SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः ४५५ कृष्णाग्रजो बलभद्रो बलो रामः सितासितः। प्रलम्बरुक्मिद्विविदहन्ता कामार्थपालकः ॥३४॥ नीलार्थादम्बरार्थोऽपि तालाको मुसली हली । यमुनार्थात्कर्षणार्थः 'संवतक्येककुण्डलः ॥३५॥ संवतको रेवतीशः सुरापर्यायवल्लभः । रोहिणेयश्चैकचरः सात्वतो हलमस्य तु ॥३६॥ संवर्तकाख्यं मुशलं सौनन्दं च सुतः शठः । मदनो मन्मथा मारः प्रद्युम्नो दर्पकः स्मरः ॥३७॥ कामो विधाता कंदा रामोजो विषयी पुनः । सूर्पशम्बरवैर्यर्थः पञ्चवाणार्थ इत्यपि ॥३८॥ मीनपुष्पार्थयोः केतूरमिलः कमनो रमः । रत्यर्थात्पतिपर्याय श्रात्मभूर्मकराकः ॥३६॥ मनोलयङ्गशृङ्गारकृष्णार्थेभ्यो जनुश्च सः । मनःशयो जराभीतपर्यायः कन्तुरित्यपि ॥४०॥ पुष्पपर्यायवाणार्थः संसारगुरुवाचकः । चन्द्रपर्यायसचिवो मधुपर्यायसारथिः ॥४१॥ भीरुपर्याय सैन्यास्त्रसहायार्थोऽपि कासूः । मुर्मुरो रणरणको रूपास्त्रः कनकः पुनः ॥४२॥ - - , सर्तB २ प्रमोजो विषमीB ३ नुज-B ४ सैन्याओं सहायक ।
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy