________________ अंति 101 - अभिधानराजेन्द्रः - भाग 1 अंतेवासि अंति(न)-त्रि०(अन्तिन्) अन्तो जात्यादिप्रकर्षपर्यन्तोऽस्या- 1 दंडगहियहत्थो सव्वतो अंतेपुरं रक्खइरण्णा वइण्णेण इत्थिं पुरिसंवा स्तीत्यन्ती। जात्यादिभिरुत्तमतया पर्य्यन्तवर्तिनि, स्था० 10 ठा०। अंतेपुरं णीणेति पवेसेति वा एस दंडरक्खितो। दोवारिया दारं चेव जं अंतिअ(य)-न०(अन्तिक) अन्त्यते संबध्यते सामीप्येन अन्त-घञ्। संमेलेंति हिक्केति तातप्पियारण्णो आणत्तीए अंतेपुरियसमीवं गच्छति। वाच०। समीपे, तं०। सूत्र०। उत्त० स्था०। विशे० उत्त० / "बुद्धाणं अंतेपुरिया णंतीए वा राण्णो समीवं गच्छति जे रण्णो समीवं अंतेपुरिया अंतीए सया। उत्त० 1 अ०। आ० म० द्वि० / नि० / भ० / रा० / णयंति आणेति चादिउण्हायं वा कहकहिते कुवियं वा पसाउँति कहेंतिय पर्यवसाने, "अह भिक्खू गिलाएजा, आहारस्सेव अंतिया'' आचा० रण्णो विदिते कारणे अणुण्णत्तो वि जे अग्गतो काउं वयंति ते महत्तरगा। 1 श्रु०८ अ०। पार्वे च "देवाणंदाए माहणीए अंतिए एयमझु सोचा''। अण्णे य इमे दोसा। कल्प० / अन्तोऽ-स्यास्तीति अन्तिकोऽन्ते वा चरतीत्यन्तिकः / अण्णे व होति दोसा, आइण्णो गुम्मरतणइत्थीओ। पर्यन्तवासिनि, सूत्र०२ श्रु०२ अ०। तण्णीसाए पवेसो, तिरिक्खमणया मवे दुट्ठा / / 22 / / अंतिम-त्रि०(अन्तिम) अन्ते भवमन्तिमम् / चरमे, स्था०१ ठा०। यतः पूर्ववत्परं न किञ्चिदस्ति। विशे०। सद्दादिइंदियत्थो, पयोगदोसाण एस णं सीवे। अंतिमराइया-स्त्री०(अन्तिमरात्रिका) अन्तिमाऽन्तिमभागरू सिंगारकहाकहणे, एगतरुभए य बहु दोसा // 23 // पाअवयवे समुदायोपचारात् सा चासौ रात्रिका चान्तिमरात्रिका / रात्रेरवसाने, स्था०१०ठा० भ०। तत्थ गीयादिसरोवओगेण ईरियं एसणं वाण सोहेतितहिं वा पुच्छितो सिंगारकहं कहेछ / तत्थ य आयपरोभयसमुत्था दोसा एते सट्ठाणत्थे। अंतिमसंघयणतिग-न०(अन्तिमसंहननत्रिक) अर्द्धनाराचसं इमे परट्ठाणे। हननकीलिकासंहननसेवार्तसंहनरूपे संहननत्रिके, कल्प०। केहि ताव होंति दोसा,केरिसगा कधणगिण्हणादीया। अंतिमसारीरिय-त्रि०पअन्तिमश(शा) रीरिकब अन्ते भवमन्तिमं चरमं / तच तच्छरीरं चेत्यन्तिमशरीरं तत्र भवा अन्तिमशारीरिकी दीर्घत्वं च गव्वो पायसिउत्तं, सिंगाराणं व संभरणं // 24 // प्राकृतशैल्या। चरमदेहभवेषु क्रियादिषु, स्था० 1 ठा०। उजाणादिट्ठियासु कोइ साधू कोउगेण गच्छेजते चेव पुव्यवण्णिया दोसा अंतेआरि(न)-त्रि०(अन्तश्चारिन्) अन्तश्चरति अन्तर् चर णिनि।। सिंगारकहाकहणे वा गण्हणादिया दोसा अंतेपुरे धम्मकहा जाणगव्वं तोऽन्तरि। 811 / 60 // इति अत एत्वम्। मध्यगामिनि / प्रा०।। गच्छेज ओरालसरीरोवा गव्वं करेज अंतेउरपवेसे ओज्झातितो म्हिह, अत्थेपदादिकप्पं करेंते पाउसदोसा भवंति सिंगारे यसोउँपुव्वरयकीलिते अंतेउ(पु)र- न०(अन्तःपुर) अन्तरभ्यन्तरं पुरं गृहकर्म / वाचा सुमरेज अहवा पाउदटुअप्पणो पुव्वसिंगारे संभरेज पच्छा पडिगमणादी तोऽन्तरि ||1|60 / इत्यन्तःशब्दस्यात एत्वम् प्रा०। अवरोधे, दोसा हवेज। राजस्त्रीणां निवासगृहे, रा० / ज्ञा० / "चिय अंतेउर घरदारपवेसी"। औ०। तत्र गमनं निषिद्धम् / / बितियपदमणाभोगे, विसंधिपरिखेवसेजसंथारे। जे भिक्खू रायंतेपुरं पविसइ पविसंतं वा साइज्जइ ||3|| हयमादी दुट्ठाणे, संघकुलगणाण कज्जे व // 25 // इममेव सूत्रं गाथया व्याख्यानयति अणाभोगेण पविट्ठो अहवा अंतेपुरं परहाणत्थं साधुणा णातं एयाओ अंतेपुरिअत्ति पुव्वभासेण पविट्ठो अयाणतो अहवा साधूउजाणादिसु ठिता अन्तेउरं च तिविधं, जुण्णं णवं चेव कण्णगाणं च। रायंतेपुरं च सव्वओ समंता आगओ परिवेढिय ठियं अण्णवसहिअभावे य एक्ककं वि यदुविधं, सत्थाणत्थं च परत्थाणे // 15|| तं वसहिं अंतेपुरं मज्झेण अतिंति णिति वा / अहवा संथारगस्स रण्णो अंतेपुरं तिविधंण्हसियंजोव्वणाओ अपरिभुज्जमाणीओ अत्थति पचप्पणाणहे ओ पविट्ठो अहवा सीहवग्ध-महिसादियाण दुट्ठाण एयं जुण्णंतेपुरं / जोव्वणं पत्ताओ परिभुजमाणीओ जत्थ अत्थति तं पडणीयस्स वा भया रायंतेपुरं पविसेज्जा अण्णतो णस्थिणीसरणो वा तो णवतेपुरं। अपत्तजोव्वणाणं रायदुहियाणं संगओ कण्णंते-पुरं। तं खेत्तओ कति कुलगणसंघकज्जेसु वा पविसेज्जा तत्थदेवी दव्वसारायणं उपणेति एक्केवं दुविधं सहाणे परट्ठाणे य / सट्ठाणत्थं रायघरे चेव परहाणत्थं अंतेपुरपविठ्ठो राय-दहव्वो। नि० चू०६ उ० वसंतादिसु उज्जाणियागयं। अंतेउरपरिवारसंपरिखुड-त्रि०(अन्तःपुरपरिवारसंपरिवृत) अन्तःपुरं एतेसामण्णतरं, रण्णो अंतेउरं तु जो पविसे। च परिवारश्च अन्तःपुरलक्षणो वा परिवारो यः सः / ताभ्यां तेन वा सो आणाअणवत्थं, मिच्छत्तविराधणं पावे ||16|| संपरिवृतः / अन्तःपुरलक्षणेन परिवारेण अन्तःपुरेण परिवारेण या इमे दोषाः संपरिवृते, ज्ञा० 8 अ०। दंडारक्खिगदोवा-रिएहिं वरिसवक्खं चुइजेहिं। अंतेउरिया-स्त्री०(आन्तःपुरिकी) अन्तःपुरे विद्या आन्तपुरिकी। जिंतेहिअनितेहि य,वाधातो होइ भिक्खुस्सा॥२०॥ रोगिप्रागुण्यकारके विद्याभेदे, यया आतुरस्य नाम गृहीत्वा आत्मनोऽङ्गमपमार्जयति आतुरश्च प्रगुणो जायते सा आन्तःपुरिकी। व्य० इमं वक्खाणं 5 उ०। दंडधरो दंडरक्खिओ, दोवारिजा तु दारिट्ठा। अंतेवासि(न)-पुं०(अन्तेवासिन्) अन्ते समीपे वस्तुंचारित्र-क्रियायां दरिसवरट्ठविप्पिति, कंचुमिपुरिसा महत्तरगा।।२१।। वस्तुं शीलं स्वभावो यस्येत्यन्तेवासी। दशा०४ अ०।