SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः ३३६ गोमक्षिकाथ यूका स्यात्षट्पदी स्वेदसंभवा । 'उकण्योकोदनी वाल कीट प्रोकोरणीति च ।१९२॥ गोपालिका केशटीका पक्ष्मजा पक्ष्मषट्पदी । श्वेतयकाङ्गवस्त्रोत्या पशुयूका पशुद्भवा ॥१६३॥ महिषस्था महाका लिक्षा यूकाण्डमित्यथ ।। गर्दभी तु गोमयोत्था महाभीरुरितीरिता ॥१६४॥ विलोमगतिरित्याद्या विज्ञयाः कीटजातयः । तृणादिना खकौशल्याच्छाखिशाखासु निर्मिते ॥१६॥ स्थानेथवा कोटरादौ भृग्वादीनां दरादिषु । शाखान्ते वा लम्बमाने कुलायस्तु युमानयम् ॥१६॥ त्रिषु नीडं पक्षिगृहं स्यात् 'क्लीबेऽथाण्डमस्त्रियाम् । कोशोऽस्त्रियां स्त्रियां पेशिः पेशी कोषोऽपि वा स्त्रियाम्॥१९७ स्त्रियां चञ्चुश्च चञ्चूश्च त्रोटिखोटी सृपाटिका । स्त्री पक्षतिः पक्षती द्वे पक्षमूले छदोऽस्त्रियाम् ॥१९८॥ वाजः पक्षः पतत्रं स्यात्पिच्छं पत्रं तनूरुहम् । गरुत्स्यादथ संप्रोद्भ्यो डीनान्येषां गतिक्रियाः ॥१६॥ समूहविसरव्यूहसंदोहनिवहप्रजाः । स्तोमौघवारसंघातनिकरवातसंचयाः॥२०॥ १ उकण्यौकोB २ कीटतुको ३ केशेत्यादिमहाकान्तंर पुस्तके नोपलभ्यते * महा० ५ षण्डB .
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy