SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ KALPADRUKOŠA रनकोशः p. xiy वररुचेः लिङ्गविशेषविधिः (वास्तुविज्ञान-) रनकोशः , लिङ्गवृत्तिः रत्नप्रकाशः ,, लिङ्गानुशासनम रत्नप्रदीपनिघण्टुः काशीरामस्य वर्णदीपिका (वर्णबीजकोशः) रत्नमाला p. xlix वर्णदेशना p. xxiiif रभसपालस्य रभसकोशः p. xxxiv , देवकीर्त्तिकृता रसशब्दसारनिघण्टुः • वर्णप्रकाशः कविकर्णपूरस्य राजनिघण्टुनिघण्टुराजोऽभिधानचूड़ामणिर्वा | वर्णभेदविधिः नरहरिकृतः p. xlix वर्णभैरवो रामगोपालस्य राजकोशनिघण्टुः राजव्यवहारकोशो वा रघु- वर्णविवेकः नाथपण्डितस्य p. lii वर्णविलासः राजवल्लभनिघण्टुः वर्णाभिधानं नन्दनभट्टस्य (एकाक्षरकोशः) राजवल्लभात्य पर्यायरत्नमाला वर्धमानस्य गणरत्नमहोदधिः राधाकान्तदेवस्य शब्दकल्पद्रुमः p. xlvi वस्तुकोशः रामाश्रमोद्धारकोशः वस्तुविज्ञानरत्नकोशः रुद्रकोशः p. xxivf वाग्भटकोशः लिङ्गभट्टीयकोशो भानुदीक्षितस्य वाग्भटनिघण्टुः लिङ्गवृत्तिर्वररुचेः वाचस्पतिमिश्रस्य शब्दनिर्णयः लिङ्गशास्त्रम् वाचस्पतिकोशः p. xvf लिङ्गानुशासनं पाणिनेः (पृथ्वीश्वरभट्टोत्पल- | वाचस्पत्यम् p. xlvi __ भट्टोजिप्रभृतिभिर्व्याख्यातम्) वामनस्य उणादिसूत्रम् , रामचन्द्रस्य (प्रक्रियाकौमुद्याम्) __, लिङ्गसूत्रम् वामननिघण्टुः " वामनस्य वामनभट्टस्य बृहद्रत्नाकरः , शबरस्वामिनः ,, शब्दरत्नाकरः p. xlii " शाकटायनस्य विक्रमादित्यकोशः pxi ,, हेमचन्द्रस्य (स्वोपशव्याख्या श्रीवल्ल- | विद्यारत्नाकरोधनपतिसूरेः (for Colebrooke) भस्य दुर्गप्रबोधश्च) विद्यावीरमिश्रस्य पर्यायपदमजरी लिङ्गानुशासनवृत्तिः शब्दशब्दार्थमञ्जूषा च p. xlivf लिङ्गानुशासनवृत्त्युद्धारः अजयानन्दस्य | विबुधोपदेशकोशः लोकप्रकाशः क्षेमेन्द्रस्य p. lii विश्वकोशो विश्वनिघण्टुर्वा वकारभेदः ,, परमेश्वरभट्टस्य वरदराजस्य नाममातृकानिघण्टुः विश्वनिघण्टुविश्वकवेः p. xlv वररुचिकोशः विश्वप्रकाशो महेश्वरस्य p. xxii वररुचेः एकाक्षरकोशः ., वाचस्पतेः , एकाक्षरनिघण्टुः विश्वमेदिनी सारस्वतमिश्रस्य p. xlv " एकाक्षरनाममाला विश्वरूपकोशः p. xxxv ,, एकातराभिधानम् विश्वलोचनकोशः ,, ऐन्द्रनिघण्टुः p. xlvi वृत्तमणिकोशः (?) , वररुचेः
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy