SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ ४८२ केशवकृतः कल्पद्रुकोशः स्याद्धलाहलजम्बालवल्कलानां ततः पुनः । सहेन्द्रनीलगरललाफूलैः खण्डलस्य च ॥१८६॥ गाण्डीवगाण्डिवोल्वानां पार्श्वत्रिदिवयोरपि । भावारावपारशवशरावाणां शवस्य च ॥१८७॥ क्लीवप्राग्रीवनिष्ठेवताण्डवानामथापि च । देवपूर्वपल्लवानां लल्वकशांशयोरपि ॥१८॥ कुलिशाकाशकोशानां तथा कणिशकाशयोः । पाशाङ्कशोष्णीषवेषाम्बरीषाणां विषस्य च ॥१८॥ शेषरोहिषमाषाणां प्रत्यूषामिषयोरपि । पेषकोषकरीषाणां तथैव यूषकर्षयोः ॥१०॥ वर्षावतंसमासानां विसविष्कसयोरपि । रसकर्पासपनसमासानां दिवसस्य च ॥१९॥ निर्यासांसोपवासानां मांसवीतंसयोरपि । चमसांसयोश्च गेहस्य निवहस्य गृहस्य च ॥१६२॥ तनूरहस्नेहदोहलोहपुण्यायोरपि । पटहस्याररिचटुकमण्डल्वणुलानुभिः ॥१९३॥ कशिपुस्थाण्डजन्तूनां जीवातोश्च पलाण्डुना । सिन्धुदोस्तितऊनां च कम्बुना सह सक्तुभिः ॥१६॥
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy