________________ अव्वाबाह 818- अभिधानराजेन्द्रः - भाग 1 असंक वा पबाहं वा वाबाहं वा उप्पाएइ, छविच्छेदं वा करेइ, सुहुमंच अव्वोगड-त्रि०(अव्याकृत) अविशेषिते, बृ०२ उ०। "अव्वोणं उवदंसेजा, से तेणटेणं० जाव अव्वाबाहा / / 2 / / गडमविभत्तं' / अव्याकृतं नाम यद्दायादैरविभक्तमिति। वास्तुभेदे, बृ०३ (अच्छिपत्तंसि त्ति) अक्षिपत्रे अक्षिपक्ष्मणि (आबाहं वत्ति) ईषद्बाधां उ०। (अत्र दृष्टान्तः 'उग्गह' शब्दे द्वितीयभागे 705 पृष्ठे द्रष्टव्यः) (पबाहं व त्ति) प्रकृष्टबाधां (वाबाहं ति) क्वचित्, तत्र तु व्याबाधां अविसंसृते, दशा०३ अ० विशिष्टामाबाधां (छविच्छेयं ति) शरीरच्छेदं (सुहुमं चणं ति) सूक्ष्ममेवं अव्वोच्छिन्न-त्रि०(अव्यवच्छिन्न)स्ववंशस्य परम्परया समा-गते. व्य० सूक्ष्म यथा भवत्येवमुपदर्शयेत्, नाट्य-विधिमिति प्रकृतम् / भ० 7 उ०) 14 श०८ उ०। अव्वोच्छित्ति-त्रि०(अव्यवच्छित्ति) "अमानोनाः प्रतिषेधे" न अव्वावड-त्रि०(अव्यापृत) व्यापारवर्जित, "सडियपडियं न कीरइ, व्युच्छित्तिरव्युच्छित्तिः। प्रतिपत्तौ, यः स्वयं कृतार्थोऽप्युत्तममवाप्य धर्म जहियं अव्वागडं तयं वत्थु" / यत् शटितपतिते यत्र व्यापारः कोऽपि न परेभ्य उपदिशति / पं०चू०। अव्यवच्छित्त्या श्रुतं वा-चयेत्, श्रुतस्य क्रियते तद्वास्तु अव्यापृतमुच्यते। इति लक्षितस्वरूपे वास्तुभेदे, बृ०३ शिष्यप्रशिष्यपरम्परागततयाऽव्यवच्छित्तिर्भूयादिति पञ्चममव्यवच्छित्तिः उन कारणम् / आ०म०प्र०) अव्वावन्न-त्रि०(अव्यापन्न) अविभिन्ने, व्य०१उ०। अविनष्टे, भ०१श०७ | अव्वोच्छित्तिणयट्ट-पुं०(अव्यवच्छित्तिनयार्थ) अव्यवच्छित्तिप्रधानोउ० नयोऽव्यवच्छित्तिनयः, तस्यार्थः। द्रव्ये, भ०७ श०३ उा अव्वावारपोसह-पुं०(अव्यापारपौषध) व्यापारप्रत्याख्यानपूर्वक क्रिय- अव्वोयडा-स्त्री०(अव्याकृता) गम्भीरशब्दार्थायां मन्मनाक्षर-प्रयुक्तायां माणे पोषधोपयासव्रते, "अव्वापारपोसहो दुविहोदेसे, सव्वे या देसे अमुगं वा अभावितार्थायां वा भाषायाम्, भ०१० श०४ उ०। वावारं करेमि, सव्वे यवहारे से बलसगडघरपरिकम्मादयो न कीरइ"। असइ-स्त्री०(असृति) अश्नुते तत्प्रभवेन समस्तधान्यमानानि व्यानोति आव०६अ। इत्यसृतिः। अवाङ्मुखहस्ततलरूपे, तत्परिच्छिन्ने धान्ये च / अनु०॥ अव्वावारसुहिय-त्रि०(अव्यापारसुखित)तथाविधव्यापार-रहिततया प्रसृतेर॰, ज्ञा०७ अ०1"दो असईओ पसई" ओघ०। सुखिनि,बृ०३उ०। * अस्मृति-स्त्री० अस्मरणे, ध०२ अधि०। अव्वाहय-त्रि०(अव्याहत) अनुपहते, षो०१४विवा स्वपरा-विरोधिनि, असई-अव्य०(असकृत्) अनेकश इत्यर्थे, पञ्चा०१०विव०। आचा०। व्य०१उ०। अव्याधिते, नंग भ०। "असई तु मणुस्सेहिं, मिच्छादंडो पसृजई" असकृद् अव्वाहयपुव्वावरत्त-न०(अव्याहतपूर्वापरत्व) पूर्वापरवाक्याऽविरोध- वारंवारम्। उत्त०६अपं०व०जी०। षो० "असई वोसट्ठचत्त-देहे"। रूपे सत्यवचनातिशये, रा० स० नसकृदसकृत, सर्वदेत्यर्थः / दश०१०अ०। अव्वाहिय-त्रि०पअव्याह(कृ)तबअनाहूते,जी०३प्रति० अकथिते, असई-स्त्री०(असती) दुःशीलायाम्, ध०२ अधि०। दास्याम्, भ० "अव्वाहिते कसाइया''| आचा०१श्रु०६ अ०२उ० ८श०६उ० प्रवन अव्बुक्कंत-त्रि०(अव्युत्क्रान्त) अपरिणतविध्वस्तप्रासुके, ग०।२ अधि०। असईजणपोसणया-स्त्री०(असतीजनपोषण)ना असतीजनस्य अव्वो-अव्य०(अव्वो) संबोधनादौ, व्य०७ उ०।अव्वो सूचनादुःख दासीजनस्य पोषणं तद्भाटिकोपजीवनार्थ यत् तत्तथा / एवमन्यदपि संभाषणापराध-विस्मयानन्दादरभय-खे द-विषाद क्रूरकर्मकारिणः प्राणिनः पोषणमसतीजनपोषणमेवेति / दासीजनस्य पश्चात्तापे / / 2 / 204 / 'अव्वो' इति सूचनादिषु प्रयोक्तव्यम् / क्रूरकर्मकारिणो वा पोषणे, उपा०१०। सूचनायाम्-"अव्वो दुक्करयारअ'।दुःखे-"अव्वोदलंति हिअअं"। असईपोस-०(असतीपोष) असत्यो दुःशीलास्तासां दासीसारिकासंभाषणे-अव्वो किमिणं किमिणं ? / अपराध-विस्मययोः दीनां पोषणं पोषोऽसतीपोषः। तत्र लिङ्गमतन्त्रम्, तेन शुकश्यादीनामपि अव्यो हरंति हिअअं, तह विन वेसा हवंति जुवईण। पुंसां पोषणमसतीपोषः / यदवाचि- "मजार-मोरमक्कडकुक्कडअव्वो किं पि रहस्सं, मुणंति धुत्ता जणब्भहिआ॥१॥ सारीयकुकुराईणं / दुट्ठित्थिनपुंसाईण पोसणं असइपोसणयं" // 1 // प्रव०६ द्वार / दुःशीलानां शुकसारिका मयूरमार्जारमर्कटकुक्कुटआनन्दादरभयेषु कुक्कुरशूकरादितिरश्चां पोषणे, भाटीग्रहणार्थं दास्याश्च पोषे, गोल्लदेशे अव्वो सुपहायमिणं, अव्वो अजम्ह सप्फलं जी। प्रसिद्धोऽयं व्यवहारः / एषां च दुःशीलानां पोषणं पापहेतुरेवेति दोषः / अव्वो अइअम्मि तुमे, नवरं जइ सा न जूरिहिइ।। पञ्चदशं कर्मादानमेतत्। ध०२अधि०। श्रा०ा माध०र०। (असतीपोषणं खेदे-"अब्बो नजामि छेत्तं" / विषादे तु भुञ्जानेन साधुना द्रमकेभ्यो न देयमिति भोयण' शब्दे वक्ष्यते) अव्वो नासें ति दिहि, पुलयं वटुंति देति रणरणयं। असउण -पुं०(अशकुन) न०त०] आक्रन्दध्वनिप्रतिषेधवचनप्रभृतौ एम्हि तस्सेव गुणा, ते चिअ अव्वो कह णु एअं? ||1|| शकुनविपरीते अनिष्टार्थसंसूचके, पञ्चा०७ विवापं०व०ाधo) पश्चात्तापे-अब्बो तह तेण कआ,अहअंजह कस्स सा-हेमि? | प्रा०२ | असंक-न०(अशङ्क) न विद्यते शङ्का यस्य मनसस्तदशकम् / निःशङ्के, पाद। आचा०१श्रु०२१०३उ०।