SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ३५० केशवकृतः कल्पद्रुकोशः पृषन्ति विन्दु 'पृषतः पुमांसा विर॑षः स्त्रियाम् । तीर्थोऽस्त्रियां पुंसि घट्टः स्नानपानावतारके ॥५६॥ पुंसि पानीयवृद्धिः स्यात्प्लवः पूरोपि चाप्यथ । देविकासरयूद्भते त्रिषु दाबिकसारवौ ॥५७॥ नावा तार्य तु नाव्यं स्यान्नौतार्ये वस्तुनि त्रिषु । स्त्रियां पुंसि तरण्डा तु तरणी तरणिस्तरिः ॥५८॥ द्वयोरिरथः पुंसि तरान्धुस्तरणस्तरी । पोतो नौर्विटः क्लीवे वहिनं वहनं पुनः ॥५६॥ तरीः प्लवो भिलो नौका न स्त्रियामुडुपोलुपौ । अाकर्षोपि च कर्षः स्यात्पुनः क्लोबे सुखायनम् ॥६॥ तुलाधटः पत्रवालो द्वयोः पादालकोपि च । पोलिन्दस्त्वन्तरादण्डो मङ्गोऽस्त्री मङ्गिनी स्त्रियाम् ॥६१ नौकादण्डः क्षेपणी स्त्री क्षेपणिः क्षिपणिः स्त्रियाम् । क्षिपण्यपि तथैव स्यादरित्रे केनिपातनम् ॥६२॥ कोटिपात्रं स्यनिरभ्री काष्ठकुद्दालकः पुमान् । सेचनं सेकपात्रं स्याद् गुणवृक्षस्तु कूपकः ॥६३॥ गुणः पुंसि स्त्रियां रञ्जर्वरत्रा रश्मिरित्यपि । वातप्रतिच्छदो वाताधारो वातमहापटः ॥६४॥ १ पृषताःB ६ घटःB ३ विटःK ४ तरिःB ५ कर्षःB ६ घटःB ७ भङ्गोस्त्री भगिनीB = दरित्रंB E कष्ट ।
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy