SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ३२ केशवकृतः कल्पद्रुकोशः एकशेषाद्भातरौ तौ भगिनीभ्रातरावुभौ । पुत्रीपुत्रावुभौ पुत्रावथ भार्यापती च तौ ॥१०॥ दंपती जंपती जायापती अथ पुनश्च तौ। श्वभूच'श्वशुरौ श्वश्रू त्रिवितो मातृशासितात् ॥१०६॥ श्रमांसो दुर्बलः शातश्छातः क्षामः शितः कृशः। क्षीणस्तनुश्च तलिनस्तुन्दी तुन्दोऽपि चण्डिलः॥१०७॥ मुन्दिलस्तुन्दिकश्चापि बृहत्कुतिश्च तुण्डिनः । पिचण्डिलचोदरिलो बलवान्मांसलोंऽसलः ॥१०॥ निदिग्धः स्यादुपचितो नःक्षुद्रः क्षुद्रनासिकः । अवटीटो वनाटश्चावभ्रटो नतनासिके ॥१०॥ खरणाः स्यात्वरणस उन्नसस्तूग्रनासिकः । खुरणाः स्यात्खुरणसो गन्धोपादानवर्जिते ॥११०॥ वियो विघ्रश्च विनसः पीनसी गतना विखुः । विक्लिधो प्राणदुर्गन्धिरथ काणस्तु काननः ॥१११॥ श्राणः स्यादेकपर्यायनेत्रार्थोप्यथ वक्रदृक् । टेरो वलीरो वलिरः केकरः केदरोऽपि च ॥११२॥ पृश्निः पृष्णिश्वाल्पतनौ कुब्जोन्युब्जोप्यथो गडः । गडुलश्चाथ कुकरे कुणिः कूणि रतः पुनः ॥११३॥ , श्वभूक्यौ रवा २ बिर्दग्धःKC ३ विषु. " मायः ५ को
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy