SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ३४० केशवकृतः कल्पद्रुकोशः निचयः प्रचयश्चैव प्रकरचाकरः पुनः । समुदायः समुदयः समवायो गणश्च यः ॥२०१॥ जा चापि च जालं च पेटकं काण्डमस्त्रियाम् । पटली संहतिवृन्दं निकुरम्ब कदम्बकम् ॥२०२॥ राशियोः स्त्रियां राशी पुञ्जी पुञ्जश्च पुञ्जकः। पुंसि क्लीबे च कूटं स्यादुत्करोऽपि च पुंस्ययम् ॥२०॥ पशूनां समजोन्येषां समाजः स्यात्सर्मिणाम् । ये विश्वस्ताः पतिमृगास्ते छेका गृहकास्त्रिषु ॥२०॥ पक्षिणा येन गृह्यन्ते पक्षिणोऽन्ये स दीपकः । 'कापोतशौकमायूरतैत्तिरादीनि तद्गणे ॥२०५॥ स्त्री द्वयी द्वितयं द्वन्द्वे युगलं यमलं युगम् । स्त्रीपुंसौ मिथुनं युग्मं द्वैतं च युतकं मिथु ॥२०६॥ यमलं त्रितयं जातं समस्तं स्त्री त्रयी त्रयम् । कल्पद्रौ केशवकृते फलिते नामसत्फलैः ॥२०७॥ एकादशः सरभादिः प्रकाण्डः सिद्धिमागतः । गिरिर्गोत्रोचलः शैलः स्थावरो धातुभृद्धरः । कुकीलः सानुमान्व्यंशा जीमूतः पृथुशेखरः॥१॥ , कापोताशोकCK २ यामलंB ३ शरभादिःOK ४ न्यशोB
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy