत्र। (मनोबलिकादीनामार्थः स्वस्वशब्दे) तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी बहवे थेरा भगवंतो जातिसंपण्णा कुलसंपण्णा बलसंपण्णा रूवसंपण्णा विणयसंपण्णाणाणसंपण्णादसणसंपण्णा चरित्तसंपण्णा लज्जासंपण्णालाघवसंपण्णा उअंसी तेअंसी वचंसी जसंसी जिअकोहा जियमाणा जिअमाया जिअलोमा जिअइंदिआ जिअणिहा जिअपरीसहा जीवि-आसमरणभयविप्पमुका वयप्पहाणा गुणप्पहाणा करणप्पहाणा चरणप्पहाणा
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy