SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ ४२४ केशवकृतः कल्पद्रुकोशः निबन्धनं तूपनाहः प्रवालो दण्डमस्त्रियाम् । प्रसेवकस्तु ककुभः कलिका कूणिका स्त्रियौ ॥२॥ मूलं वंशशलाका स्यात्समन्वितलये तु ना। एककालश्चैकतालो मृदङ्गो मुरजः पुमान् ॥६३॥ आलिङ्ग्य ऊर्ध्वकः पुंसि स्यादालिङ्गी स्त्रियामपि । 'हरीतक्याकृतिश्चाक्या स्यादालिङ्ग्या यवाकृतिः॥६४॥ गोपुच्छाकृतिरूवा॑ख्यः प्रोक्तः सर्वत्र टोककः। स्याद्यशःपटहो ढक्का भंभा भेरी स्त्रियां पुमान् ॥६५॥ श्रानकश्चापि भेरिः स्त्री दुन्दुभिश्चानकः पुमान् । प्रणवः' पणवस्तुल्यौ पटहोस्यथ मर्दलः ॥६६॥ तूरं तूर्यं च विजयः ४ कबदिः करतालिका । काहला ध्वनिताला स्त्री डमरुः सूत्रकोणकः ॥६७॥ भयकृतपटहो मृत्युदण्डकरश्च सः। भक्ततूर्य नृपाभीलं मल्लतूयं महास्वनः ॥६॥ "उगण्डः प्रतिपत्त्यं मद्गुः षण जलवाद्यकम् । नृत्ये तूर्वाकृते पादे दण्डपादाख्यतण्डवम् ॥६६॥ विवाहादौ मङ्गले यद्वायं सा प्रियवाहिका । मृदगमुखपिष्टस्य लेपे भौमक इत्यपि ॥७॥ हरीतक्येत्याद्यर्द्धद्वयस्य स्थाने B पुस्तके-हरीतक्याकृतिस्त्वक्यो यवमध्यस्त थोर्द्धकः । कायस्थाकृतिकश्चाथ स्यादालिङ्ग्यो यवप्रभः इत्यर्द्धद्वय दृश्यते २ पणायः प्रणवा तुल्याCK ३ वूर CK४ कपहि:B १ नालोB ६ डमरःB ७ उगडःB ८ तूर्वीB | भोगकB
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy