SearchBrowseAboutContactDonate
Page Preview
Page 1007
Loading...
Download File
Download File
Page Text
________________ असंघाइम 823 - अभिषानराजेन्द्रः - भाग 1 असंजय असंघाइम- त्रि०(असंघातिम) द्विकादिफलकेषु कपाटवदसंघातेन | असंजमकर-त्रि०(असंयमकर) साधुनिमित्तमसंयमकरणशीले, पिंग . निवृत्तेषु, नि०चू०२उ०। असंजमट्ठाण-न०(असंयमस्थान) असमाधिस्थानादिषु, व्य०। असंचइय-पुं०(असाञ्चयिक) बहुकालं रक्षितुमशक्ये दुग्धदधि असमाहिट्ठाणा खलु, सबला य परीसहा य मोहम्मि। पक्वान्नादौ, कल्प०६क्षा पलिओवमसागरोवमपरमाणु ततो असंखेज्जा // असंचयित-त्रि० असंजातसंचये, मासिकत्रैमासिकचातुर्मासिक एष प्रायश्चित्तराशिः कुतः? उच्यतेयानि खल्वसमाधिस्थानानि पाञ्चमासिकषाणमासिके वा प्रायश्चित्ते वर्तमाने, व्य०१उ०। विंशतिः, खलुशब्दः संभावने / स चैतत्संभावयति-असंख्यातानि असंजई-स्त्री०(असंयती) अविरतिकायाम्, बृ०१उ०। देशकालपुरुषभेदतोऽसमाधिस्थानानि, एवमेकविंशतिः शब-लानि, असंजण-न०(असज्जन) असङ्गे, अगृद्धौ च। नि०चू०१उ०। द्वाविंशतिः परीषहाः। तथा- मोहे मोहनीये कर्मणि ये अष्टाविंशतिर्भेदाः, असंजम-पुं०(असंयम) न संयमोऽसंयमः / प्रतिषिद्धकरणे, आ० अथवा मोहविषयाणि त्रिंशत् स्थानानि, एतेभ्योऽसंयमस्थानेभ्य एष चू०४अपं०सं० सावद्यानुष्ठाने, सूत्र०१श्रु०१३अ०। प्राणातिपातादौ, प्रायश्चित्त-राशिरुत्पद्यते। व्य०१३० "असंजमं परियाणामि, संजमं उवसंपज्जामि'' ध०३ अधिक प्रश्न असंयमस्थानभेदाःआ०चूला बालभावे, आचा० १श्रु० 50 ५उ०। "अस्संजममन्नाणं से भयवं ! केवइए असंजमट्ठाणे पण्णते ? गोयमा ! अणेगे मिच्छत्तं सव्वमेव य ममत्तं' असंयम विराधनास्वभावमेकविधम्।आतु०॥ असंजमट्ठाणे पण्णत्ते०जाव णं कायासंजमट्ठाणे / से भय ! सूत्रका "एगिंदिया णं जीवा समारंभमाणस्स पंचविहे असंजमे कजइ। तं कयरे कायासंजमट्ठाणा ? गोयमा! कायासंजमट्ठाणे अणेगहा जहा-पुढ-विकाइयअसंजमे० जाव वणस्सइकाइयअसंजमे' / पण्णत्ते / तं जहास्था०५ठा० उ०। असंजमाः- "तेइंदिया णं जीवा समारंभभाणस्स "पुढविदगागणिवाऊ, वणप्फती तह तसाण विविहाणं। छविहे असंजमेकज्जातंजहा-धाणामाओसोक्खाओ ववरोवेत्ता भवइ, हत्थेण विफरिसणयं, वजेजा जावज्जीवं पि॥ घाणामएणं दुक्खेणं संजोएत्ता भवइ० जावफासमएणं दुक्खेणं संजोयेत्ता सीउण्णखारखित्ते, अम्गी लोणूसअंबिलेणाहे। भवई" || इह चाव्यपरोपणमसंयोजनं च संयमोऽनाश्रवरूपत्वादितरदसंयम इति / स्था०६ठा० "चउरिदिया णं जीवा पुढवीदीण परोप्पर, खयंकरे वजसत्थेए। समारंभमाणस्स अट्ठविहे असंजमे कजइ / तं जहा- चक्खुमाओ पहाणुम्मदणखोभण- हत्थंगलिअक्खिसायकरणेणं / सोक्खाओ ववरोवेत्ता भवइ, चक्खुमएणं दुक्खेणं संजोएत्ता आवीयंते अणंते, आऊजीवे खयं जंति॥ भवइ" / स्था०८ठा० "पंचिंदिया णं जीवा समारंभमाणस्स पंचविहे संधुक्कजालणाणहि, एवं उज्जोयकरणमादीहिं। असंजमे कज्जइ / तं जहा- सोइंदियअसंजमे० जाव फासिंदियअ- वीयणफूमणउज्जा-वणेहि सिहिजीवसंघायं / / संजमे" | स्था०1"सव्वपाणभूयजीवसत्ताणं समारंभमाणस्स पंचविहे जाइ खयं अन्ने विय, छञ्जीवनिकायमइएगं। असंजमे कजइ / तं जहा-एगेंदियअसंजमे, जाव पंचेंदियअसंजमे" | जीवे जलणो सुट्ठु इउ विहु संभक्खइ दस दिसाणं च / / स्था०५ठा०२उ०। पं०सं०1 "सत्तविहे असंजमे पण्णत्ते / तं जहा ओवीयणगतालियंटयचामरओक्खेहत्थतालेहिं। पुढविकाइयअसंजमे० जाव तसकाइयअसंजमे अजीवकाइय धोवणडेवणलंघण-ऊसाईहिंच वाऊणं // असंजमे" / स्था०७ ठा०। "दसविहे असंजमे पण्णत्ते / तं जहापुढविकाइयअसंजमे, अजीवकाइयअसंजमे “स्था०१०ठा०। अंकुरकुहरकिसलय-प्पवालपुप्पफलकंदलाईणं / हत्थफरिसेण बहवे, जंति खयं वणप्फई जीवे // सत्तरसविहे असंजमेपण्णत्ते। तं जहा-पुढविकाइय-असंजमे, आउकाइयअसंजमे, तेउकाइयअसंजमे, वाउकाइय-असंजमे, गमणागमणनिसीयण-सुयणुद्वाणअणुवउत्तयपमत्तो। वणस्सइकाइयअसंजमे, बेइंदियअसंजमे, तेइंदिय-असंजमे, वियलेंदियबितिचउपंचेंदियाण गोयम ! खयं नियमा। चउरिंदियअसंजमे, पंचिंदियअसंजमे, अजीवकाय-असंजमे, पाणाइवायविरई, सेयफलया गिण्हिऊण ता धीमं!। पेहाअसंजमे, उपेहाअसंजमे, अवह?असं जमे अप्पमजणा मरणावयम्मि पत्ते, मरेज विरई नखंडिज्जा॥ असंजमे, मणअसंजमे, वइअसंजमे, काय-असंजमे। अलियवयणस्स विरई, सावजं सव्वमविन भासिज्जा। अजीवकायासंयमो विकटसुवर्णबहुमूल्यवस्त्रपात्र पुस्तकादिग्रहणम्। परदव्वहरणविरई, करेज दिन्ने वि मा लोभं // प्रेक्षायामसंयमो यः स तथा। सच स्थानोपकरणादीनि अप्रत्युपेक्षणम- धरणं दुद्धरबंभ- व्वयस्स काउं परिग्गहव्वयं / विधिप्रत्युपेक्षणं वा। उपेक्षाऽसंयमयोगेषु व्यापा-रणं, संयमयोगेष्वव्या- राईभोयणविरई, पंचिंदियनिग्गहं विहिणा।।" पारणं वा / तथाऽपहृत्यसंयमःअविधि- नोच्चारादीनां परिष्ठापनतो यः। तथा- अप्रमार्जनाऽसंयमः पात्रादेरप्रमार्जनया चेति / मनोवामायाऽ মাogot संयमास्तेषामकुशला-नामुदीरणानीति। स० 17 सम०। ध०। प्रश्न०। असंजमपंक-पुं०(असंयमपङ्क)पृथिव्याद्यपमर्दकर्दमे, बृ०१ उ०। पं०भा०। आन्चू०(मैथुनं सेवमानस्य कीदृशोऽसंयम इति मेहुण' शब्दे) | असंजय-त्रि०(असंयत) न विरतोऽसंयतः। अविरते,आव०४ अ०
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy