SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ INTRODUCTION lix पर्यायरत्नमालाराजवल्लभस्य | भावप्रकाशनिघण्टुः पर्यायार्णवो नीलकण्ठमिश्रस्य भास्कररायस्य वैदिककोशः पाइयलच्छीनाममाला धनपालस्य p. li | भूरिप्रयोगः पद्मनाभदत्तस्य p. xli पाणिनीयसूत्रसारकोशः (?) | भोजनाममालिका पारसीनाममाला मङ्खकोशः p. xxviii पारसीप्रकाशः तट्टीका (स्वोपज्ञव्याख्या ?) p. xxviii पारसीप्रकाशकोशः मदनपालविनोदनिघण्टुः (मदनविनोदः) p. lix ,, विहारिकृष्णदासस्य p. lii मदनरत्ननिघण्टुः ,, वेदाङ्गरायस्य p. 1 मननादिनिघण्टुः पारसीविनोदो व्रजभूषणस्य p. 1 मन्त्रकोशो मन्त्ररत्नावलीनिघण्टुर्वा (आदित्यपुरुषोत्तमदेवस्य ऊष्मविवेकः त्रिपाठिकृतः) , एकाक्षरकोशः p. xlvi मन्त्रोद्धारकोशः , जकारभेदः महाक्षपणकस्य अनेकार्थध्वनिमञ्जरी ,, त्रिकाण्डशेषः p. xxii , एकाक्षरकोशः p, xlii ,, द्विरूपकोशः p. xlvii महादेवस्य अव्ययकोशः p. xlvii ,, द्वयर्थकोशः महाराजनिघण्टुः , शब्दभेदप्रकाशः महीपस्य अनेकार्थतिलकम् p. xli ,, सकारभेदः , शब्दरत्नाकरः p. xli , हारावली p. xxiii महेशकोशः प्रमाणनाममाला धनंजयस्य निघण्टुसमयः | महेश्वरस्य विश्वप्रकाशः p. xxviif प्राकृतकोशः ,, शब्दभेदप्रकाशः (शब्दभेदनाममाला) प्राकृतनामलिङ्गानुशासनम् p. xxviii बलशर्मकोशः मातृकाकोशः (मातृकाक्षरनिघण्टुर्मातृकानिधबाह्रीकेयमिश्रस्य नैघण्टुकैकाध्यायः _ण्टु र्वा) p. xlvii बीजकोशः मातृकाबीजकोशः बीजकोशोद्धारः मात्राकोशभारविका बीजनिघण्टुः माधवस्य नामनिघण्टुः बृहदमरकोशः माधवकरस्य पर्यायरत्नमाला p. xlix भट्टमल्लस्य आख्यातचन्द्रिका (एकार्थाख्यात- | माधवकोशः मानमञ्जरीकोशः , मल्लकोशः मालतीमाला , क्रियानिघण्टुः माला p. xivf भरतस्य द्विरूपकोशः मुक्तावली रङ्गनाथस्य भरतसेनस्य द्विरूपध्वनिसंग्रहः p. xlvfi मुग्धबोधकोशः (१९३४) भल्लटस्य पदमञ्जरी मुनिकोशः p. xxxiii भागुरिकोशः p. xiiif मेदिनी (मेदिनिकरस्य नानार्थकोशः) p. xxxix भानुदीक्षितस्य लिङ्गभट्टीयकोशः यादवप्रकाशस्य वैजयन्ती p. xxvivi भारतमालाकोशः योगाक्षरनिघण्टुः आवप्रकाशकोशः रघुनन्दनकोशः निघण्टुः)
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy