SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः ३१५ वृष्यो वंशोऽपि कान्तारः स च पञ्चविधः सितः । कठिनश्वेतकाष्ठेभ्य इतुः काण्डाच्च पत्रकः ॥५८५॥ स्य दीर्घवंशसूत्रीभ्यो नीलपेरुश्च पुण्ड्रके । इक्षुवाही' रसालः स्यादिक्षुवार्द्धरथापरः ||५८ ६ || कर क्षुरिनुयोनी रसालो रसदायकः । कोकिलेनुस्तु कृष्णेक्षुरिक्षुरोप्यथ रक्तके ॥५८७॥ शतपरुः ' सूक्ष्मपत्र उत्कटा मधुरा द्वयोः । ह्रस्वमूलाथ तन्मूले मोरटश्चेक्षुलोचनम् ॥५८८॥ श्रथ चैता महौषध्यः सर्वा एव रसायनाः । मण्डलैः कपिलैश्चित्रा सर्पाभा पञ्च वर्णिनी ॥ ५८६ ॥ पञ्चरत्रिप्रमाणा तु विज्ञेयाऽजगरी बुधैः । निष्पत्रा कनकाभासा मूले द्व्यङ्गुलसंमिता ॥ ५६० ॥ स्वल्पाकारा लोहिताङ्गा' श्वेतकापोतिकोच्यते । द्विर्णिनीमूलभवा " मरुणां कृष्णपिङ्गलाम् ॥५६१॥ द्विरत्नमात्रां जानीयाद्गोनसीं गानसाकृतिम् । सक्षारां रोमां मृद्वीं रसेनेतुरसोपमाम् ॥५६२॥ एवंरूपरसां चापि कृष्णकापोतिमादिशेत् । कृष्णसर्पस्य रूपेण " वाराही कन्दसंभवाम् ||५६३ ॥ १ वादीC जादी B २ परः Ke ३ उत्काटा B ४ लोचनः B ५ रसायन: B ६ लोहिताङ्गी B ७ भावा तरुणीB ८ वाराहीमिति स्यात् ।
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy