SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ अंतर 66 - अभिवानराजेन्द्रः - भाग 1 अंतर "उसभाओ कोडिलक्खं ५०(अजिओ)। अजियाओ कोडि-लक्खं ३०,संभवो, संभवओ कोडिलक्खं 10, अभिनंदणो, अभिनंदणओ | कोडिलक्खं ६,सुमई,सुमईओ कोडीओ उ णउइसहस्सेहिं 60, पउमप्पभो, पउमप्पभओ कोडीणं नव सहस्सेहिं , सुपासो,कोडी नवसएहिं 600, चंदप्पभो, कोडीओ णउती 60, पुष्पदंतो, कोडीउ णवहिओ , सीयलो, कोडीऊणाऊणा 100 सा०(६६२६०००) वरिसाई / सेज्जंसो, सागरोपमाई 54 वासुपुज्जो, तीससागराई 30 विमलो, सागरो-वमाइं 4, धम्मो, सागरोवमाइं 3 ऊणाई 1 पलियचउब्भागेहिं 3 संति, पलियद्धं कंथु, पलियचउभाओ४ ऊणाओ वासकोडीसहस्सेण 1 अरो, वासकोडीसहस्सं 1 मल्ली, वरिसलक्खं चउप्पन्ना 54 मुणिसुव्वओ, वरिसलक्खं 6 नमी, वरिसलक्खं 5 अरिहनेमि, वरिससहस्सं 83750 पासो / (पासओ य)वाससयाई 250 वद्धमाणो, जिणंतराई" इह चासम्मोहार्थं सर्वेषामेव जिनचक्रवर्तिवासुदेवानां यो यस्मिन् कालेऽन्तरे वा चक्रवर्ती वासुदेवो वा भविष्यति बभूव वा तस्यानन्तरध्यावर्णित-प्रमाणायुःसमन्वितस्य सुखपरिज्ञानार्थमयं प्रतिपादनोपायः। "बत्तीसं घरयाई, काउं तिरिया य ताहिं रेहाहिं। उड्डाययाहिं काउं, पंच घराई तओ पढमो / / पन्नरस जिणनिरंतर-सुन्नदुग्गं तिजिण सुन्नतिगं च। दो जिणसुन्नजिणिदो, सुन्नजिणो सुन्न दोणि जिणा।। (बितीयपंतिट्ठवणा) दो चक्कि सुन्नतेरस, पण चक्की सुन्नचक्कि दो सुन्ना। चक्की सुन्नदुचक्की, सुन्नं चक्की दुसुन्नं च। (ततीयपंतिट्ठवणा) दस सुन्न पंच केसव, पण सुन्न केसि सुन्नकेसी य। दो सुन्नकेसवो विय, सुन्नदुर्ग केसव तिसुन्नं / / स्थापना चेयम्। (सा चेहैव सप्त षष्टितमे पत्रे विव्रियते) प्रसङ्गादायुः शरीरप्रमाणं च। (E) ऋषभाद् वीरस्य। उसभस्स भगवओ महावीरस्स य एगा सागरोवमकोडा-कोडी अबाहाए अंतरे पण्णत्ते। प्राकृतत्वेन श्रीऋषभ इति वाच्ये व्यत्ययेन निर्देशः कृतः एकसागरोपमकोटाकोटी द्विचत्वारिंशता वर्षसहस्रैः किञ्चित्साधिकैरूनाऽप्यल्पत्वाद्विशेषस्याविशेषितोक्तेति / स०। कल्प० वीरमहापद्मयोः 'चुलसीइसहस्साई, वासा सत्तेव पंच मासाई / वीरमहापउमाणं, अंतरमेयं विणिद्धिट्ट"|| तिक (10) ज्योतिष्काणां चन्द्रमण्डलस्य चान्तरं यथा। चंदमंडलस्स णं भंते ! चंदमंडलस्स केवइआए अबा-हाए अंतरे पण्णत्ते ? गोयमा! पणतीसं पणतीसं जोअणाई तीसंच एगसट्ठिमाए जोअणस्स एगसट्ठिभागंच एगं सत्तहा छेत्ताचत्वारि चुण्णिअभाए चंदमंडलस्स 2 अबाहाए अंतरे पण्णत्ते / चन्द्रमण्डलस्य भदन्त ! चन्द्रमण्डलस्य कियत्या अबाधया अन्तरं प्रज्ञप्तं ? गौतम ! पञ्चत्रिंशद्योजनानि त्रिंशच्चैकषप्टिभागान् योज-नस्य एकं च एकषष्टिभागं सप्तधा छित्वा चतुरश्चूर्णिकाभागान् एतच चन्द्रमण्डलस्य अबाधया अन्तरं प्रज्ञप्तम् / अत्र सप्त-चत्वारश्चूर्णिका यथा समायान्ति तथाऽनन्तरं व्याख्यातम् / जं०७ वक्ष) (11) चन्द्रसूर्याणां परस्परमन्तरमाह। चंदातो सूरस्स य, सूरा चंदस्स अंतरं होई। पण्णाससहस्साई, तु जोयणाणं अणूणाई // 27|| सूरस्स य सूरस्स य, ससिणो ससिणो य अंतरं होई। बहिं तु माणुसनगस्स, जोयणाणं सतसहस्सं // 28|| मानुषनगस्य मानुषोत्तरपर्वतस्य बहिः सूर्यस्य सूर्यस्य परस्परं चन्द्रस्य चन्द्रस्य परस्परमन्तरं भवति योजनानां शतसहस्रं लक्षम् / तथाहि चन्द्रान्तरिताः सूर्याः सूर्यान्तरिताश्चन्द्रा व्यवस्थिताः, चन्द्रसूर्याणां च परस्परमन्तरं पञ्चाशद् योजनसहस्राणि (50000) / ततश्चन्द्रस्य सूर्यस्य च परस्परमन्तरं योजनानां लक्षं भवतीति / सू० प्र० 16 पाहुाद०प०॥ बे जोयमाणि सूरस्स, मंडलाणं तु हवइ अंतरिया। चंदस्य वि पणतीसं, साहीया होइ नायव्वा / / सूर्यस्य सवितुः सत्कानां मण्डलानां परस्परमन्तरिका, अन्तरमेवान्तर्य भष्टजादित्वात् स्वार्थे यणप्रत्ययः / ततः स्त्रीत्वविवक्षायां डीप्प्रत्यये आन्तरी अन्तरमेव आन्तर्येव आन्तरिका भवति। द्वे योजने ,पुनश्चन्द्रस्य आन्तरिका भवति ज्ञातव्या पश्चत्रिंशद्योजनानि साधिकानि / पञ्चत्रिंशत् योजनानि पञ्चविंशतिरेकषष्टिभागा योजनस्य, एकस्य च एकषप्टिभागस्य सप्तधा छिन्नस्य सत्काश्चत्वारो भागा इत्यर्थः / ज्यो०१०पाहुन (12) ताराणां परस्परमन्तरम्जंबुद्दीवेणं भंते ! दीवे ताराए अताराए अ केवइए अबाहाए अंतरे पण्णत्ते ? गोतमा! दुविहे अंतरे पण्णत्ते,तं जहा वाघाइए अ निव्वाग्घाइए अ / निव्वाघाइए जहण्णेणं पंचधणुसयाई, उक्कोसेणं दो गाउआइ / वाघाइए जहण्णेणं दोण्णि छावढे जोअणसए , उक्कोसेणं बारस जोअणसहस्साइं। दोषिण अ वायाले जोअणसए तारारूवस्स तारारूवस्स अबाहाए अतरे पण्णत्ते। जम्बूद्वीपे भदन्त ! द्वीपे तारायास्तारायाश्च कियदबाधया अन्तरं प्रज्ञप्तं? भगवानाह-गौतम ! द्विविधं व्याघातिक निर्व्याघातिकं च। तत्र व्याघातः पर्वतादिस्खलनं, तत्र भवं व्याघातिकं / निर्व्या-घातिक व्याघातिकान्निर्गतं स्वाभाविकमित्यर्थस्तत्र यन्नियाघा-तिकं तज्जधन्यतः पञ्चधनुःशतानि, उत्कृष्टतो वे गव्य॒ते / एतच जगत्स्वभावादेवावगन्तव्यं / यच व्याघातिक तज्जघन्यतो द्वे योजनशते षट्षष्टयधिके, एतच निषधकूटादिकमपेक्ष्य वेदितव्यं / तथाहिनिषधपर्वतः स्वभावतोऽप्युच्चैश्चत्वारि योजनशतानि, तस्य चोपरि पशयोजनशतोचानि कूटानि, तानि च मूले पञ्चयोजनशतान्यायामविष्कम्भाभ्यां, मध्ये त्रीणि योजनशतानि पञ्चसप्तत्यधिकानि, ऊपरि अर्द्धतृतीये द्वे योजनशते / तेषां चोपरितनभागसमश्रेणिप्रदेशे तथाजगत्स्वाभाव्यादष्टावष्टौ योजनान्यया-धया कृत्या ताराविमानानि परिभ्रमन्ति। ततो जघन्यतो व्या-घातिकमन्तरं द्वे योजनशते षट्षष्ट्यधिके भवतः, उत्कर्षतो द्वादशयोजनसहस्राणि द्वे योजनशते द्विचत्वारिंशदधिके / एतच्च मेरुमपेक्ष्य द्रष्टव्यम् / तथाहि मेरौ दशयोजनसहस्राणि, मेरो-श्वोभयतोऽबाधया एकादशयोजनशतान्येकविंशत्यधिकानि, ततः सर्वसंख्यामीलने भवन्ति द्वादश योजनसहस्राणि द्वे च योजनेशते द्विचत्वारिंशदधिके / एतत्तारारूपस्य अन्तरं प्रज्ञाप्तमिति / जं०७ वक्ष०। जी०। चं० प्र०
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy