SearchBrowseAboutContactDonate
Page Preview
Page 1074
Loading...
Download File
Download File
Page Text
________________ अहुणोववन्नग 890 - अभियानराजेन्द्रः - विभाग 1 अहुणोववन्नग तत्र भवो नैरयिकः / तस्य चाऽनन्योत्पत्तिस्थानतां दर्शयितुमाह- __ मूञ्छित एवमूछितो मूढः,तत्स्व-रूपस्याऽनित्यत्वादेविबोधाऽक्षमत्वात् निरयलोकेतस्मादिच्छेत् मानुषाणामयं मानुषः,तं लोकं क्षेत्रविशेष (हव्वं) गृद्धः, तदाकासावान अतृप्त इत्यर्थः। ग्रथित इव ग्रथितः, शीघ्रमागन्तुं (नो चेव त्ति) नैव, 'ण' वाक्याऽलङ्कारे। (संचाएइ) सम्यक तद्विषयस्नेहरजुभिः संदर्भित इत्यर्थतः / अध्युपपन्नोऽत्यन्ततन्मना शक्नोति आगन्तुं (समुन्भूयं ति) समुद्भूता मतिप्रबलतयोत्पन्ना / इत्यर्थः / नाऽऽद्रियते, न तेष्वादरवान् भवति / न परिजानाति एतेऽपि पाठान्तरेण-संमुखभूता-मेकहेलोत्पन्नाम्। पाठान्तरण- अमहतो महतो वस्तुभूता इत्येवंन मन्यते-तथा तेष्विति गम्यते नोऽर्थ प्रतिबध्नातिभवनं महद्भूतं तेन सह या सा समहद्भूता, तां समहद्भूतां वा वेदनां एतैरिदं प्रयोजनमिति निश्चयं करोति। तथा- नो तेषु निदानं प्रकरोतिदुःखरूपां वेदयमानोऽनुभवन् इच्छेदिति मनुष्यलोकागमनेच्छायाः एते मे भूयासुरित्येव-मिति / तथा नो तेषु स्थितिप्रकल्पमवस्थानकारण-मेतदेव वाऽशक्तस्य, तीव्रवेदनाऽभिभूतो हि न शक्त विकल्पनम्- एतेष्वहं तिष्ठामि, एतेवा मम तिष्ठन्तु स्थिराभवन्त्यित्येवंरूपं आगन्तुमिति। तथा- निरयपालैरेवंवादिभिः भूयो भूयः पुनः स्थित्यावा मर्यादया प्रकृष्टः कल्प आचारः स्थितिप्रकल्पः, तं प्रकरोति, पुनरधिष्ठीयमानः समाक्रम्यमाण आगन्तुमिच्छेदित्यागमनेच्छाकारण- कर्तुमारभते, प्रशब्दस्याऽऽदि-कर्माऽर्थत्वादिति / एवं दिव्यविषयमेतदेव वाऽऽ-गमनाऽशक्तिकारणं, तैरत्यन्ताऽऽक्रान्तस्याऽऽगन्तुमशक्त- प्रसक्तिरेक कारणं 1, तथा- यतोऽसावधुनोत्पन्नो देवः कामेषु त्वादिति। तथा- निरये वेद्यते अनुभूयते यद् निरययोग्यं वा यद्वेदनीयम् मूञ्छितादिविशेषणोऽतस्तस्य मानुष्यकमित्यादीति दिव्यप्रेमअत्यन्ताऽशुभनामकर्मादि, असातवेदनीयं वा, तत्र कर्मणि अक्षीणे संक्रान्तिर्द्वितीयम् 2, तथाऽसौ देवो यतो भोगेषु मूञ्छितादिविशेषणो स्थित्या अवेदितेऽननुभूताऽनुभागतयाऽतिजीणे जीवप्रदेशेभ्यो- भवति, ततस्तत्प्रतिबन्धात् / (तस्स णामित्यादीति) देवकार्याऽऽयऽपरिशटिते इच्छेत् मानुषं लोकमागन्तुं, न च शक्नोति अवश्यवेद्य- | ततया मनुष्यकार्याऽनायत्तत्वं तृतीयम् 3 / कर्मनिगड्यन्त्रितत्वादित्यागमनाऽशक्त एव कारणमिति / तथा- तथा- दिव्यभोगमूञ्छितादिविशेषणत्वात् तस्य मनुष्याणामयं (एवमिति) अहुणोववन्ने इत्याद्यभिलापसंसूचनार्थः / निरयायुष्के कर्मणि मानुष्यः स एव मानुष्यको गन्धः प्रतिकूलो दिव्यगन्धविपरीतवृत्तिः अक्षीणे, यावत्कारणात् 'अवेइ' इत्यादि दृश्यमिति निगमयन्नाह- प्रतिलोमश्वाऽपि इन्द्रियमनसोरनाह्लादकत्वात् एकार्थी चैतावत्य(इचेएहिं ति)। इति एवं प्रकारैरेतैः प्रत्यक्षैरनन्तरोक्तत्वादिति। अनन्तरं त्यन्ताऽमनोज्ञताप्रतिपादनायोक्ताविति / यावदिति परिमाणाऽर्थः / नारकस्वरूपमुक्तम्।तेचाऽसंयमोपष्टम्भपरिग्रहादुत्पद्यन्त इति। स्था०४ (चत्तारि पंचेति) विकल्पदर्शनाऽर्थंकदाचिद्भरतादि-ब्वेकान्तसुषमादौ ठा०१ उ० चत्वार्येव, अन्यदा तु पञ्चाऽपि मनुष्य-पञ्चेन्द्रियतिरश्चां बहुत्वेनौदाअधुनोपपन्नो देवो देवलोकेषु रिकशरीराणां तदवयवतन्मलानां च बहुत्वेन दुरभिगन्धप्राचुर्यादिति। चउहिं ठाणेणिं अहुणोववन्ने देवे देवलोगेसु इच्छेज्जा माणुसं आगच्छति मनुष्यक्षेत्रादाजिगमिषु देवं प्रतीति। इदञ्च मनुष्यक्षेत्रस्याऽ शुभस्वरूपत्वमेवोक्तम्।नच देवोऽन्यो वा नवभ्योयोजनेभ्यः परत आगतं लोग हव्वमागच्छित्तए णो चेव संचाएइ हव्वमागच्छित्तए।तं जहा गन्धं जानातीति / अथवा अत एव वचनात् यदिन्द्रियविषयप्रमाणअहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिए गिद्धे मुक्तं,तदौदारिक-शरीरेन्द्रियाऽपेक्षयैव संभाव्यते, कथमन्यथा विमानेषु गढिए अज्झोववण्णे। से णं माणुस्सए कामभोगे णो अढाए, णो योजन-लक्षादिप्रमाणेषु दूरस्थिता देवा घण्टाशब्दं शृणुयुः ? यदि परं परियाणाइ, णो अटुं बंधइ, णो णियाणं पगरेइ, णो ठिइप्पगप्पं प्रति शब्द द्वारेणाऽन्यथा वेति / नरभवाऽशुभत्वं चतुर्थमनापगरेइ / / 1 / / अहुणोववन्ने देवे देवलोएसु दिव्वेसु कामभोगेसु गमनकारणमिति 4 / शेषं निगमनम्। स्था० 4 ठा० 3 उ०। मुच्छिए०४ा तस्स णं माणुस्सए पेमे वोच्छिण्णे दिव्वे संकंते भवइ ।।२।अहुणोववन्ने देवे देवलोएसु दिव्वेसु कामभोगेसु चउहि ठाणेहिं अहुणोववन्ने देवे देवलोएसु इच्छेचा माणुसं लोग हव्वमागच्छित्तए,संचाएइ हव्वमागच्छित्तए। तं जहामुच्छिए०४। तस्सणं एवं भवइ इयण्हिं गच्छं मुहुत्तेण गच्छंतेणं अहुणो-ववन्ने देवे देवलोगेषु कामभोगेषु अमुच्छिए 0 जाव कालेणमप्पाउआ मणुस्सा कालधम्मुणा संजुत्ता भवंति // 3 // अणज्झोववण्णे, तस्स णं एवं भवइ-अस्थि खलु मम अहुणोववन्ने देवे देव-लोएसु कामभोगेसु मुच्छिए०४ तस्सणं माणुस्सए भवे आयरिएइ वा उवज्झाएइ वा पवित्तीइ वा माणुस्सए गंधे पडिकूले पडिलोमे यावि भवइ, उर्ल्ड पि य णं थेरेइ वा गणीइ वा गणहरेइ वा गणा-वच्छे एइ वा, जेसिं माणुस्सएणं गंधे चत्तारिपंच जोयणसयाई हव्वमागच्छइ॥४॥ पभावेणं मए इमा एयारूवा दिव्वा देवड्डी, दिव्वा देवजुई इचेएहिं चउहि ठाणेहिं अहुणोववन्ने देवे देवलोएसु इच्छेज्जा लद्धा पत्ता अभिसमण्णागया। तं गच्छामि णं, ते भगवंते माणुसं लोगं हव्वमागच्छित्तए, णो चेव णं संचाएइ वंदामि० जाव पजुवासामि / अहुणोववण्णे देवे देवलोएसु० हव्वमागच्छित्तए॥५॥ जाव अणज्झोववण्णे / तस्स णमेवं भवइ- एसणं माणुस्सए त्रिस्थानके तृतीयोद्देशके प्रायो व्याख्यातमेवेदं तथाऽपि किञ्चिदुच्यते भवे णाणीइ वा तवस्सीइ वा अइदुक्करकारए, तं गच्छामि - (चउहिं ठाणेहि नो संचाए त्ति) संबन्धः। तथा- देवलोकेषु, देवमध्ये णं ते भगवंते वदामि० जाव पज्जुवासामि ॥शा अहुणोववण्णे इत्यर्थः (हव्वं) शीघ्रम् (संचाएइ) शक्नोति। कामभोगेषु मनोज्ञशब्दादिषु ] देवे देवलोएसु 0 जाव अणज्झोववण्णे तस्स णमेवं अहणोवाआ मणुन माझ्या
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy