SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः पाटलः पिच्छकस्त्वेकस्तथान्यो दन्तपटलः । मध्यकायाविमौ मत्स्यौ नदीजैौ चर्मसंभवैौ ॥ १०१ ॥ ' घाघेरो गोजलश्चैव निद्रुवश्च तथाऽपरः । मत्स्यः कटरथश्चेति खल्पकाया नदीभवाः ॥१०२॥ ३५५ ३ पडिमाना महाकाय ः शल्कजः सागरोद्भवः । ४ * पल्ला कस्तोमकश्चेति स्वल्पकायौ समुद्रजैौ ॥१०३॥ ६ महाशीलः कल्हवश्च ताडको बडिशस्तथा । परगिश्च महाकायाः शल्कजाः सरिदुद्भवाः ॥ १०४ ॥ रोहितः स्वर्णमीनश्च तथा खंडलियोपरः । मध्यकायाः सशल्कास्ते बलवन्तो नदीचराः ॥ १०५ ॥ मरलिस्तुम्बरो वैचशल्कजा मध्यविग्रहाः । कोलत्थश्च महानद्याः संगतस्य महीभृतः ॥ १०६ ॥ षट्सप्तयोजनं यावन्नदीमायान्ति सागरात् । नद्यां कर्दमहीनायां सशिलायां भवन्ति ते ॥ १०७॥ * कोवाकाद्या महाकायाः सशल्का मत्स्यजातयः । शिलासंकटके स्थाने गम्भीरे "करकादयः ॥ १०८ ॥ | वालुका बहुले तोये गम्भीरे रोहितादयः । सपङ्क े च सुविस्तीर्णे प्रवाहरहिते हृदे ॥ १०६ ॥ ८ १ घाघेरोCK २ मिजलश्चैव विवदु B ३ षडिमाने B ४ पल्लीकB ५ मध्यकायौ B ६ सहाB ७ वर्गे Ck ८ कोलत्थाश्चB & कावाकोवा १० कारB
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy