SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ३७६ केशवकृतः कल्पद्रुकेोशः प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं पुनः । सार्वदिक्कं तु दिश्यं स्यादमूनि त्रिषु तद्वति ॥ ५८ ॥ यामाद्वैरष्टभिः 'सूर्यमीशान्यादिदिशः क्रमात् । श्राप्रातः प्रातरारभ्य भुनक्त्यङ्गारिणी च सा ॥५६॥ भुक्तोज्झिता भुज्यमाना ज्वलिता चोपधूपिता । एताः सेोपद्रवास्तिस्रः पञ्चान्या निरुपद्रवाः ॥६०॥ मादित्या वसवो रुद्रा अत्र वैवस्वतेन्तरे । 'गणास्त्रयश्च देवानां शुचिरिन्द्र इति क्रमः ॥ ६१॥ श्राजानाः कर्मजनुषः सर्वे देवगणा इति । कल्पद्रौ केशवकृते 'भुवस्कन्धे द्वितीयके ॥ ६२॥ साधारणः प्रकाण्डोऽयं प्रथमः सिद्धिमागतः । इति अष्टादशप्रकाण्डः । धनंजयोग्निर्ज्वलन वीतिहोत्रोञ्चतिः शिवः । जुहुराणः शुष्म घासिर्हव्यवाड दमुना वसुः ॥ १ ॥ सप्तार्चिः पावनो' वह्निर्विश्वप्सा वायुवाहनः । कृपीटयोनिः कुतपो रक्तवर्णस्तनूनपात् ॥२॥ १ सूर्येतीशाB सूर्यईशान्यादीति पाठः स्यात् २ भुक्तवो B- ३ गया इत्यर्धB पुस्तके नास्ति ४ स्वर्गस्कन्धे मनेाहरेCK ५ शिर: B ६ बर्हि विश्वभावायुराहनं B
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy