________________ असंखेजय 822 - अभिधानराजेन्द्रः - भाग 1 असंघयण इत्यादि) तस्य जघन्यपरीतानन्तकस्य, संबन्धिनां राशीना- ___ जघन्योत्कृष्टशब्दवाच्यमनन्तानन्तकंद्रष्टव्यम्। कर्म० 4 कर्मा (यद्यपीदं मन्योन्यमभ्यासे, सति, लघु जघन्यं युक्तानन्तकमभव्यजीवमानं पूर्व 'अणंतग' शब्देऽस्मिन्नेव भागे 262 पृष्ठे भावितं, तथापि भवति ।इयमत्र भावना-जघन्यपरीतानन्तके ये राशयः सर्षपरूताः, ते मतान्तरेणेहोपन्यस्तम्) पृथक् पृथग्व्यवस्थाप्यन्ते, तेषां तथाव्यवस्थापितानांजघन्यपरीतान असंखेजवित्थड-त्रि०(असंख्येयविस्तृत)असंख्येयानि योजनसहन्तकमानानां राशीनामन्योऽन्याभ्यासे सति युक्ता- नन्तकं जघन्यं स्राणि आयामविष्कम्भेण, असंख्येयानि योजनसहस्राणि परिक्षेपेण च भवति। तथा जघन्ययुक्तानन्तके यावन्ति रूपाणि वर्तन्ते, विस्तृते, जी०३प्रतिका अभव्यसिद्धिका अपिजीवाः केवलिना तावन्त दृष्टा इति॥८३|| असंग-त्रि०(असङ्ग)बाह्याभ्यन्तरसङ्गरहिते,प्रज्ञा०२ पद। आव०। प्रव०) ___ अथ प्रसङ्गतो जघन्यानन्तानन्तकप्ररूपणमप्याह न विद्यते सङ्गोऽमूर्तत्वाद् यस्य स तथा / आचा०१श्रु० ५अ०६ उ०/ तव्वग्गे पुण जायइ, णंताणंत लहु तं च तिक्खुत्तो। वग्गसु आत्मनिसङ्गविकले, षो०८विव०। अभिष्वङ्गा-भाववति, षो०१४विवा तह विन तं होइणंतखेवे खिवसु छ इमे ||4|| मोक्षे, पं०व०३द्वार। सकलक्लेशा- ऽभावात्।औ० सिद्धे, तत्तुल्यावस्थे तस्य जघन्ययुक्तानन्तकराशेर्वर्गे सकृदभ्यासेतद्वर्गे कृते सति, च। "भये च हर्षे च मतेरविक्रिया, सुखेऽपि दुःखेऽपि च निर्विकारता। पुनर्भूयोऽपि जायते संपद्यतेऽनन्तानन्तं लघु जघन्यं, जघन्यानन्तकं स्तुतौ च निन्दासु च तुल्यशीलता, वदन्ति तां तत्वविदोऽभवतीत्यर्थः / उत्कृष्टानन्तानन्तकप्ररूपणायाह- (तं च तिक्खुत्तो / ह्यसङ्गताम्" ||1|| षो०१५ विव०। इत्यादि) तच्चतत्पुनर्जघन्यमनन्तानन्तं त्रिःकृत्वा त्रीन्वारान् वर्गयस्व असंगह-पुं०(असंग्रह) असंग्रहशीले, व्य०४ उ०। तावतैव राशिना गुणय।अयमत्रार्थ:- जघन्या-नन्तानन्तकराशेस्तावतैव राशिना गुणनस्वरूपो वर्गः क्रियते, ततस्तस्य वर्गितराशेः पुनर्वर्गः, असंगहरुइ-पुं०(असंग्रहरुचि) न विद्यते संग्रहे रुचिर्यस्य सः / तस्यापि वर्गितराशेर्भूयोऽपि वर्ग इति / तथाऽपि- एवमपि, वास्त्रयं वर्गे। गच्छोपग्रहकरस्यपीठादिकस्योपकरणस्यैषणादोषविमुक्तस्य लभ्यमाकृतेऽपि, तदुत्कृष्ट-मनन्तानन्तकं न भवति, न जायते / ततः किं नस्यात्मम्भरित्वेन संग्रहे रुचिमनाददाने, प्रश्न०३ संव० द्वार। कार्यम् ? इत्याह-अनन्तक्षेपानिमान् वक्ष्यमाणस्वरूपान् षट् षट् असंगहिय-पुं०(असंग्रहिक) व्यवहारनयमतानुसारिणि विशेष-वादिनि संख्यान् क्षिपस्व निधेहीति // 4 // नैगमे, विशेष तानेव षडनन्तक्षेपानाह असंगृहीत-त्रिका अनाश्रिते, स्था०८ठा० सिद्धा निगोयजीवा, वणस्सई, काल पुग्गला चेव। असंगाणुट्ठाण-न०(असङ्गानुष्ठान) निर्विकल्पस्वरसवाहिप्रवृत्तौ, ध०१ सव्वमलोगनहं पुण, तिवग्गिउं केवलदुगम्मि||८|| अधिकाअष्ट। सर्व एव सिद्धा निष्ठितनिःशेषकर्माणः, निगोदजीवाः समस्ता अपि ध्यानं च विमले बोधे, सदैव हि महात्मनाम् / सूक्ष्मबादरभेदभिन्ना अनन्तकायिकसत्त्वाः, वनस्पतयः प्रत्येकानन्ताः सदा प्रसृमरोऽनभ्रे, प्रकाशो गगने विधोः।।२०।। सर्वेऽपि वनस्पतिजीवाः / काल इति- सर्वोऽप्यतीतानागतवर्तमान (ध्यानं चेति) विमले बोधे च सति महात्मनां सदैव हि ध्यानं भवति, कालसमयराशिः, पुद्गलाः समस्त-पुद्गलराशेः परमाणवः। सर्व समस्तम्, तस्य तन्नियतत्वात्। दृष्टान्तमाह- अनभ्रेऽभ्ररहिते गगने विधोरुदितस्य अलोकनभोऽलोका-काशमिति, उपलक्षणत्वात् सर्वोऽपि लोकालोक प्रकाशः सदा प्रसृमरो भवति, तथाऽवस्था-स्वाभाव्यात्।।२०।। प्रदेशराशिः, इत्येतद्राशिषट्कप्रक्षेपानन्तरं यस्मिन् कृते यद्भवति तदाहपुनः पुनरपि त्रिवर्गयित्वा त्रीन् वाराँस्तावतैव राशिना गुणयित्या, सत्प्रवृत्तिपदं चेहासङ्गानुष्ठानसंज्ञितम्। केवलद्विके केवलज्ञानकेवलदर्शनयुगले क्षिप्ते सति // 5 // संस्कारतः स्वरसतः, प्रवृत्त्या मोक्षकारणम् / / 21 / / खित्तेऽणताणंतं, हवई, जिटुं तु ववहरइ मज्झं। (सदिति) सत्प्रवृत्तिपदं चेह प्रभायामसङ्गानुष्ठानसंज्ञितं भवति, इय सुहमत्थावियारो, लिहिओ देविंदसूरीहिं॥८६|| संस्कारतः प्राच्यप्रयत्नजात, स्वरसत इच्छानरपेक्ष्येण, प्रवृत्त्या प्रकृष्टवृत्त्या, मोक्षकारणम्। यथा-दृढदण्डनोदनादनन्तर मुत्तरश्चक्रभ्रमिक्षिप्ते न्यस्ते सति, अनन्तानन्तकं भवति जायते ज्येष्ठमुत्कृष्टम्, तुः संतानस्तत्संस्कारानुवेधादेव भवति, तथा प्रथमा-भ्यासाद्ध्यानानन्तरं पुनरर्थे, व्यवहितसम्बन्धश्च / व्यवहरति व्यवहारकारि मध्यं तु मध्यम तत्संस्कारानुवेधादेव तत्सदृशपरिणाम-प्रवाहोऽसङ्गानुष्ठानसंज्ञं लभत पुनः / इयमत्र भावना-इह केवलज्ञानकेवलदर्शनशब्देन तत्पर्याया इति भावार्थः // 21 // उच्यन्ते, ततः केवलज्ञानकेवलदर्शनयोः पर्यायेष्वनन्तेषु क्षिप्तेषु सत्स्विति द्रष्टव्यम् / नवरं ज्ञेयपर्यायाणामानन्त्याज्ज्ञानपर्यायाणामप्यानन्त्य प्रशान्तवाहितासंज्ञं, विसभागपरिक्षयः। वेदितव्यम् / एवमनन्तानन्तं ज्येष्ठं भवति, सर्वस्यैव वस्तुजातस्यात्र शिववर्त्म धुवाध्वेति, योगिभिर्गीयते ह्यदः // 22|| संगृहीतत्वात् / अतः परं, वस्तुसत्त्वस्यैव संख्याविषयस्या (प्रशान्तेति) प्रशान्तवाहितासंज्ञं साङ्ख्यानां, विसभागपरिक्षयो भावादित्यभिप्रायः / सूत्राभिप्रायतस्त्वित्थमप्यनन्तानन्तकमुत्कृष्ट न बौद्धानाम्, शिववर्त्म शेवानां, ध्रुवाध्वा महाव्रतिकानाम, इत्येवं हि प्राप्यते, अ-नन्तकस्याष्टविधस्यैव तत्र प्रतिपादितत्वात्। तथाचोक्तम- योगिभिरदोऽसङ्गाऽनुष्ठानं गीयते॥२२॥ द्वा०२४द्वा० षो०। नुयोगद्वारेषु-"एवमुक्कोसयं अणंताणतयं नत्थि'।तदत्र तत्त्वं केवलिनो | असंघयण-न०(असंहनन) आद्यैस्त्रिभिः संहननैर्वर्जिते, नि० चू० विदन्ति / सूत्रे तु यत्र क्वचिदनन्तानन्तकं गृह्यते तत्र सर्वत्रापि | 20 उ०।