SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ अंडकड 54 - अभिधानराजेन्द्रः - भाग 1 अंत तण "संभूओ अंडकाउ लोको" संभूतो जातोऽण्डकात् जन्तुयोनिविशेषात् लोकः। क्षिति-जलाऽनलाऽनिल-वन- नर-नारकि-तिर्यग-रूपः / प्रश्न० आश्र०२ द्वा० पुव्वं आसि जगमिणं, पंचमहाभूय वज्जियगभीरं / एगण्णवजलेणं, महप्पमाणं तहिं अंडं / / 1 / / वीई परंपरेणं, घोलंतं अत्थिउ सुइरकालं। पुढे दुभागजायं, अज्झंभूमी य संवुत्तं / / 2 / / तत्थ सुरासुरनारग-समणुय-सचउप्पयं जगं सव्वं / उप्पण्णं भणियमिणं, बंभंडपुराणसत्थम्मि // 4 // माहणा समणा एगे, आह अंडकडे जगे। असौ तत्तमकासी य, अयाणंता मुसंवदे // 1 // ब्राह्मणा द्विजातयः, श्रमणास्त्रिदण्डिप्रभृतयः, एके केचन पौराणिकाः, न सर्वे एवमाहुरुक्तवन्तो वदन्ति च / यथा- जगदेतचराऽचरमण्डेन कृतमण्डकृतम् / अण्डाज्जातमित्यर्थः / तथाहि ते वदन्ति- यदा न किं चिदपि वस्त्वासीत्, पदार्थशून्योऽयं संसारस्तदा ब्रह्माऽण्डमप्स्वसृजत्, तस्माच क्रमेण वृद्धात् पश्चाद् द्विधाभावमुपगतादूर्ध्वाऽधोविभागोऽभूत्, तन्मध्ये च सर्वाः प्रकृतयोऽभूवन् / एवं पृथिव्यप्तेजोवाय्वाकाशसमुद्र-सरित्पर्वतमकराऽऽकरनिवेशादिसंस्थितिरभूदिति / तथा चोक्तं - आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् / अप्रतय॑मविज्ञेयं, प्रसुप्तमिव सर्वतः / / 1 / / एवंभूते चाऽस्मिन् जगत्यसौ ब्रह्मा तस्य भावस्तत्त्वं पदार्थजातं तदण्डादि प्रक्रमेणाऽकार्षीत्, कृतवानिति। ते च ब्राहाणादयः परमार्थमजानानाः सन्तो मृषा वदन्ति, अन्यथा च स्थितं तत्त्वमन्यथा प्रतिपादयन्तीत्यर्थः / सूत्र०। एतदसमीचिनम्। यतो यास्वप्सु तदण्ड निसृष्ट, ता यथाऽण्डमन्तरेणाऽभूवन,तथा लोकोऽपि भूत इत्यभ्युपगमे न काचिद् बाधा दृश्यते, तथाऽसौ ब्रह्मा यावदण्डं सृजति, तावल्लोकमेव कस्मात् नोत्पादयति? किमनया कष्टया युक्त्यसंगतया चाण्डपरिकल्पनया ? सूत्र० १श्रु०३ अ०नि० चू०। भरतस्य तिमिस्र गुहाप्रवेशे सप्तरात्रं वर्ष वर्षति नागकुमारे, भरहो विचम्मरयणे खंधावारं ठवेऊण उवरिं छत्तरयणं ठवेइ, मणिरयणं छत्तरयणे वत्थिभाएठवेइ, ततोपभिइ लोगेण अंडसंभवं जगं पणीयं ति / आ० म०प्र०) अंडप्पभव-त्रि०(अण्डप्रभव) अण्डः प्रभव उत्पत्तिर्यस्य स तथा।। अण्डादुत्पन्ने / जहा य अंडप्पभवा बलागा। उत्त० 3 अ०। अंडय-पुं०(अण्डज) अण्डाज्जायतेऽण्डजः / हंसादी, खचरपञ्चेन्द्रिययोनिसंग्रहभेदे, भ०७ श०७ उ०। आचा०। विशे०। ___ "अंडया तिविहा पण्णत्ता। तंजहा- इत्थी पुरिसा णपुंसका" अण्डजास्त्रिविधा प्रज्ञप्तास्तद्यथा-स्त्रियः पुरुषा नपुंसकाव। जीवा०३ प्रति०। शकुनिगृहकोकिलसरीसृपादिषु, सूत्र०१श्रु०६ अ०सभेदेषु, सूत्र 01 श्रु०७ अ०८ / आचा०ा दश० / मत्स्यभेदेषु च। स्था०३ ठा०। अण्डेभ्यो हंसाद्यण्डकेभ्यो यज्जायते, तदण्डजम्। सूत्रभेदे। न०। यथा क्वचित् पट्टसूत्रम् / उत्त०२६ अ० अंडयं हंसगब्भादि, अण्डाज्जातमण्डजं हंसपतङ्गश्चतुरिन्द्रियो जीवविशेषो, गर्भस्तु तन्निवर्तितः कोशाकारो हंसस्य गर्भो हंसगर्भः तदुत्पन्नं सूत्रमण्डजमुच्यते / तर्हि सूत्रे अण्डज हंसगर्भादीति सामानाधिकरण्यं विरुध्यते, हंसगर्भस्य प्रस्तुतसूत्रकारणत्वादिति चेत् ? सत्यं, कारणे कार्योपचारादविरोधः / कोशाकारभवं सूत्रं पट्टकसूत्रमिति लोके प्रतीतमण्डजमुच्यत इति हृदयम् / पञ्चेन्द्रियहंसगर्भसंभवम् / अनु०॥ विशे०। आ० म०प्र० / शणकादिवस्त्रे, सूत्र० 2 श्रु० 2 अ०॥ प्रतिबन्धभेदे च / अण्डजो हंसादिर्ममाऽयमित्युल्लेखेन वा प्रति-बन्धो भवति, अथवा अण्डकं मयूर्यादीनामिदं रमणकमयूरादि कारणमिति प्रतिबन्धः स्यादित्यथवा अण्डज पट्टसूत्रजमिति वा / स्था० 6 ठा०। सूत्र०) अंडसुहुम-न०(अण्डसूक्ष्म) अण्डमेव सूक्ष्मम् / मक्षिका- कीटिकागृहकोकिला-ब्राह्मणी-कृकलाशाद्यण्डकरूपे सूक्ष्मभेदे, सूत्र० 1 श्रु० 6 अकादश से किं ते अंडसुहमे ? अंडसहमे पंचविहे पण्णत्ते / तंजहाउहंसंडे 1, उक्कलिअंडे २,पिपीलिअंडे 3, हालिअंडे 5, हल्लोहलिअंडे 5 / जे निग्गंथेणं वा जाव पडिलेहियध्वे भवइ, से तं अंडसुहुमे / अण्डसुहुमे उद्दसंडे० इत्यादि, उदंशा मधुमक्षिका मकुणाद्याः तेषामण्ड उदंशाऽण्डम् 1, उत्कलिकाऽण्ड लूतापुटाऽण्डम् 2, पीपिलिकाऽण्ड कीटिकाऽण्डम् 3, हलिका गृहकोलिका ब्राह्मणी वा तस्या अण्डम् 4, हल्लोहलिआ अहि-लोडीसरडीकक्किण्डी इत्येकार्थाः। तस्या अण्डम् 5 / एतानि सूक्ष्माणि स्युः। कल्पा स्था०। अंडु-न० [अण्डु(ड)] काष्ठमयेषु लोहमयेषु वा हस्तयोः पादयो बन्धनविशेषेषु, औ०। अंत-पुं०(अन्त) अम् गच्छाइसु, तस्सेह अमणमंतोऽवसाणमेगत्या अम् धातुर्गत्यादिष्वर्थेषु पठ्यते। तस्येहाऽन्त इति रूपं भवति। अमनमन्तः / अवसाने, विशे०। स्था०। यस्मात् पूर्वमस्ति, न परं सोऽन्तः / अनु०॥ पर्यन्ते, आ० म०प्र०। सूत्र०ा निक्षेपोऽस्य षड्विधः। तद्यथा- नामाऽन्तः स्थापनाऽन्तो द्रव्याऽन्तः क्षेत्राऽन्तः कालाऽन्तो भावाऽन्तश्च / तत्र नामस्थापने प्रतीते,द्रव्याऽन्तो घटाद्यन्तः, क्षेत्राऽन्त ऊर्ध्वलोकादि, कालाऽन्तः समयाद्यन्तो, भावाऽन्त औदारिकादि। आ० प्र०ा आ० चूo! परमकाष्ठायाम, सूत्र०१श्रु०१५ अ०। परिसमाप्तौ, विशेला पारे, ज्ञा० 1 अ०। समीपे, व्य०१ उ० नं०। स्था०। अमनमधिगमनमन्तः। परिच्छेदे, निर्णये, स्था०३ठा०ा प्रज्ञापस त्रिविधः, यथातिविहे अंते पण्णत्ते / तंजहा- लोगते वेयंते समयंते / स्था० ३ठा०॥ अमइ वजंतेणंतो अमतीति वा यस्मात् तेनाऽन्त इति कर्तरि साध्यते। अवसानं गते, विशेला देशे, "एगंतमंत अवकमंति" एकान्तं विजनमन्तं देशमवक्रामन्ति / भ० 3 श०२ उ० "अम रोगे वा अंतो रोगो भंगो विणासपज्जाओ" अमरोगेरुजो भङ्गे। अम-तन्। रोगे, भड़े, विनाशे, / अन्तो रोगो भङ्गो विनाश इति पर्यायशब्दा एते / विशे०। स्था०ा धर्मा अन्त० स० नं०। अन्तहेतुत्वादन्ते रागद्वेषयोश्च / आचा० 1 श्रु०३ अ० "दोहिं अंतेहिं अदिस्समाणो"। आचा०१ श्रु०३ अ०। जीर्णे, अव्यवहरणीये, त्रिका नि० चू०१ उ०। क्षये, भेदे, व्यवच्छेदे, कल्पना *अन्त्य-न० दशभिर्गुणिते जलधिसंख्याभेदे, कल्पका *अन्त्र-न० अन्यते देहो बध्यतेऽनेनेति / अति- बन्धने, करणेष्ट्रन् / देहबन्धने, "उक्ताः सास्त्रियो व्यामाः, पुंसामन्त्राणि सूरिभिः / अर्द्धव्यामेन हीनानि, स्त्रीणामन्त्राणि निर्दिशेद् / / 1 / / इति वैद्यकोक्तपरिमाणवति नाडीभेदे, वाच०। सूत्र०ा उदरमध्याऽवयवविशेषे च / तं०
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy