________________
.. केशवकृतः कल्पद्रुकोशः ४२३ त्रिष्वेते नाटकं भाणो डिमः प्रहसनं पुनः । व्यायोगश्च प्रकरणं वीथी समवकारकः ॥५३॥ ईहामृगोङ्क इत्येते भेदा नाटकजा दश । स्याद्वेददेवयोर्वाणी संस्कृतं प्रकृतिः स्त्रियाम् ॥५४॥ तदुद्भवं प्राकृतं तन्मागधी 'सूरसेन्यपि । अपभ्रंशो भूतभाषा भाषाः षडथ वृत्तयः ॥५५॥ भारती सात्त्विकी कैशिक्यारभव्योत्रनाटके । चतस्रोथापि कंदर्पध्वजपर्यायमित्यपि ॥५६॥ वाद्यं वादित्रमातोयं तूर्यं "तूरमथो ततम् । वीणाप्रभृतिकं वायं कांस्यतालादिकं घनम् ॥५७॥ वंशादिकं तु सुषिरमानद्धं मुरजादिकम् । अवनद्धं तदेव स्यापिनद्धमपिनद्धवत् ॥५८॥ वीणा स्त्रियां घोषवतीं विपञ्ची कण्ठकूणिका। वल्लकी साथ तन्त्रीभिः सप्तभिः परिवादिनी ॥५६॥ शिवस्य वीणा कोलम्बी सरस्वत्यास्तु कच्छपी । महती नारदस्येश गणानां तु प्रभावती ॥६०॥ विश्वावसोस्तु बृहती "तुंवरोस्तु कलावती । चंडालानां तु कण्डोली कोलम्बोऽस्याः कलेवरे ॥१॥
. तिB २ शोरा ३ साधकीB ४ तार ५ कर्णिकाB ६ नारदस्यैषाल ७ तुम्रोमा