SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः ३५७ कच्छपः कमठः कूर्मः कोडाघ्रिः पञ्चगुप्तकः । मण्डूको दर्दुरो भेको वर्षाभूर्ददुंरः प्लवः ॥११६॥ वर्षानन्दो 'गाढवाः शालूरः कोक इत्यपि । प्लवंगमश्च शालूरः सालुश्चापि प्रवंगमः ॥१२०॥ व्यङ्गः प्लवः शिली भेकी वर्षाभ्वी च डुलिर्डली । हरिनेत्रः कुलीरः स्यात् कलीरः कर्ककर्कटौ ॥१२१॥ बहिःकुटीचरस्तिर्यग्यानः स्यादथ घुघुरी । मृत् किरा वारिपर्यायकृमिः स्त्री जलमक्षिका ॥१२२॥ "इत्येते पादिनोथ स्युः कोशिनः शुक्तिका स्त्रियाम् । मुक्तार्थान्मातृपर्याया महाशुक्तिश्च मौक्तिकात् ॥१२३॥ शुक्तयापि च मुक्तायाः स्फोटोथ कृमिसूरपि । क्षुद्रशुक्तिश्च पुटिका जलार्थाच्छुक्तिरित्यपि ॥१२४॥ "शम्बुकोऽपि च शम्बूकः शाम्बूकः शम्बुको दरः । शङ्खोर्णवभवः कम्बुरस्त्रियां पावनध्वनिः ॥१२५॥ अन्तर्वक्को महानादस्त्रि रेखोऽपि च सुस्वरः। हरिप्रियोऽपि धवलोप्यथ स्यात् क्षुल्लकोऽपरः ॥१२६॥ तुद्रशङ्खः शङ्खनकः शम्बूकोन्यो जलोद्भवः । कृमिशङ्खश्च जलजजन्तुः कृमिजलोद्भवः ॥१२७॥ गूढवर्चा इत्यन्यत्र २ दुलिदुलीB ३ मृत्कुराका ४ इत्येकB ५ शम्बुक इत्यापर्धद्वयं पुस्तके नास्ति ६ सम्बूकःB ७ यावनB ८ रेखाB | शंखकोB
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy