SearchBrowseAboutContactDonate
Page Preview
Page 1001
Loading...
Download File
Download File
Page Text
________________ अव्वत्तिय 817- अभिषानराजेन्द्रः - भाग 1 अव्वाबाह जायते। अपि च-किं ते कृत्रिमे ज्ञानक्रिये चौराणामपिन स्तः, न भवतः। इति त्रयस्त्रिंशद्गाथाऽर्थः // 381 // इति तृतीयोऽव्यक्ता-ऽभिधाननिह्नवः समाप्तः। विशेला आ०म०। आ००। अव्वय-पुं०(अव्यय) न०ताअखण्डने, कथमप्यात्मनोऽव्ययात्। द्वा० 8 द्वा० कियतामप्यवयवानां व्ययाऽभावात् / ज्ञा०५अ०। सदाऽवस्थायिनि, विशेष स्था०। सूत्र०। "धुवे णियए सासए अक्खए अव्वए" अव्ययः, तत्प्रदेशानामव्ययत्वात् / भ० 2 श० 1 उ०। द्वादशाङ्गं प्रवचनमव्यय, मानुषोत्तराद, बहिः- समुद्रवदव्ययत्वादेव / नं०। ननु 'यत्कोकिलः किल मधौ' इत्यत्र यच्छब्दाग्रे का विभक्तिः ? 'तचारुचूतकलिका' इत्यत्र तच्छब्दाग्रे च का विभक्तिः ? अत्र यत्तच्छब्दावव्ययौ वा, अनव्ययौ वेति प्रश्ने- यच्छब्दाग्रे क्रियाविशेषणत्वे द्वितीया विभक्तिर्वाक्यार्थमादाय, अव्ययत्वे तु प्रथमाऽपि संभवति / तच्छब्दागे तुतस्य पूर्वपरामर्शित्वेन प्रथमा विभक्तिः, व्याख्यानान्तरण सप्तम्यपीति यत्तच्छब्दावव्ययावनव्ययौ च वर्तेते इति सर्व सुस्थमिति। सेन०२ उल्ला०१५३प्रश्न०। अव्ववसिय-त्रि०(अव्यवसित) अनिश्चयवति, पराक्रमवति च। स्था०। तओ ठाणा अव्ववसिअस्स अहियाए असुहाए अक्खमाए अणिस्सेसाए अणाणुगामियत्ताए भवंति / तं जहा- सेणं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए णिग्गंथे पावयणे संकिए कंखिए वितिगिच्छिए भेदसमावन्ने कलुससमावन्ने णिग्गंथं पावयणं णो सद्दहइ, णो पत्तियइ, णो रोएइ, तं परीसहा / अभिमुंजिय अभिमुंजिय अमिभवंति / नो से परीसहे अभिमुंजिय अमिजुंजिय अभिभवइ / से गं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए पंचहिं महव्वएहिं संकिए० जाव कलुससमावण्णे, पंच महव्वयाई णो सद्दहइ० जाव नो से परीसहे अभिमुंजिय अमिज़ुजिय अभिभवइ। से णं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए छहिं जीवनिकाएहिं० जाव अभिभवइ। त्रीणि स्थानानि प्रवचनमहाव्रतजीवनिकायलक्षणानि अव्यवसितस्यानिश्चयवतोऽपराक्रमवतो वाऽहितायाऽपथ्याय, अ-सुखाय दुःखाय, अक्षमाय असंगतत्वाय, अनिःश्रेयसाय अमो- क्षाय, अनानुगामिकत्वायअशुभानुबन्धाय भवन्ति / (से णं ति) यस्य त्रीणि स्थानानि अहितादित्वाय भवन्ति, स शङ्कितो-देशतः सर्वतो वा संशयवान्, काशितः तथैव मतान्तरस्यापि साधुत्वेन मतो, विचिकित्सितः फलं प्रति शङ्कोपेतः, अत एव भेदसमापन्नो द्वैधीभावमापन्नः- एवमिदं, न चैवमिति मतिकः। कलुषसमापन्नो नैतदेवमिति प्रतिपत्तिकः / ततश्च निर्ग्रन्थानामिदं नैन्थिकं प्रशस्तं प्रगतं प्रथमं वा वचनमिति प्रवचनम्आगमः। दीर्घत्वं प्राकृतत्वात् / न श्रद्धत्ते सामान्यतः, न प्रत्येति न प्रीतिविषयीकरोति, न रोचयति न चिकीर्षाविषयीकरोति / तमिति, य एवम्भूतस्तं प्रव्रजिताभासं, परिषह्यन्ते इति परीषहाः क्षुधादयः, अभियुज्य अभियुज्य सम्बन्धमुपागत्य प्रतिस्पयवा अभिभवन्तिन्यक् कुर्वन्ति इति। शेषं सुगमम्। स्था०३ ठा०४ उ०। अव्वसण-पुं०(अव्यसन) लोकोत्तररीत्या द्वादशे दिवसे, जं०७ वक्ष०। अव्वह-न०(अव्यथ) देवाद्युपसर्गजनितं भयं चलनं वा व्यथा, तदभावेऽव्यथा / व्यथाऽभावे शुक्लध्यानालम्बने, भ०२५श० ७उ०। स्था०।गा औ०। अव्वहिय-त्रि०(अव्यथित) परेणानापादितदुःखे, जी०३ प्रतिका पं० सू० अताडिते, भ०३श०२उ०। अदीनमनसि, दश०८अ०अपीडिते, पञ्चा० ५विव०। निष्प्रकम्पमाने धीरे, बृ०१ उ०। अव्वाइद्ध-न०(अव्याविद्ध) सूत्रगुणभेदे, अव्याविद्धं यत्तस्य सूत्रस्याधस्तनपदमुपरितनम्, उपरितनमधो न क्रियते। बृ०१उ०। अव्वाइद्धक्खर-न०(अव्याविद्धाक्षर) विपर्यस्तरत्नमालाग-तरत्नानि इव व्याविद्धानि विपर्यस्तानि अक्षराणि ! यत्र तद् व्याविद्धाक्षरं, न तथाऽव्याविद्धाक्षरम् / व्याविद्धाक्षरत्वदोषरहिते सूत्रगुणे, ग०२अधि०। आ०म०। अनु० अव्वागड-त्रि०(अव्याकृत) अव्यक्तेऽपरिस्फुटे, आचा०१श्रु०१अ०१ उ० अव्वाबाह-न०(अव्याबाध) न विद्यते व्याबाधा यत्र तदव्याबाधम्। द्रव्यतः खड्गाधभिघातकृतया, भावतो मिथ्यात्वादि-कृतया, द्विरूपयाऽपि व्याबाधया रहिते वन्दने, प्रव०रद्वार। अव्वाबाहं दुविहं-दव्ये, भावे य' द्रव्यतः खड्गाद्यभिघातव्याबाधाकारणविकले, भावतः सम्यग्दृष्टश्चारित्रवतो वन्दने, आव०३ अ० शरीरबाधानामभावे, "किं ते भंते ! अव्वाबाहं ? सोमिला! जं मे वातियपित्तियसंमियसण्णिवाइयविविह रोगायं का सरीरगया दोसा उवसंता णो उदीरेंति। से तं अब्वावाहं"। भ०१८श०१०3०1 विविधा आबाधा व्याबाधा, तन्निषेधात् / औ०। व्याबाधावर्जि- तसुखे,औ०।"अव्वाबाहमुवगयाणं'। आ०म०द्वि०। "अव्वा- बाहमव्वाबाहेणं''। अव्याबाधमव्याबाधेन, सुखं सुखेनेत्यर्थः / भ०५श०४ उ०। कल्प० अमूर्तत्वात् / रा० अकर्मकत्वात् / ध० २अधि० परेषामपीडाकारित्वात् / भ०१श०१उ०। केनापि व्याबाधयितुमशक्यत्वात् / जी०३प्रति०] व्याबाधारहिते सिद्धिस्थाने, रागादयो हि न तद् बाधितुं प्रभविष्णवः / प्रज्ञा०३६पदा कल्पका रा०| क्षुधादिबाधारहितत्वात् / ब्रह्मचर्यम् / प्रश्न०४ संव०द्वार / गन्धर्वादिलक्षणभावव्याबाधाविकलो (ध्यानदेशः) अव्याबाध- शब्देन विशिष्यते / आव०५अ० व्याबाधन्ते परं पीडयन्तीति व्याबाधाः, तन्निषेधादव्याबाधाः / त्रि० भ०१४ श०६उ०] उत्त- रयोः कृष्णराज्योरन्तर्गतसुप्रतिष्ठाभविमानवासिलो कान्तिकदेवेषु, स्था०८ठा०। भला "अव्वाबाहाणं देवाणं नव देवा नव देवसया पण्णत्ता, एवं अगिच्छा वि, एवं रिट्ठा वि।" स्था०८ठा०। अत्थि णं मंते ! अव्वाबाहा देवा ? हंता अस्थि / से केणटेणं भंते ! एवं वुचइ अव्वाबाहा देवा? अव्वाबाहा देवा गोयमा! पभूणं एगमेगेअव्वाबाहे देवे एगमेगस्स पुरिसस्सएगमेगंसि अच्छिपत्तंसि दिव्वं देवड़ि दिव्वं देवजुतिं दिव्वं देवाणुभावं दिव्वं बत्तीसइविहं नट्टविहिं उवदंसेत्तए,णो चेव णं तस्स पुरिसस्स किंचि आबाहं
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy