SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः ३४६ विभागा देविका रेभा धनपापा च मद्रिणी । कौशिकीनुमती केशा देवमाता कुमुद्रती ॥४७॥ 'देवस्मृतिश्च पार्णाशा पीता चर्मण्वती कधूः । कुन्त्यवन्ती वेणुमती विदर्भा सुरसा कुहूः॥४८॥ पलाशिनी नन्दना च धूमा मन्दाकिनी दया । चित्रोपला चित्रवर्णा सिन्धु रेखारिका तथा ॥४६॥ दशार्णा पिप्पली श्येनी "मञ्जुलावा पिशाचिका । कुलामती शुक्तिमती सिनीवाली तथापरा ॥५०॥ वीणा वैतरणी भीमा निर्विन्ध्या तृपिका सिता । कृष्णवेणा कृष्णगङ्गा कृष्णा कृष्णसमुद्भवा ॥५१॥ भयंकरा कृष्णवर्णाऽथापरा निषधावती। तुगभद्रा भीमरथी घट्टगा सा मलापहा ॥५२॥ कृतमाला ताम्रपर्णी 'पुष्यभद्रोत्पलावती। क्षमा जम्बूर्वेत्रवती सुभद्रा मन्दवाहिनी ॥५३॥ इत्याद्याः स्युः पुनर्नद्यो घर्घराद्याः परे नदाः । सारिणिः कृत्रिमा कुल्या सरित्स्यादथ च त्रिषु ॥५४॥ प्रणाली जलपर्यायपदवी सिन्धुसंगमे। . संभेदोऽथ स्त्रियां भूम्नि सिकता अपि वालुकाः ॥५५॥ , वेदB २ कपू:Kc ३ रेखोCK ४ मञ्जली वा पिशाचिकीB १ पुष्णाB
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy