SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः केदारान्तरपद्राणां कर्णपूरपवित्रयोः । सीरांधकारसमरवप्राणां विशरस्य च ॥ १७७॥ चक्रचुकुलीराणां तुषाराङ्गारयोरपि । शिशिराडम्बर क्षीरकोटराणां ततोऽपि च ॥१७८॥ .......गह्वराणां तिमिरभ्राष्ट्रयोस्तथा । राष्ट्रकुञ्जरतक्राणां वारकर्पूरयोरपि ॥१७६॥ जीरपञ्जरमञ्जीरजठराणां ततः परम् । युगंधरनूपुरयोर्दुरोदरकुटीरयोः ॥ १८० ॥ श्रपिवासर का सारविहाराणां तथापि च । स्यात्कान्तारतोमरयोर्वप्रकेसरयोस्ततः ||१८१ ॥ करीरवज्रयोस्तद्वच्छेखरस्य पलस्य च । भालालबालभूलानां खलपल्वलयेोरपि ॥१८२॥ पलालमूलमुकुलचषालानां नानस्य च । विशालतैलतूलानां स्यात्कुझलतमालयोः ॥ १८३॥ कपालशैलकवलप्रवालानां चलस्य च । शवलोत्पलयोः शीलापलयोर्मुसलस्य च ॥ १८४॥ मलशालातुलनन कमलानां हलस्य च । कङ्कालहालाहलयोः सौवर्चलमधूलयेः ॥१८५॥ (1 ४८१
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy