SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ अंड 53 - अभिधानराजेन्द्रः - भाग 1 अंडकड उवागच्छइ, उवागच्छइत्ता देवदत्ताए गिहे अणुप्पविसंति, | करेमाणे विहरति / तए णं ते मयूरपोसगा तं मयूरपोयगं देवदत्ताए गणियाए विपुलं जीवियारिहं पीतिदाणं दलयंति, उम्मुक्कबाल० जाव करेमाणे पासित्ता तं मयूरपोयगं गिण्हंति, सक्कारेंति, सम्माणे ति, देवदत्ताए गिहाउ पडिणिक्खमंति, गिण्हतित्ता जिणदत्तउत्ते उवणेति / तए णं से जिणदत्तउत्त पडिणिक्खमंतित्ता जेणेव सयाइं गिहाई तेणेव उवागच्छंति सत्थवाहदारए मयूर-पोयगं उम्मुक्क० जाव करेमाणं पासित्ता सकम्मसंपडित्ता जाया वि होत्था। तत्थ णं जे से सागरदत्तपुत्ते हट्ठतुढे तेसिं विउलं जीवियारिहपीयदानं दलइ पडिविसज्जेइ। सत्थवाहे से णं कल्लं जाव जलंते जेणेव से वणमयूरीअंडए तए णं से मयूरपोयए जिणदत्तपुत्तेणं एगाए चप्पुडियाए कयाए तेणेव उवागच्छइ, उवागच्छइत्ता तंसि मयूरीअंडयंसि संकिए समाणीए णं गोला भंगसिरोधरे सेयावगे उत्तरीयपइण्णपक्खे कंखिए वितिगिच्छे समावण्णे भेयसमावण्णे कलुससमावण्णे उक्खित्तचंदगा-इयकलावे केकाइयसइयं विमुच्चमाणे नच्चइ / किं णं समं ममं एत्थ कीलावणमयूरीपोयए भविस्संति ? उदाहु तएणं से जिणदत्तपुत्ते तं मयूरपोयगं चंपाए णयरीए सिंघाडगे० नो भविस्संति त्तिकटु, तं मयूरीअंडयं अभिक्खणं अभिक्खणं जाव पहेसु सएहि य साहस्सिएहि य सयसाहस्सिएहि य उटवत्तेइ, परियत्तेति आसारेति संसारेति चालेति घट्टेइ पणियएहि जयं करेमाणे विहरति। एवामेव समणाउसो ! अम्हं खोभेति, अभिक्खणं अभिक्खणं कण्णमूलंसि टिट्टियावेति / पि णिग्गंथो वा णिग्गंथी वा पव्वइए समाणे पंचसु महव्वएसु तए णं से मयूरीअंडए अभिक्खणं अभिक्खणं उव्वत्तिज्जमाणे छसु जीवनिकाएसु निग्गंथे पावयणे निस्संकिए निक्कं खिए जाव टिट्टियविज्जमाणे पोचडे जाए यावि होत्था / तए णं से निव्वितिगिच्छे, से णं इह भवे बहूणं समणाणं बहूणं समणीणं सागरदत्तपुत्ते सत्थवाहदारए अण्णया कयाई जेणेव से जाव वितिव्वइस्संति / एवं खलु जंबू ! समणेणं भगवया मयूरीअंडए तेणेव उवागच्छति, उवागच्छइत्ता तं मयूरीअंडयं महावीरेणं जाव संपत्तेणं तच्चस्स णायज्झयणस्स अयमढे पोच्चडमेव पासति, पासइत्ता अहो ! णं ममेस कीलावण पण्णत्ते त्ति बेमि / तचं णायज्झयणं सम्मत्तं / मयूरीपोच्चडए जाए त्तिक ओहयमण० जाव झियायति, एवामेव समणाउसो! जो अम्हं निग्गथे वा निग्गंथी वा आयरिय टीका सुगमत्वात् न गृहीता, नवरम् एवमेवेत्यादि उपनयनवचनउवज्झायाणं अंतिए पव्वइए समाणे पंचमहव्वएसु जाव मिति / भवन्ति चाऽत्र गाथाः - जिणवरभासियभावे, सुभाव-सव्वेसु छज्जीवनिकाएसु निग्गंथे पावयणे संकिए जाव कलुससमावण्णे, भावओ मइमं / नो कुज्जा संदेहं, संदेहोऽण्णस्थ हेओ ति // 1 // से णं इह भवे चेव बहूणं समणाणं बहूणं समणीणं बहूणं सावयाणं निस्संदेहत्तं पुण, गुणहेऊ जं तओ तयं कज्जं / एत्थ दो सेट्ठिसुथा, बहूणं सावियाणं हीलणिज्जे निंदणिज्जे खिसणिज्जे अंडयगाही उदाहरणं / / 2 / / (तथा) कत्थइ मइ-दुब्बलेणं, गरहणिज्जे परिभवणिज्जे,परलोए विय णं आगच्छद, बहूणि तविहायरियविरहओ वावि। नेयग्गहणत्तणे ण, नाणावरणोदएणं दंडणाणि यजाव अणुपरियट्टति। तएणं से जिणदत्तउत्ते जेणेव च / / 3 / / हेऊदाहरणाणं, भवे य सइसुट्ठुजन बुज्झिज्जा / से मयूरीअंडए तेणेव उवागच्छइ, उवागच्छइत्ता तसि सवण्णुमयमवितह, तह वि इति चिंतए मइमं॥ 4 // अणुवकयपराणुगह मयूरीअंडयंसि निस्संकिए सुक्त्तणं ममेत्थ कीलावेणमयूरीपोयए परायणा जं जिणा जुगप्पवरा / जिय-रागदोसमोहा, य नन्नहा वाइणो भविस्सति त्ति कटुतं मयूरी अंडयं अभिक्खणं नो उव्वट्टेइ, तेणं / / 5 / / तृतीयमध्ययनं विवरणतः समाप्तमिति / ज्ञा०३ अन जाव नो टिट्टियावेइ। तए णं से मयूरीअंडए अणुवत्तिज्जमाणे पुरिमतालनगरवास्तव्यस्य कुकुटाद्यनेकविधाऽण्डजभाण्ड्व्यवहारिणो जाव अटिट्टियाविज्जमाणे। तेणं कालेणं तेणं समएणं उज्जिपणे वाणिजकस्य निन्नकाऽभिधानस्य पापविपाक्प्रतिपादके कर्मविपाकानां मयूरीपोयए एत्थ जाए , तए णं से जिणदत्तउत्ते तं मयूरपोययं द्वितीयेऽध्यने च / स च निन्नको नरकं गतस्तत उद्धृत्याऽभग्नसेनपासइ, पासइत्ता हट्टतुट्ठयहियए मयूरीपोसए सद्दावेइ, नामा पल्लीपतिर्जातः / स च पुरिमतालनगरवास्तव्येन निरन्तरं सद्दावेइत्ता एवं वयासी-तुब्भे णं देवाणुप्पिया ! इमं मयूरपोययं देशलूषणातिकोपितेन विश्वास्याऽऽनीय प्रत्येक नगरचत्वरेषु तदनतः बहूहिं मयूरपोसणपाउग्गेहिं दव्वेहि आणुपुटवेणं संरक्खेमाणे पितृव्यपितृव्यानीप्रभृतिकस्वजनवर्ग विनाश्य तिलशो मांसच्छेदनसंगोवेमाणे संवट्टेह, णट्टल्लगं च सिक्खावेह। तए णं से रुधिरमांसभोजनादिभिः कदर्थयित्वा निपातित इति विपाकश्रुते वा मयूरपोसगा जिणदत्तस्स एयमढें पडिसुणेति, पडिसुणेइत्ता तं भानसेनमितीदमध्ययनमुच्यते / स्था० 10 ठा०) मयूरपोयगं गिण्हेति, जेणेव सए गिहे तेणेव उवागच्छद अंडउड-न०(अण्डपुट) कर्मधा० स०। स्वकीये अण्डके अण्डक-स्य उवागच्छइत्ता तं मयूरपोयगं जाव णट्टल्लगं सिक्खावेति / तए पुटम् / अण्डकस्य संबद्धदलद्वये, दशा०६ अ० स० णं से मयूरपोयए उम्मुक्कबालभावे विन्नाय जोव्वणलक्खणवंजणमाणुम्माणपमाणपड्पुिण्णपक्खपहुणकलावे विचित्ता अंडक-न०(अण्डक) जन्तुयोनिविशेषे, प्रश्न० आश्र०२ द्वा / पिच्छोसत्तचंदए नीलकंठए णचणसीलए एगाए चप्पुडियाए अंडकड-त्रि०(अण्डकृत) अण्डाज्जाते, सूत्र० 1 श्रु०१ अ०३ उ०। कयाए समाणीए अणेगाई णट्टल्लगसयाई केगाई सयाणि य अण्डकप्रभूतभुवनवा दिनां मतमित्थमाचक्षते ते / यथा
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy