SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः नेत्र चित्तविरोधी च वर्जनीयो दुरा'सहः । असिमरकतश्यामो योगरैः परिवर्जितः ॥२८॥ बाणबाहुवनच्छेदी वाण यः शाङ्गिणा धृतः । कृपाणः शाद्वलश्याम स्तबकी दीर्घयोगरः ॥२६॥ अच्छेद्यो रोहिणीवाहः पौलस्त्येन धृतः पुरा । कुटिलैोगरैर्युक्तो वरकेसरसंनिभैः ॥२६१॥ मत्कुणः करवालोऽयं लोहवर्णेन वर्ण्यते । गोजिह्वापल्लवप्रख्यो योगरो यत्र दृश्यते ॥२९२॥ असिनिरवहो नाम द्विषच्छेदकरः परः। तरुणीकेशसंकाशः सूक्ष्मपाण्डुरयोगरः ॥२६३॥ सान्द्राङ्गः करवालोऽयं भद्रकालीकरस्थितः। राजजम्बूफलश्यामो वक्रपाण्डुरयोगरः ॥२४॥ स्निग्धच्छायवपुः खङ्गो वंगिवालोऽभिधीयते । असिः प्रत्यग्रजीमूतसकलश्यामलच्छविः ॥२९५॥ पाठीनत्वक्समाकारयोगरो य सुवालकः । केकिचन्द्रकसंकाशैोंगरैर्निविडैः श्रितः ॥२६॥ केवेल्लक इति ख्यातः खडगः खड्गभृतां मतः । तमालव्यालरोलम्बनिकुरम्बसमच्छविः ॥२६॥ चित्र B २ सदः ३ बाणायः K : स्तवदीर्घ ५ शुभः B ६ केवेल इति विस्वातः
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy